Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 98 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
punardaityaṃ samāyāṃtaṃ dṛṣṭvā devāḥ savāsavāḥ |
bhayaprakaṃpitāḥ sarve viṣṇuṃ stotuṃ pracakramuḥ || 1 ||
[Analyze grammar]

devā ūcuḥ |
namo matsyakūrmādi nānāsvarūpaiḥ sadābhaktakāryodyatāyārtihaṃtre |
vidhātrādisargasthitidhvaṃsakartre gadāśaṃkhapadmārihastāyate'stu || 2 ||
[Analyze grammar]

ramāvallabhāyāsurāṇāṃ nihaṃtre bhujaṃgādināthāya pītāṃbarāya |
makhādikriyāpākakartre vikartre śaraṇyāya tasmai natāḥ smo natāḥ smaḥ || 3 ||
[Analyze grammar]

namo daityasaṃtāpitā martyaduḥkhācaladhvaṃsa daṃbholaye viṣṇavete |
bhujaṃgeśatalpeśayāyārkacaṃdra dvinetrāya tasmai natāsmo natāḥ smaḥ || 4 ||
[Analyze grammar]

nārada uvāca |
saṃkaṣṭanāśanaṃ stotraṃ nityaṃ yastu paṭhennaraḥ |
sa kadācinnasaṃkaṣṭai pīḍyate kṛpayā hareḥ || 5 ||
[Analyze grammar]

iti devāḥ stutiṃ yāvatkurvaṃti danujadviṣaḥ |
tāvatsurāṇāmāpattirvijñātā viṣṇunā tadā || 6 ||
[Analyze grammar]

sahasotthāya daityāriḥ kṛpayā khinnamānasaḥ |
āruhya garuḍaṃ vegāllakṣmīṃ vacanamabravīt || 7 ||
[Analyze grammar]

viṣṇuruvāca |
jalaṃdhareṇa te bhrātrā devānāṃ kadanaṃ kṛtam |
tairāhūto gamiṣyāmi yuddhāyādya tvarānvitaḥ || 8 ||
[Analyze grammar]

lakṣmīruvāca |
ahaṃ te vallabhā nātha bhaktā ca yadi sarvadā |
tatkathaṃ te mama bhrātā yuddhe vadhyaḥ kṛpānidhe || 9 ||
[Analyze grammar]

śrībhagavānuvāca |
rudrāṃśasaṃbhavatvācca brahmaṇo vacanādapi |
prītyā ca tava naivāyaṃ mama vadhyo jalaṃdharaḥ || 10 ||
[Analyze grammar]

nārada uvāca |
ityuktvā garuḍārūḍhaḥ śaṃkhacakragadāsibhṛt |
viṣṇurvegādyayau yoddhuṃ yatra devāḥ stuvaṃti te || 11 ||
[Analyze grammar]

athāruṇānujātyugrapakṣavātaprapīḍitāḥ |
vātyāvivartitā daityā babhramuḥ khe yathā ghanāḥ || 12 ||
[Analyze grammar]

tato jalaṃdharo dṛṣṭvā daityānvātyā prapīḍitān |
novāca vacanaṃ krodhāttato viṣṇuṃ samabhyayāt || 13 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ viṣṇudaityeṃdrayormahat |
ākāśaṃ kurvatorbāṇairaṃte niravakāśavat || 14 ||
[Analyze grammar]

viṣṇurdaityasya bāṇaughairdhvajaṃ cchatraṃ dhanurhayān |
ciccheda taṃ ca hṛdaye bāṇenaikenatāḍayan || 15 ||
[Analyze grammar]

tato daityaṃ samutpatya gadāpāṇistvarānvitaḥ |
āgatya garuḍaṃ mūrdhni pātayāmāsa bhūtale || 16 ||
[Analyze grammar]

viṣṇurgadāṃ ca khaḍgena ciccheda prahasanniva |
tāvatsa suhṛde viṣṇuṃ jaghāna dṛḍhamuṣṭinā || 17 ||
[Analyze grammar]

tatastau bāhuyuddhena yuyudhāte mahābalau |
bāhubhirmuṣṭibhiścaiva jānubhirnādayanmahīm || 18 ||
[Analyze grammar]

evaṃ suruciraṃ yuddhaṃ kṛtvā viṣṇuḥ pratāpavān |
uvāca daityarājānaṃ meghagaṃbhīrayā girā || 19 ||
[Analyze grammar]

viṣṇuruvāca |
varaṃ varaya daityeṃdra prīto'smi tava vikramāt |
adeyamapi te dadmi yatte manasi vartate || 20 ||
[Analyze grammar]

jalaṃdhara uvāca |
yadi bhāvukatuṣṭo'si varametaṃ dadasva me |
madbhaginyā saha tayā madgṛhe sagaṇo vasa || 21 ||
[Analyze grammar]

nārada uvāca |
tathetyuktvā sa bhagavānsarvadevagaṇaiḥ saha |
jalaṃdharaṃ nāma puramagamadramayā saha || 22 ||
[Analyze grammar]

jalaṃdharaśca devānāmadhikāreṣu dānavān |
sthāpayitvā saharṣaḥ sanpunarāgānmahītale || 23 ||
[Analyze grammar]

devagaṃdharvasiddheṣu yatkiṃcidratnasaṃjñitam |
tadātmavaśagaṃ kṛtvā tiṣṭhatsāgaranaṃdanaḥ || 24 ||
[Analyze grammar]

pātālabhavane daityaṃ niśuṃbhaṃ ca mahābalam |
sthāpayitvā sa śeṣādīnanayadbhūtalaṃ balī || 25 ||
[Analyze grammar]

devagaṃdharvasiddhaughānyakṣarāsamānuṣān |
svapure nāgarānkṛtvā śaśāsa bhuvanatrayam || 26 ||
[Analyze grammar]

evaṃ jalaṃdharaḥ kṛtvā devāṃśca vaśavarttinaḥ |
dharmeṇa pālayāmāsa prajāḥ putrānivaurasān || 27 ||
[Analyze grammar]

na kaścitvyādhito naiva duḥkhito na kṛśastathā |
na dīno dṛśyate tasmindharmādrājyaṃ praśāsati || 28 ||
[Analyze grammar]

evaṃ mahīṃ śāsati dānaveṃdre dharmeṇa samyakca yadṛcchayāham |
kadācidāgāmatha tasya lakṣmīṃ vilokituṃ śrīramaṇaṃ ca sevitum || 29 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārttikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde jalaṃdharapraveśonāma aṣṭanavatitamo'dhyāyaḥ || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 98

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: