Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 100 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
jālaṃdharastu tacchrutvā kopākulitavigrahaḥ |
nirjagāmāśu daityānāṃ koṭibhiḥ parivāritaḥ || 1 ||
[Analyze grammar]

gatastasyāgrataḥ śukro rāhurdṛṣṭisthito'bhavat |
mukuṭaścāpatadbhūmau vegātpraskhalitastadā || 2 ||
[Analyze grammar]

daityasainyavṛtaistatra vimānānāṃ śataistadā |
vyarājata nabhaḥ pūrṇaṃ prāvṛṣīva balāhakaiḥ || 3 ||
[Analyze grammar]

tasyodyogaṃ tadā dṛṣṭvā devāḥ śakrapurogamāḥ |
alakṣitatvarājagmuḥ śūlinaṃ te vyajijñapan || 4 ||
[Analyze grammar]

devā ūcuḥ |
na jānāsi kathaṃ svāmindevā vijñāpayaṃti bho |
tadasmadrakṣaṇārthāya jahi sāgaranaṃdanam || 5 ||
[Analyze grammar]

nārada uvāca |
iti devavacaḥ śrutvā prahasya vṛṣabhadhvajaḥ |
mahāviṣṇuṃ samāhūya vacanaṃ cedamabravīt || 6 ||
[Analyze grammar]

īśvara uvāca |
jālaṃdharaḥ kathaṃ viṣṇo na hataḥ saṃgare tvayā |
tadbhayāccāpayāto'si tyaktvā vaikuṃṭhamātmanaḥ || 7 ||
[Analyze grammar]

bhagavānuvāca |
tavāṃśasaṃbhavatvācca bhrātṛtvācca tathā śriyaḥ |
na mayā nihataḥ saṃkhye tvamenaṃ jahi dānavam || 8 ||
[Analyze grammar]

īśvara uvāca |
nāyamebhirmahātejāḥ śastrāstrairvadhyate mayā |
devaiḥ sarvaiḥ svatejoṃśaḥ śastrārthe dīyatāṃ mama || 9 ||
[Analyze grammar]

nārada uvāca |
atha viṣṇumukhā devāḥ svatejāṃsi dadustadā |
tānyekatvaṃ gatānīśo dṛṣṭvā tejo mahāṃstadā || 10 ||
[Analyze grammar]

tenākaronmahādevaḥ sahasā śastramuttamam |
cakraṃ sudarśanaṃ nāma jvālāmālātibhīṣaṇam || 11 ||
[Analyze grammar]

tejaḥśeṣeṇa ca tadā vajraṃ ca kṛtavānharaḥ |
tāvajjalaṃdharo dṛṣṭaḥ kailāsatalabhūmiṣu || 12 ||
[Analyze grammar]

hastyaśvarathapattīnāṃ koṭībhiḥ parivāritaḥ |
taṃ dṛṣṭvā harṣitāḥ sarve devā jagmuryathāgatam || 13 ||
[Analyze grammar]

gaṇāśca samanahyaṃta yuddhāyātitvarānvitāḥ |
naṃdībhavaktrasenānīmukhāḥ sarve śivājñayā || 14 ||
[Analyze grammar]

avaterurgaṇāḥ sarve kailāsādyuddhadurmadāḥ |
tataḥ samabhavadyuddhaṃ kailāsopatyakā bhuvi || 15 ||
[Analyze grammar]

pramathādhipadaityānāṃ ghoraṃ śastrāstrasaṃkulam |
bherīmṛdaṃgaśaṃkhaughanisvanairvīraharṣaṇaiḥ || 16 ||
[Analyze grammar]

gajāśvarathaśabdaiśca nāditā bhūrvyakaṃpata |
śaktitomarabāṇaughairmuśalaprāsapaṭṭiśaiḥ || 17 ||
[Analyze grammar]

vyarājata nabhaḥ pūrṇamulkābhiriva saṃvṛtam |
nihatairatha nāgāśvaiḥ sarvā bhūmirvyarājata || 18 ||
[Analyze grammar]

vajrāhatāścalaśiraḥ śakalairiva saṃvṛtā |
pramathāhatadaityaughairdaityāhatagaṇaistathā || 19 ||
[Analyze grammar]

vasāsṛṅmāṃsa paṃkādyairbhūragamyābhavattadā |
pramathāhatadaityaughānbhārgavaḥ samajīvayat || 20 ||
[Analyze grammar]

yuddhe punaḥ punaścaiva mṛtasaṃjīvanī balāt |
taṃ dṛṣṭvā vyākulībhūtvā gaṇāḥ sarve bhayārditāḥ || 21 ||
[Analyze grammar]

śaśaṃsurdevadeveśaṃ tatsarvaṃ śukraceṣṭitam |
atha rudramukhātkṛtyā babhūvātīva bhīṣaṇā || 22 ||
[Analyze grammar]

tālajaṃghodarī vakrā stanāpīḍitabhūruhā |
sā yuddhabhūmimāsādya bhakṣayaṃtī mahāsurān || 23 ||
[Analyze grammar]

bhārgavaṃ svakare dhṛtvā jagāmāṃtarhitābhavat |
vidhṛtaṃ bhārgavaṃ dṛṣṭvā daityasainyagaṇāstadā || 24 ||
[Analyze grammar]

pramlānavadanā darpānnijaghnuryuddhadurmadāḥ |
athābhajyata daityānāṃ senā gaṇabhayārditā || 25 ||
[Analyze grammar]

vāyuvegahatā yadvatprakīrṇatṛṇasaṃhatiḥ |
bhagnāṃ gatabhayātsenāṃ dṛṣṭvā harṣaṃ gaṇā yayuḥ || 26 ||
[Analyze grammar]

niśuṃbhaśuṃbhasenānyau kālanemiśca vīryavān |
trayaste vārayāmāsurgaṇasenāṃ mahābalāḥ || 27 ||
[Analyze grammar]

muṃcataḥ śaravarṣāṇi prāvṛṣīva balāhakāḥ |
tato daityaśaraughāste śalabhānāmiva vrajāḥ || 28 ||
[Analyze grammar]

rurudhuḥ khaṃ diśaḥ sarvā gaṇasenāmakaṃpayan |
gaṇāḥ śaraśatairbhinnā rudhirāsāravarṣiṇaḥ || 29 ||
[Analyze grammar]

vasaṃte kiṃśukābhāsā na prājñāyata kiṃcana |
patitāḥ pātyamānāśca chinnābhinnāstadā gaṇāḥ || 30 ||
[Analyze grammar]

tyaktvā saṃgrāmabhūmiṃ te sarve'pi vimukhābhavan || 31 ||
[Analyze grammar]

tataḥ prabhagnaṃ svabalaṃ vilokya gajāsyanaṃdīśvarakārtikeyāḥ |
cirānvitā daityavarānprasahya nivārayāmāsuramarṣaṇāste || 32 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde daityasenāvadhonāma śatatamo'dhyāyaḥ || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 100

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: