Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 90 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

satyovāca |
sarve'pi kālāvayavāstavakālasvarūpiṇaḥ |
samānāstu kathaṃ nātha māsānāṃ kārtiko varaḥ || 1 ||
[Analyze grammar]

ekādaśī tithīnāṃ ca māsānāṃ kārttikaḥ priyaḥ |
kathaṃ te devadeveśa kāraṇaṃ kiṃ ca kathyatām || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
sādhu pṛṣṭaṃ tvayā satye śṛṇuṣvaikāgramānasā |
pṛthorvainyasya saṃvādaṃ devarṣernāradasya ca || 3 ||
[Analyze grammar]

evameva purā pṛṣṭo nāradaḥ pṛthunā priye |
uvāca kārttikādhikye kāraṇaṃ sarvavinmuniḥ || 4 ||
[Analyze grammar]

nārada uvāca |
śaṃkhanāmābhavatpūrvamasuraḥ sāgarātmajaḥ |
trilokīmathane śakto mahābalaparākramaḥ || 5 ||
[Analyze grammar]

jitvā devānnirākṛtya svargalokānmahāsuraḥ |
iṃdrādilokapālānāmadhikārāṃstathāharat || 6 ||
[Analyze grammar]

tadbhayādatha te devāḥ suvarṇādriguhāṃ gatāḥ |
nyavasanbahuvarṣāṇi sāvarodhāḥ savāsavāḥ || 7 ||
[Analyze grammar]

suvarṇādri guhādurgasaṃsthitāstridaśā yadā |
tadvaśyā na babhūvuste tadā daityo vyacārayat || 8 ||
[Analyze grammar]

hṛtādhikārāstridaśā mayā yadyapi nirjitāḥ |
bhavaṃti balayuktāste karaṇīyaṃ mamātra kim || 9 ||
[Analyze grammar]

adya jñātaṃ mayā devā vedamaṃtrabalānvitāḥ |
tānhariṣye tataḥ sarve balahīnā bhavaṃti hi || 10 ||
[Analyze grammar]

iti matvā tato daityo viṣṇumālakṣya nidritam |
satyalokājjahārāśu vedānāṃ ca gaṇaṃ prabhuḥ || 11 ||
[Analyze grammar]

nītāstu tena te vedāstadbhayātte nirākraman |
toye niviviśuste'tra yajñamaṃtrasamanvitāḥ || 12 ||
[Analyze grammar]

tānmārgamāṇaḥ śaṃkho'pi samudrāṃtargato bhraman |
na dadarśa tato daityaḥ kvacidekatra saṃsthitān || 13 ||
[Analyze grammar]

atha brahmā suraiḥ sārddhaṃ viṣṇuṃ śaraṇamanvayāt |
pūjopakaraṇaṃ gṛhya vaikuṃṭhabhavanaṃ gataḥ || 14 ||
[Analyze grammar]

tatra tasya prabodhāya gītavādyādikāḥ kriyāḥ |
cakrurdevā gaṃdhapuṣpadhūpadīpānmuhurmuhuḥ || 15 ||
[Analyze grammar]

atha prabuddho bhagavāṃstadbhaktiparitoṣitaḥ |
dadṛśe taiḥ suraistatra sahasrārkasamadyutiḥ || 16 ||
[Analyze grammar]

upacāraiḥ ṣoḍaśabhiḥ saṃpūjya tridaśāstadā |
daṃḍavatpatitā bhūmau tānuvācātha keśavaḥ || 17 ||
[Analyze grammar]

viṣṇuruvāca |
varado'haṃ suragaṇā gītavādyādi maṃgalaiḥ |
mano'bhilaṣitānkāmānsarvāneva dadāmi vaḥ || 18 ||
[Analyze grammar]

iṣasya śuklaikādaśyā yāvadudbodhinī bhavet |
niśāturyāṃśaśeṣeṇa gītavādyādi maṃgalaiḥ || 19 ||
[Analyze grammar]

kurvaṃti manujā nityaṃ bhavadbhiryadyathākṛtam |
te matpriyakarā nityaṃ matsāṃnidhyaṃ vrajaṃti hi || 20 ||
[Analyze grammar]

pādyārghācamanīyādyairbhavadbhiryadyathākṛtam |
tadadbhutaguṇaṃ yasmājjātaṃvaḥ sukhakāraṇam || 21 ||
[Analyze grammar]

vedāḥ śaṃkhahṛtāḥ sarve tiṣṭhaṃtyudakasaṃsthitāḥ |
tānānayāmyahaṃdevāhatvāsāgaranaṃdanam || 22 ||
[Analyze grammar]

adyaprabhṛtivedāstumaṃtrabījamakhānvitāḥ |
pratyabdaṃkārtikemāsiviśramaṃtvapsusarvadā || 23 ||
[Analyze grammar]

adyaprabhṛtyahamapi bhavāmi jalamadhyagaḥ |
bhavaṃto'pi mayā sārddhamāyāṃtu samunīśvarāḥ || 24 ||
[Analyze grammar]

kāle'sminnevakurvaṃti prātaḥsnānaṃ dvijottamāḥ |
te sarvayajñāvabhṛthaiḥ susnātāḥ syurna saṃśayaḥ || 25 ||
[Analyze grammar]

ye kārtike vrataṃ samyaṅnityaṃ kurvaṃti mānavāḥ |
te dehāṃte tvayā śakra prāpyā madbhavanaṃ sadā || 26 ||
[Analyze grammar]

vighnebhyo rakṣaṇaṃ teṣāṃ yayā kāryaṃ mamājñayā |
deyā tvayā ca varuṇa putrapautrādi saṃtatiḥ || 27 ||
[Analyze grammar]

dhanavṛddhirdhanādhyakṣa tvayā kāryā mamājñayā |
mamarūpadharāḥ sākṣājjīvanmuktāśca te narāḥ || 28 ||
[Analyze grammar]

ājanmamaraṇādyaiśca kṛtametadvratottamam |
yathoktavidhinā samyakte mānyā bhavatāmapi || 29 ||
[Analyze grammar]

ekādaśyāṃ yataścāhaṃ bhavadbhiḥ pratibodhitaḥ |
ataścaiṣā tithirmānyā sadaiva prītidā mama || 30 ||
[Analyze grammar]

vratadvayaṃ samyagidaṃnaraiḥ kṛtaṃ kṛṣṇasya sānnidhyadamasti nānyat |
dānāni tīrthāni tapāṃsi yajñāḥ svarlokadānena sadā surottamāḥ || 31 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsahasra saṃhitāyāṃ kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde śaṃkhāsuravadhaudyamonāma navatitamo'dhyāyaḥ || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 90

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: