Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 89 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīkṛṣṇa uvāca |
tato guṇavatī śrutvā rakṣasā nihatāvubhau |
pitṛbhartajaduḥkhārttā karuṇaṃ paryadevayat || 1 ||
[Analyze grammar]

guṇavatyuvāca |
hā nātha hā pitastyaktvā gacchataṃ kva mayā vinā |
bālāhaṃ kiṃ karomyadya hyanāthā bhavatā vinā || 2 ||
[Analyze grammar]

ko nu māmāsthitāṃ gehe bhojanācchādanādibhiḥ |
akiṃcitkuśalāṃ snehātpālayiṣyati duḥkhitām || 3 ||
[Analyze grammar]

hatabhāgyā gatasukhā hateśā hatajīvitā |
śaraṇaṃ kaṃ vrajāmyadya tvannāthā batabāliśā || 4 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
evaṃ bahuvilapyātha kurarīva bhṛśāturā |
papāta bhūmau vikalā raṃbhā vātahatā yathā || 5 ||
[Analyze grammar]

cirādāśvasya sā bhūmau vilapya karuṇaṃ bahu |
nimagnā duḥkhajaladhau śokārttā samavarttata || 6 ||
[Analyze grammar]

sāgrahopaskarānsarvānvikrīya śubhakarmakṛt |
tayoścakre yathāśakti pāralaukika satkriyām || 7 ||
[Analyze grammar]

tasminneva pure vāsaṃ cakre prabhṛtijīvitam |
viṣṇubhaktiparā śāṃtā satyaśaucā jiteṃdriyā || 8 ||
[Analyze grammar]

vratadvayaṃ tayā samyagājanma maraṇātkṛtam |
ekādaśīvrataṃ samyaksevanaṃ kārttikasya ca || 9 ||
[Analyze grammar]

etadvratadvayaṃ kāṃte mamātīva priyaṃkaram |
bhuktimuktikaraṃ samyakputrasaṃpattikārakam || 10 ||
[Analyze grammar]

kārtike māsi ye nityaṃ tulāsaṃsthe divākare |
prātaḥ snāsyaṃti te muktā mahāpātakino'pi ca || 11 ||
[Analyze grammar]

saṃmārjanaṃ gṛhe viṣṇoḥ svastikādi nivedanam |
viṣṇupūjāṃ prakurvaṃti jīvanmuktāśca te narāḥ || 12 ||
[Analyze grammar]

snānaṃ jāgaraṇaṃ dīpaṃ tulasīvanasevanam |
kārttike ye prakurvaṃti te narā viṣṇumūrttayaḥ || 13 ||
[Analyze grammar]

itthaṃ dinatrayamapi kārtike ye prakurvate |
devānāmapi te vaṃdyāḥ kiṃ yairājanmataḥ kṛtam || 14 ||
[Analyze grammar]

itthaṃ guṇavatī samyakpratyabdaṃ pratinīyate |
nityaṃ viṣṇoḥ parikare bhaktā tatparamānasā || 15 ||
[Analyze grammar]

kadācijjarasā sātha kṛśāṃgī jvarapīḍitā |
snātuṃ gaṃgāṃ gatā kāṃte kathaṃcicchanakaistathā || 16 ||
[Analyze grammar]

yāvajjalāṃtaragatā kaṃpitā śītapīḍitā |
tāvatsā vihvalā paśyadvimānaṃ prāptamaṃbarāt || 17 ||
[Analyze grammar]

śaṃkhacakragadāpadmahastairāsannamaṃbarāt |
viṣṇurūpadharaiḥ samyagvainateyadhvajāṃkitaiḥ || 18 ||
[Analyze grammar]

ārohayanvimānaṃ tamapsarogaṇasevitam |
cāmarairvījyamānāṃ tāṃ vaikuṃṭhamanayangaṇāḥ || 19 ||
[Analyze grammar]

atha sā tadvimānasthā jvaladagniśikhopamā |
kārttikavratapuṇyena matsānnidhyagatābhavat || 20 ||
[Analyze grammar]

atha brahmādidevānāṃ yathā prārthanayā bhuvam |
āgacchatā gaṇāḥ sarve yātāste'pi mayā saha || 21 ||
[Analyze grammar]

etepi yādavāḥ sarve madgaṇā eva bhāmini |
pitā te devaśarmābhūtsatrājidadhipo hyayam || 22 ||
[Analyze grammar]

yaścaṃdraśarmā so'krūrastvaṃ sā guṇavatī śubhe |
kārttikavratapuṇyena bahumatprītivarddhanī || 23 ||
[Analyze grammar]

mama dvāre tvayā pūrvaṃ tulasīvāṭikā kṛtā |
tasmādayaṃ kalpavṛkṣastavāṃgaṇataḥ śubhe || 24 ||
[Analyze grammar]

kārtike dīpamānaṃ ca yattvayā tu kṛtaṃ purā |
tvaddehagehasaṃstheyaṃ tasmāllakṣmī sthirābhavat || 25 ||
[Analyze grammar]

yacca vratādikaṃ sarvaṃ viṣṇave bhartṛrūpiṇe |
niveditavatī tasmānmama bhāryātvamāgatā || 26 ||
[Analyze grammar]

ājanmamaraṇātpūrvaṃ kārttike yadvrataṃ kṛtam |
kadācidapi tenaiva madviyogaṃ na paśyasi || 27 ||
[Analyze grammar]

evaṃ ye kārttike māsi narā vrataparāyaṇāḥ |
matsānnidhyaṃ gatāste'pi prītidā tvaṃ yathā mama || 28 ||
[Analyze grammar]

yajñadānavratatapaḥ kāriṇo mānavāḥ khalu |
kārttikavratapuṇyasya nāpnuvaṃti kalāmapi || 29 ||
[Analyze grammar]

itthaṃ niśamya bhuvanādhipatestadānīṃ prākpuṇyajanmabhava vaibhava jātaharṣā |
viśveśvaraṃ tribhuvanaikanidānabhūtaṃ kṛṣṇaṃpraṇamya vacanaṃ nijagāda satyā || 30 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ kārttikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde satyāpūrvajanmavarṇanaṃnāmaikonanavatitamo'dhyāyaḥ || 89 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 89

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: