Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 96 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pṛthuruvāca |
yattvayā kathitaṃ brahmanvratamūrjasya vistarāt |
tatra yā tulasīmūle viṣṇoḥ pūjā tvayoditā || 1 ||
[Analyze grammar]

tenāhaṃ praṣṭumicchāmi māhātmyaṃ tulasībhavam |
kathaṃ sātipriyā viṣṇordevadevasya śārṅgiṇaḥ || 2 ||
[Analyze grammar]

kathameṣā samutpannā kasmiṃsthāne ca nārada |
etadbrūhi samāsena sarvajño'si mato hi me || 3 ||
[Analyze grammar]

nāradauvāca |
purā rudreṇa daityeṃdre siṃdhusūnau nipātite |
praṇamya śirasā rudraṃ devā brahmādayo'bruvan |
śṛṇu rājanpravakṣyāmi māhātmyaṃ tulasībhavam || 4 ||
[Analyze grammar]

setihāsaṃ purāvṛttaṃ tatsarvaṃ kathayāmi te |
purā śakraḥ śivaṃ draṣṭumagātkailāsaparvatam |
sarvadevaiḥ parivṛtastvapsarogaṇasevitaḥ || 5 ||
[Analyze grammar]

yāvadgataḥ śivagṛhaṃ tāvattatrāśu dṛṣṭavān |
puruṣaṃ bhīmakarmāṇaṃ daṃṣṭrānayanabhīṣaṇam || 6 ||
[Analyze grammar]

sa pṛṣṭastena kastvaṃ bho kva gato jagadīśvaraḥ |
evaṃ punaḥ punaḥ pṛṣṭaḥ sa yadā nocivānnṛpa || 7 ||
[Analyze grammar]

tataḥ kruddho vajrapāṇistannirbhartsya vaco'bravīt |
re mayā pṛcchamāno'pi nottaraṃ dattavānasi || 8 ||
[Analyze grammar]

atastvāṃ hanmi vajreṇa kaste trātāsti durmate |
ityudīrya tato vajrī vajreṇa cāhanaddṛḍham || 9 ||
[Analyze grammar]

tenāsya kaṃṭhe nīlatvamagādvajraṃ ca bhasmatāṃ |
tato rudra prajajvāla tejasā pradahanniva || 10 ||
[Analyze grammar]

dṛṣṭvā bṛhaspatistūrṇaṃ kṛtāṃjalipuṭo'bhavat |
iṃdraścadaṃḍavadbhūmau kṛtvā stotuṃ pracakrame || 11 ||
[Analyze grammar]

bṛhaspatiruvāca |
namo devādhidevāya tryaṃbakāya kapardine |
tripuraghnāya śarvāya namoṃdhakaniṣūdine || 12 ||
[Analyze grammar]

virūpāyātirūpāya bahurūpāya śaṃbhave |
yajñavidhvaṃsakartre ca yajñānāṃ phaladāyine || 13 ||
[Analyze grammar]

kālāṃtakāya kālāya kālabhogadharāya ca |
namo brahmaśirohaṃtre brāhmaṇāya namo namaḥ || 14 ||
[Analyze grammar]

nārada uvāca |
evaṃ stutastadā śaṃbhuḥ dvijarṣabhaṃ jagāda ha |
saṃharannayanajvālaṃ trilokīdahanakṣamām || 15 ||
[Analyze grammar]

varaṃ varaya bho brahmanprītaḥ stutyānayā tava |
iṃdrasyajīvadānena jīvati tvaṃ prathāṃ vraja || 16 ||
[Analyze grammar]

bṛhaspatiruvāca |
yadi tuṣṭo'si deva tvaṃ yāhīṃdraṃ śaraṇāgatam |
agnireṣa śamaṃ yātu bhālanetrasamudbhavaḥ || 17 ||
[Analyze grammar]

īśvara uvāca |
punaḥ praveśamāyāti bhālanetre kathaṃ tvayam |
enaṃ tyakṣyāmyahaṃ dūre yatheṃdraṃ naiva pīḍayet || 18 ||
[Analyze grammar]

nārada uvāca |
ityuktvā taṃ kare dhṛtvā prākṣipallavaṇāṃbhasi |
so'patatsiṃdhugaṃgāyāḥ sāgarasya ca saṃgame || 19 ||
[Analyze grammar]

tadā sa bālarūpatvamagāttatra ruroda ca |
rudatastasya śabdena prākaṃpaddharaṇī muhuḥ || 20 ||
[Analyze grammar]

svargaśca satyalokaśca tatsvanādbadhirīkṛtau |
śrutvā brahmā yayau tatra kimetaditi vismitaḥ || 21 ||
[Analyze grammar]

tāvatsamudrasyotsaṃge taṃ bālaṃ sa dadarśa ha |
dṛṣṭvā brāhmaṇamāyāṃtaṃ samudro'pi kṛtāṃjali || 22 ||
[Analyze grammar]

praṇamya śirasā bālaṃ tasyotsaṃge nyaveśayet |
tato brahmābravīdvākyaṃ kasyāyaṃ śiśuradbhutaḥ || 23 ||
[Analyze grammar]

niśamyeti vaco dhāturvākyaṃ tu sāgaro'bravīt |
brahmā uvāca |
saritpate kuto labdho bālo hyeṣa mahābalaḥ || 24 ||
[Analyze grammar]

yasya nādena saṃtrastā devāsuramahoragāḥ |
samudra uvāca |
bho brahmansidhugaṃgāyāṃ jāto'yaṃ mama putrakaḥ || 25 ||
[Analyze grammar]

jātakarmādi saṃskārānkuruṣvāsya jagadguro |
nārada uvāca |
itthaṃ vadati pāthodhau sa bālaḥ sāgarātmajaḥ || 26 ||
[Analyze grammar]

brahmāṇamagrahītkūrce vidhunvaṃtaṃ muhurmuhuḥ |
dhunvatastasya kūrcaṃ tu netrābhyāmāgamajjalam |
kathaṃcinmuktakūrco'tha brahmā provāca sāgaram || 27 ||
[Analyze grammar]

brahmovāca |
netrābhyāṃ vidhṛtaṃ yasmādanenaitajjalaṃ mama |
tasmājjalaṃdhara iti khyāto nāmnā bhavatyasau || 28 ||
[Analyze grammar]

adhunaivaiṣa taruṇaḥ sarvaśastrāstrapāragaḥ |
avadhyaḥ sarvabhūtānāṃ vinā rudraṃ bhaviṣyati || 29 ||
[Analyze grammar]

yāti yatra samudbhūtastatredānīṃ gamiṣyati || 30 ||
[Analyze grammar]

nārada uvāca |
ityuktvā śukramāhūya rājye taṃ cābhyaṣecayat |
āmaṃtrya saritāṃ nāthaṃ brahmāṃtarddhānamanvagāt || 31 ||
[Analyze grammar]

atha taddarśanotphullanayanaḥ sāgarastadā |
kālanemisutāṃ vṛṃdāṃ tadbhāryārthamayācata || 32 ||
[Analyze grammar]

te kālanemipramukhāstato'surāstasmai sutāṃ tāṃ pradaduḥ praharṣitāḥ |
sa cāpi tānprāpyasuhṛdvarānvaśī śaśāsa gāṃ śukrasahāyavānbalī || 33 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde jālaṃdharotpattivarṇanaṃnāma ṣaṇṇavatitamo'dhyāyaḥ || 96 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 96

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: