Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 88 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūtauvāca |
ataḥparaṃ kārtikamāhātmyaṃ prastūyate |
sūta uvāca |
ekadā dvārakāmāgādṛṣiḥ kṛṣṇadidṛkṣayā |
puṣpāṇyādāya divyāni kalpavṛkṣotthitāni ca || 1 ||
[Analyze grammar]

nāradaṃ svāgatenāsau kṛṣṇaḥ satkāramācarat |
idamarghyamidaṃ pādyamityuvācāsanaṃdadat || 2 ||
[Analyze grammar]

nāradastāni puṣpāṇi kṛṣṇāyopājahāra ca |
kṛṣṇaḥ ṣoḍaśasāhasrastrībhyastāni vyabhajyata || 3 ||
[Analyze grammar]

vismṛtya satyabhāmāṃ tu sarvābhyastānyadātprabhuḥ |
satyabhāmā tataḥ kruddhā krodhāgāraṃ samāviśat || 4 ||
[Analyze grammar]

samājñāya tataḥ kṛṣṇastatra gatvā samāhitaḥ |
satyabhāmāṃ mānayitvā garuḍaṃ manasā smaran || 5 ||
[Analyze grammar]

smṛtamātrastu garuḍastadāgatyāgrataḥ sthitaḥ |
āruhya vegātpatraṃ tamityuvāca priyāṃ prabhuḥ || 6 ||
[Analyze grammar]

satye tvaṃ mākṛthāḥ krodhaṃ tvatkṛte devataiḥ saha |
virudhya devarājānaṃ ropayiṣye tavāṃgaṇe || 7 ||
[Analyze grammar]

kalpadrumaṃ mahābhāge'parādhaṃ me kṣamāṃ kuru |
iti kṛtvā pratijñāṃ tu kṛṣṇaḥ sa satyabhāmayā || 8 ||
[Analyze grammar]

devalokamagāttūrṇaṃ yatra devaḥ sa vṛtrahā |
yācitaḥ kalpavṛkṣārthamuttaraṃ dattavānprabhum || 9 ||
[Analyze grammar]

nāyaṃ devadrumo bhūmyāṃ prāptuṃ yogyastvayā prabho |
tadā kruddho mahābāhurvṛkṣamutpāṭya mūlataḥ || 10 ||
[Analyze grammar]

vāhamāropayāmāsa vegena balavattaraḥ |
tadā vajradharo vegādvajramudyamya vīryavān || 11 ||
[Analyze grammar]

garuḍaṃ tāḍayāmāsa kalpavṛkṣaṃ tyajeriti |
tadā patrarathaḥ patraṃ kuliśasyāpi gauravāt || 12 ||
[Analyze grammar]

ekaṃ visarjayāmāsa tvarayā prajagāma ca |
tena vajraprahāreṇa trayobhūva patatriṇaḥ || 13 ||
[Analyze grammar]

mayūro nakulaścāṣaḥ kṛṣṇo dvārāvatīmagāt |
āgatya satyabhāmāyā gṛhe cainamaropayat |
tadaiva nārado'bhyāgātsatyayā mānito bahu || 14 ||
[Analyze grammar]

satyabhāmovāca |
īdṛśaḥ kalpavṛkṣo'yaṃ patiretādṛśaḥ prabhuḥ |
bhavebhave kathaṃ prāpyastadākhyātu bhavānmama || 15 ||
[Analyze grammar]

iti pṛṣṭastadā prāha nārado munisattamaḥ |
prāpyate satyabhāme'yaṃ tulāpuruṣa dānataḥ || 16 ||
[Analyze grammar]

satyabhāmā tadā kṛṣṇaṃ kalpavṛkṣasamanvitam |
nāradāyaiva sā prādāttolayitvā vidhānataḥ |
sarvopaskaramākṛṣya nāradastridivaṃ yayau || 17 ||
[Analyze grammar]

sūta uvāca |
śriyaḥpatimathāmaṃtrya gate devarṣisattame |
harṣotphullānanā satyā vāsudevamathābravīt || 18 ||
[Analyze grammar]

satyabhāmovāca |
dhanyāsmi kṛtakṛtyāsmi saphalaṃ jīvitaṃ ca me |
majjanmani nidāne ca dhanyau tau pitarau mama || 19 ||
[Analyze grammar]

yau māṃ trailokasubhagāṃ janayāmāsaturdhruvam |
ṣoḍaśastrīsahasrāṇāṃ vallabhāhaṃ yatastava || 20 ||
[Analyze grammar]

yasmānmayādipuruṣaḥ kalpavṛkṣasamanvitaḥ |
yathoktavidhinā samyaṅnāradāya samarpitaḥ || 21 ||
[Analyze grammar]

yadvārtāmapi jānaṃti bhūmisaṃsthāna jaṃtavaḥ |
so'yaṃ kalpadrumo gehe mama tiṣṭhati sāṃpratam || 22 ||
[Analyze grammar]

trailokyādhipateścāhaṃ śrīpaterativallabhā |
ato'haṃ praṣṭumicchāmi kiṃcittvāṃ madhusūdana || 23 ||
[Analyze grammar]

yadi tvaṃ matpriyakaraḥ kathayasvātra vistarāt |
śrutvā tacca punaścāhaṃ karomi hitamātmanaḥ || 24 ||
[Analyze grammar]

yathākalpaṃ tvayā deva viyuktā syāṃ na karhicit |
sūta uvāca |
iti priyāvacaḥ śrutvā smerāsyo'yaṃ gadāgrajaḥ || 25 ||
[Analyze grammar]

satyā kare karaṃ kṛtvāgamatkalpatarostalam |
niṣiddhyānucaraṃ lokaṃ savilāsaṃ priyānvitaḥ || 26 ||
[Analyze grammar]

prahasya satyāmāmaṃtrya provāca jagatāṃpatiḥ |
tatprīti paritoṣārthaṃ lasatpulakitāṃgajaḥ || 27 ||
[Analyze grammar]

kṛṣṇa uvāca |
na me tvattaḥ priyatamā kācidanyā nitaṃbinī |
ṣoḍaśastrīsahasrāṇāṃ priye prāṇasamā hyasi || 28 ||
[Analyze grammar]

tvadarthaṃ devarājena virodho daivataiḥ saha |
tvayā yatprārthitaṃ kāṃte śṛṇu yacca mahadbhavet || 29 ||
[Analyze grammar]

adeyamathavākāryamakathyamapi yatpunaḥ |
tvatkṛtaṃ tu kathaṃ praśnaṃ kathayāmi na tu priye |
pṛcchasva sarvaṃ kathaye yatte manasi vartate || 30 ||
[Analyze grammar]

satyovāca |
dānaṃ vrataṃ tapo vāpi kiṃ tu pūrvaṃ mayākṛtam |
yenāhaṃ martyajā martye bhavānīvā'bhavaṃ kila || 31 ||
[Analyze grammar]

tavāṃgārddhaharā nityaṃ garuḍoparigāminī |
iṃdrādidevatāvāsamagamaṃ ca tvayā saha || 32 ||
[Analyze grammar]

atastvāṃ praṣṭumicchāmi kiṃ kṛtaṃ tu mayā śubham |
janmāṃtare ca kiṃ śīlā kā cāhaṃ kasya kanyakā || 33 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇuṣvaikamanāḥ kāṃte yattvaṃ vai pūrvajanmani |
puṇyaṃ vrataṃ kṛtavatī tatsarvaṃ kathayāmi te || 34 ||
[Analyze grammar]

āsītkṛtayugasyāṃte māyāpuryāṃ dvijottamaḥ |
ātreyo devaśarmeti vedavedāṃgapāragaḥ || 35 ||
[Analyze grammar]

ātitheyo'gniśuśrūṣuḥ sauravrata parāyaṇaḥ |
sūryamārādhayannityaṃ sākṣātsūryya ivāparaḥ || 36 ||
[Analyze grammar]

tasyātivayasaścāsīnnāmnā guṇavatī sutā |
aputraḥ sa svaśiṣyāya caṃdra nāmne dadau sutām || 37 ||
[Analyze grammar]

tameva putravanmene sa ca taṃ pitṛvadvaśī |
tau kadācidvanaṃ yātau kuśedhmaharaṇārthinau || 38 ||
[Analyze grammar]

himādripādajavane ceratustau yatastataḥ |
tau tato rākṣasaṃ ghoramāyāṃtaṃ samapaśyatām || 39 ||
[Analyze grammar]

bhayavihvalasarvāṃgāvasamarthau palāyitum |
nihatau rakṣasā tena kṛtāṃtasamarūpiṇā || 40 ||
[Analyze grammar]

tau tu kṣetraprabhāveṇa dharmaśīlatayā punaḥ |
vaikuṃṭhabhavanaṃ nītau madgaṇairmatsamīpagaiḥ || 41 ||
[Analyze grammar]

yāvajjīvaṃtu yattābhyāṃ sūryapūjādikaṃ kṛtam |
tena vai karmaṇā tābhyāṃ suprīto'haṃ kilābhavam || 42 ||
[Analyze grammar]

śaivāḥ saurāśca gāṇeśā vaiṣṇavāḥ śaktipūjakāḥ |
māmeva prāpnuvaṃtīha varṣāṃbhaḥ sāgaraṃ yathā || 43 ||
[Analyze grammar]

eko'haṃ paṃcadhā jātaḥ krīḍayannāmabhiḥ kila |
devadatto yathā kaścitputrādyāhvānanāmabhiḥ || 44 ||
[Analyze grammar]

tataśca tau madbhavanādhivāsinau vimānayānau ravivarcasāvubhau |
mattulyarūpau mama sannidhānagau divyāṃganā caṃdanabhogabhoginau || 45 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ śrīkṛṣṇasatyabhāmā saṃvāde aṣṭāśītitamo'dhyāyaḥ || 88 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 88

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: