Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 99 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
sa māṃ saṃpūjya vidhivaddānaveṃdro 'tibhaktitaḥ |
saṃprahasya tadā vākyaṃ jagāda nṛpasattama || 1 ||
[Analyze grammar]

jalaṃdhara uvāca |
kutastvāgamyate brahmankiṃ ca dṛṣṭaṃ tvayā kvacit |
yadarthamiha cāyātastadā jñāpaya māṃ mune || 2 ||
[Analyze grammar]

nārada uvāca |
gataḥ kailāsaśikharaṃ daityeṃdrāhaṃ yadṛcchayā |
tatromayā sahāsīnaṃ dṛṣṭavānasmi śaṃkaram || 3 ||
[Analyze grammar]

yojanāyutavistīrṇe kalpadruma mahāvane |
kāmadhenuśatākīrṇe ciṃtāmaṇi sudīpite || 4 ||
[Analyze grammar]

taṃ dṛṣṭvā mahadāścaryaṃ vitarko me'bhavattadā |
kvāpīdṛśī bhavedvṛddhistrilokyāṃ vā na veti ca || 5 ||
[Analyze grammar]

tāvattavāpi daityeṃdra samṛddhiḥ sambhṛtā mayā |
tadvilokanakāmo'haṃ tvatsānnidhyamihāgataḥ || 6 ||
[Analyze grammar]

tvatsamṛddhimimāṃ paśyanstrīratnarahitāṃ dhruvam |
tarkayāmi śivādanyattrilokyāṃ na samṛddhimān || 7 ||
[Analyze grammar]

apsaro nāgakanyāśca yadyapi tvadvaśe sthitāḥ |
tathāpi tā na pārvatyā rūpeṇa sadṛśā dhruvam || 8 ||
[Analyze grammar]

yasyā lāvaṇyajaladhau nimagnaścaturānanaḥ |
svadhairyamamucatpūrvaṃ tayā kānyopamīyate || 9 ||
[Analyze grammar]

vītarāgo'pi hi yathā madanāriḥ svalīlayā |
viśvataṃtro'pi tapasā sa cātmavaśagaḥ kṛtaḥ || 10 ||
[Analyze grammar]

sauṃdaryagahane bhrāmanśabarīrūpayā purā |
yasyāḥ punaḥ punaḥ paśyanrūpaṃ dhātā visarjane || 11 ||
[Analyze grammar]

sasarjāpsarasastāstāstatsamaikāpi nābhavat |
ataḥ strīratnasaṃbhoktuḥ samṛddhistasya sā varā || 12 ||
[Analyze grammar]

tathā na tava daityeṃdra sarvaratnādhipasya ca |
evamuktvā tamāmaṃtrya gate mayi sa daityarāṭ || 13 ||
[Analyze grammar]

tadrūpaśravaṇādāsīdanaṃgajvarapīḍitaḥ |
atha saṃpreṣayāmāsa dūtaṃ ca siṃhikāsutam || 14 ||
[Analyze grammar]

tryaṃbakāya tadā kiṃcidviṣṇumāyāvimohitaḥ |
kailāsamagamadrāhuḥ sarvaśukleṃduvarcasam || 15 ||
[Analyze grammar]

kārtsnyena kṛṣṇapakṣeṃduvarcasaṃ svāṃgajena tu |
niveditastadādeśānnaṃdinā ca praveśitaḥ |
tryaṃbakābhrūlatāsaṃjñā prerito vākyamabravīt || 16 ||
[Analyze grammar]

rāhuruvāca |
devapannagasevyasya trailokyādhipateḥ prabhoḥ |
sarvaratneśvarasya tvamājñāṃ śṛṇu vṛṣadhvaja || 17 ||
[Analyze grammar]

śmaśānavāsino nityaṃ muṃḍamālādharasya ca |
digaṃbarasya te bhāryā kathaṃ haimavatī śubhā || 18 ||
[Analyze grammar]

ahaṃ ratnādhinātho'smi sā ca strī ratnasaṃjñakā |
tasmānmamaiva sā yogyā naiva bhikṣāśinastava || 19 ||
[Analyze grammar]

nārada uvāca |
vadatyevaṃ tadā rāhau bhrūmadhyācchūlapāṇinaḥ |
abhavatpuruṣo raudrastīvrāśanisamasvanaḥ || 20 ||
[Analyze grammar]

siṃhāsyaḥ pracalajjihvaḥ sajvalannayano mahān |
ūrdhvakeśaḥ śuṣkatanurnṛsiṃha iva cāparaḥ || 21 ||
[Analyze grammar]

sa taṃ khāditumārebhe dṛṣṭvā rāhurbhayāturaḥ |
adhāvadativegena bahiḥ sa ca dadhāra tam || 22 ||
[Analyze grammar]

sa ca rāhurmahābāhurmeghagaṃbhīrayā girā |
uvāca devadeveśaṃ pāhi māṃ śaraṇāgatam || 23 ||
[Analyze grammar]

brāhmaṇaṃ māṃ mahādeva khādituṃ samupāgataḥ |
etasmādrakṣa deveśa śaraṇāgatavatsala || 24 ||
[Analyze grammar]

mahādevo vacaḥ śrutvā brāhmaṇasya tadābravīt |
naivāsau vadhyatāmeti dūto'yaṃ paravānyataḥ || 25 ||
[Analyze grammar]

muṃceti puruṣaḥ śrutvā rāhuṃ tatyāja soṃbare |
rāhuṃ tyaktvā sa ṣuruṣo mahādevaṃ vyajijñapat || 26 ||
[Analyze grammar]

puruṣa uvāca |
kṣudhā māṃ bādhate svāminkṣutkṣāmaścāsmi sarvathā |
kiṃ bhakṣyaṃ mama deveśa tadājñāpaya māṃ prabho || 27 ||
[Analyze grammar]

īśvara uvāca |
saṃbhakṣayātmanaḥ śīghraṃ māṃsaṃ tvaṃ hastapādayoḥ || 28 ||
[Analyze grammar]

nārada uvāca |
saśivenaivamājñaptaścakhāda puruṣaḥ svayam |
hastapādodbhavaṃ māṃsaṃ śiraḥśeṣo yadābhavat || 29 ||
[Analyze grammar]

dṛṣṭvā śiro'vaśeṣaṃ tu suprasannaḥ sadāśivaḥ |
puruṣaṃ bhīmakarmāṇaṃ tamuvāca savismayaḥ || 30 ||
[Analyze grammar]

īśvara uvāca |
tvaṃ kīrtimukhasaṃjño hi bhava maddvāragaḥ sadā |
tvadarcāṃ naiva kurvaṃti naiva te matpriyaṃkarāḥ || 31 ||
[Analyze grammar]

nārada uvāca |
tadāprabhṛti devasya dvāre kīrtimukhaḥ sthitaḥ |
nārcayaṃtīha ye pūrvaṃ teṣāmarcā vṛthā bhavet || 32 ||
[Analyze grammar]

rāhurvimukto yastena so'patadbarbarasthale |
ataḥ sa barbarodbhūta iti bhūmau pṛthāṃ gataḥ || 33 ||
[Analyze grammar]

tataśca rāhuḥ punareva jātamātmānamasminniti manyamānaḥ |
sametya sarvaṃ kathayāṃ babhūva jalaṃdharāyeśaviceṣṭitaṃ tat || 34 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārtikāmāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde dūtasaṃvādo jālaṃdharopākhyānaṃnāma navanavatitamo'dhyāyaḥ || 99 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 99

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: