Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 95 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
athorjavratinaḥ samyagudyāpanavidhiṃ nṛpa |
tacchṛṇuṣva mayākhyātaṃ kiṃ vidhānaṃ samāsataḥ || 1 ||
[Analyze grammar]

ūrjjaśuklacaturdaśyāṃ kuryādudyāpanaṃ vratī |
vratasaṃpūrṇatārthāya viṣṇuprītyarthameva ca || 2 ||
[Analyze grammar]

tulasyā upariṣṭāttu kuryānmaṃḍapikāṃ śubhām |
sutoraṇāṃ caturdvārāṃ puṣpacāmaraśobhitām || 3 ||
[Analyze grammar]

dvāreṣu dvārapālāṃśca pūjayenmṛnmayānpṛthak |
puṇyaśīlaṃ suśīlaṃ ca jayaṃ vijayameva ca || 4 ||
[Analyze grammar]

tulasīmūladeśe ca sarvatobhadramālikhet |
caturbhirvarṇakaiḥ samyakśobhāḍhyaṃ samalaṃkṛtam || 5 ||
[Analyze grammar]

tasyopariṣṭātsapidhānaṃ paṃcaratnasamanvitam |
mahāphalena saṃyuktaṃ kuṃbhaṃ tatra nidhāya ca || 6 ||
[Analyze grammar]

pūjayettatra deveśaṃ śaṃkhacakragadādharam |
kauśeyapītavasanaṃ yuktaṃ jaladhikanyayā || 7 ||
[Analyze grammar]

iṃdrādilokapālāṃśca pūjayenmaṃḍale vratī |
dvādaśyāṃ pratibuddhaḥ sa trayodaśyāṃ yataḥ suraiḥ || 8 ||
[Analyze grammar]

dṛṣṭo'rcitaścaturdaśyāṃ tasmātpūjyastathādhikam |
tasyāmupavasedbhaktyā śāṃtaḥ prayatamānasaḥ || 9 ||
[Analyze grammar]

pūjayeddevadeveśaṃ sauvarṇaṃ gurvanujñayā |
upacāraiḥ ṣoḍaśabhirnānābhakṣyasamanvitaiḥ || 10 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryādgītavādyādi maṃgalaiḥ |
gītaṃ kurvaṃti ye bhaktyā jāgare cakrapāṇinaḥ || 11 ||
[Analyze grammar]

janmāṃtaraśatodbhūtaiste muktāḥ pāpasaṃcayaiḥ |
jāgare vāsare viṣṇorgītaṃ nṛtyaṃ ca kurvatām || 12 ||
[Analyze grammar]

gosahasraṃ ca dadatāṃ tatphalaṃ samudāhṛtam |
gītanṛtyādikaṃ kurvandarśayetkautukāni ca || 13 ||
[Analyze grammar]

purato vāsudevasya rātrau yo harijāgare |
paṭhanviṣṇucaritrāṇi yo raṃjayati vaiṣṇavān || 14 ||
[Analyze grammar]

mukhena kurute vādyaṃ svecchālāpāṃśca darśayan |
bhāvairetairnaro yastu kurute harijāgaram || 15 ||
[Analyze grammar]

dinedine tasya puṇyaṃ tīrthakoṭisamaṃ smṛtam |
tatastu paurṇimāsyāṃ vai sapatnīkāndvijottamān || 16 ||
[Analyze grammar]

triṃśanmitānanekānvā svaśaktyā vā nimaṃtrayet |
varāndattvā yato viṣṇurmatsyarūpī abhūttadā || 17 ||
[Analyze grammar]

tasyāṃ dattaṃ hutaṃ japtaṃ tadakṣayaphalaṃ smṛtam |
atastānbhojayedviprānpāyasānnādinā vratī || 18 ||
[Analyze grammar]

ato devā iti dvābhyāṃ juhuyāttilapāyasam |
prītyarthaṃ devadevasya devānāṃ ca pṛthakpṛthak || 19 ||
[Analyze grammar]

dakṣiṇāṃ ca yathāśakti pradadyātpraṇamecca tān |
punardevaṃ samabhyarcya devāṃśca tulasīṃ tathā || 20 ||
[Analyze grammar]

tato gāṃ kapilāṃ tatra pūjayedvidhivadvratī |
guruṃ vratopadeṣṭāraṃ vastrālaṃkaraṇādibhiḥ || 21 ||
[Analyze grammar]

sapatnīkaṃ samabhyarcya gāṃ ca tasmai pradāpayet |
yuṣmatprasādāddeveśaḥ prasanno me bhavettadā || 22 ||
[Analyze grammar]

vratādasmācca yatpāpaṃ saptajanmakṛtaṃ mayā |
tatsarvaṃ nāśamāyātu sthirā me cāstu saṃtatiḥ || 23 ||
[Analyze grammar]

manorathāśca saphalāḥ saṃtu nityaṃ mamārcanāt |
dehāṃte vaiṣṇavaṃ sthānaṃ prāpnuyāmatidurlabham || 24 ||
[Analyze grammar]

iti kṣamāpyatānviprānprasādya ca visarjayet |
tāmarcāṃ gurave dadyādratnayuktāṃ tadā vratī || 25 ||
[Analyze grammar]

tadā suhṛdguruyutaḥ svayaṃ bhuṃjati bhaktimān |
kārttike vātha tapasi vidhirevaṃvidhaḥ smṛtaḥ || 26 ||
[Analyze grammar]

evaṃ yaḥ kurute samyakkārtikasya vrataṃ naraḥ |
vipāpmā sa vinirmukto viṣṇusānnidhyago bhavet || 27 ||
[Analyze grammar]

sarvavrataiḥ sarvatīrthaiḥsa rvadānaiśca yatphalam |
tatkoṭiguṇitaṃ jñeyaṃ samyagasya vidhānataḥ || 28 ||
[Analyze grammar]

te dhanyāste mahāpuṇyāsteṣāṃ sarvaphalodayaḥ |
viṣṇubhaktiratā ye syuḥ kārtike vratakāriṇaḥ || 29 ||
[Analyze grammar]

dehasthitāni pāpāni vitarkaṃ yāṃti tadbhayāt |
kva yāsyāmo vadaṃtyevaṃ yadyayaṃ vratakṛnnaraḥ || 30 ||
[Analyze grammar]

ityūrjavrataniyamānśṛṇoti bhaktā ye caitatkathayaṃti caiva vaiṣṇavāgre |
te samyagvratakaraṇātphalaṃ labherantatsarvaṃ kaluṣavināśanaṃ labhaṃte || 31 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe kārtikamāhātmye |
śrīkṛṣṇasatyabhāmāsaṃvāde udyāpanavarṇanonāma paṃcanavatitamo'dhyāyaḥ || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 95

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: