Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 97 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
ye devairnirjitāḥ pūrvaṃ daityāḥ pātālasaṃsthitāḥ || 1 ||
[Analyze grammar]

te hi bhūmaṃḍalaṃ jātā nirbhayāstamupāsitum |
kadācicchinnaśirasaṃ rāhuṃ dṛṣṭvā sa daityarāṭ |
papraccha bhārgavaṃ vipraṃ kenedaṃ vihitaṃ prabho || 2 ||
[Analyze grammar]

bhārgavastasya śirasaśchedaṃ rāhoḥ śaśaṃsa ha |
amṛtārthaṃ samudrasya mathanaṃ devakāritam || 3 ||
[Analyze grammar]

ratnāpaharaṇaṃ caiva daityānāṃ ca parābhavam |
tacchrutvā krodharaktākṣaḥ svapiturmathanaṃ tadā || 4 ||
[Analyze grammar]

sa dūtaṃ preṣayāmāsa ghasmaraṃ śakrasaṃnidhau |
dūtastriviṣṭapaṃ gatvā sudharmāṃ prāpya satvaram || 5 ||
[Analyze grammar]

garvādakharvamaulistu deveṃdraṃ vākyamabravīt |
dūta uvāca |
jalaṃdharo'bdhitanayaḥ sarvadaityajaneśvaraḥ || 6 ||
[Analyze grammar]

dūto'haṃ preṣitastena sa yadāha śṛṇuṣva tat |
kasmāttvayā mama pitā mathitaḥ sāgaro'driṇā || 7 ||
[Analyze grammar]

nītāni sarvaratnāni tāni śīghraṃ prayaccha me |
iti dūtavacaḥ śrutvā vismitastridaśādhipaḥ |
uvāca ghasmaraṃ ghoraṃ bhayaroṣasamanvitaḥ || 8 ||
[Analyze grammar]

īśvara uvāca |
śṛṇu dūta mayā pūrvaṃ mathitaḥ sāgaro yathā |
adrayo madbhayādbhītāḥ svakukṣisthāstathā kṛtāḥ || 9 ||
[Analyze grammar]

anye'pi maddviṣastena rakṣitā ditijāstathā |
tasmāttadratnajātaṃ tu mayāpyapahṛtaṃ kila || 10 ||
[Analyze grammar]

śaṃkho'pyevaṃ purā devānadviṣatsāgarātmajaḥ |
mamānujena nihataḥ praviṣṭaḥ sāgarodaram || 11 ||
[Analyze grammar]

tadgaccha kathayasvāsyasarvaṃ mathanakāraṇam || 12 ||
[Analyze grammar]

nārada uvāca |
itthaṃ visarjito dūtastadeṃdreṇāgamadgṛham |
tadiṃdravacanaṃ daityarājāyākathayattadā || 13 ||
[Analyze grammar]

tanniśamya tadā daityo roṣātprasphuritādharaḥ |
udyogamakarottūrṇaṃ sarvadevajigīṣayā || 14 ||
[Analyze grammar]

tadodyoge sureṃdrasya digbhyaḥ pātālatastathā |
ditijāḥ pratyapadyaṃta śataśaḥ koṭiśastathā || 15 ||
[Analyze grammar]

atha śuṃbhaniśuṃbhādyairbalādhipatikoṭibhiḥ |
gatvā triviṣṭapaṃ daityo yuddhāyādhiṣṭhito'bhavat || 16 ||
[Analyze grammar]

niryayustvamarāvatyā devā yuddhāya daṃśitāḥ |
puramāvṛtya tiṣṭhaṃti dṛṣṭvā daityabalaṃ mahat || 17 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ devadānavasenayoḥ |
muśalaiḥ parighairbāṇairgadāparaśuśaktibhiḥ || 18 ||
[Analyze grammar]

te'nyonyaṃ samadhāvetāṃ jaghnatuśca parasparam |
kṣaṇenābhavatāṃ sene rudhiraugha pariplute || 19 ||
[Analyze grammar]

patitaiḥ pātyamānaiśca gajāśvarathapattibhiḥ |
vyarājata raṇe bhūmiḥ saṃdhyābhrapaṭalairiva || 20 ||
[Analyze grammar]

tatra yuddhe hatāndaityānbhārgavastūdatiṣṭhayat |
vidyayā'mṛtajīvinyā maṃtritaistoyabiṃdubhiḥ || 21 ||
[Analyze grammar]

devāstatra tathā yuddhe jīvayedaṃgirassutaḥ |
divyauṣadhīḥ samānīya droṇadeśyāḥ punaḥ punaḥ || 22 ||
[Analyze grammar]

dṛṣṭvā devāṃstathā yuddhe punareva samutthitān |
jalaṃdharaḥ krodhavaśo bhārgavaṃ vākyamabravīt || 23 ||
[Analyze grammar]

jalaṃdhara uvāca |
mayā devā hatā yuddhe uttiṣṭhaṃti kathaṃ punaḥ |
tava saṃjīvanīvidyā naivānyatreti viśrutam || 24 ||
[Analyze grammar]

bhṛguruvāca |
divyauṣadhīḥ samānīya droṇādreraṃgirāḥ surān |
jīvayatyeṣa vai śīghraṃ droṇādriṃ samapāhara || 25 ||
[Analyze grammar]

nārada uvāca |
ityuktaḥ sa tu daityeṃdro nītvā droṇācalaṃ tadā |
prākṣipatsāgare tūrṇaṃ punarāgānmahāhavam || 26 ||
[Analyze grammar]

atha devānhatāndṛṣṭvā droṇādrimagamadguruḥ |
tāvattatra girīṃdraṃ taṃ na dadarśa surārcitaḥ || 27 ||
[Analyze grammar]

jñātvā daityahṛtaṃ droṇaṃ viṣaṇṇo bhayavihvalaḥ |
āgatya dūrādvyājahre śvāsākulitavigrahaḥ || 28 ||
[Analyze grammar]

palāyadhvaṃ palāyadhvaṃ nāyaṃ jetuṃ hi śakyate |
rudrāṃśasaṃbhavo hyeṣa smaradhvaṃ śakraceṣṭitam || 29 ||
[Analyze grammar]

śrutvā tadvacanaṃ devā bhayavihvalitāstadā |
daityaistairvadhyamānāste palāyaṃta diśo daśa || 30 ||
[Analyze grammar]

devānvidāritāndṛṣṭvā daityaḥ sāgaranaṃdanaḥ |
śaṃkhabherījayaravaiḥ praviveśāmarāvatīm || 31 ||
[Analyze grammar]

praviṣṭe nagaraṃ daitye devāḥśakrapurogamāḥ |
suvarṇādriguhāṃ prāpya nyavasandaityatāpitāḥ || 32 ||
[Analyze grammar]

tataśca sarveṣvasurādhikāreṣviṃdrādikānāṃ viniveśayattadā |
śuṃbhādikāndaityavarānpṛthakpṛthaksvayaṃ suvarṇādriguhāmagātpunaḥ || 33 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye amarāvatīvijayonāma saptanavatitamo'dhyāyaḥ || 97 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 97

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: