Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 87 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

maheśvara uvāca |
caitre tu caṃpakenaiva jātīpuṣpeṇa vā punaḥ |
pūjanīyaḥ prayatnena keśavaḥ kleśanāśanaḥ || 1 ||
[Analyze grammar]

damanakairmarukaiścaiva bilvapuṣpairathāpi vā |
pūjayejjagatāmīśaṃ viṣṇuṃ sarveśvareśvaram || 2 ||
[Analyze grammar]

śatapatraistathādivyai raktairvā susamāhitaḥ |
pūjayaṃti narā viṣṇuṃ caitramāse sureśvari || 3 ||
[Analyze grammar]

vaiśākhe tu sadā devi hyarcanīyo mahatprabhuḥ |
ketakīpatramādāya vṛṣasthe ca divākare || 4 ||
[Analyze grammar]

yenārcito harirbhaktyā prīto manvaṃtaraṃ śatam |
jyeṣṭhe māse tu saṃprāpte nānāpuṣpaiḥ prapūjayet || 5 ||
[Analyze grammar]

pūjite devadeveśe sarve devāḥ supūjitāḥ |
kṛtvā pāpasahasrāṇi mahāpāpaśatāni ca || 6 ||
[Analyze grammar]

tepi yāsyaṃti bho devi yatra viṣṇuḥ śriyā saha |
āṣāḍhe māsi saṃprāpte pūjāṃ kuryādviśeṣataḥ || 7 ||
[Analyze grammar]

karavīrairaktapuṣpaistathābjairvā sadā narāḥ |
pūjāṃ kurvaṃti ye viṣṇoste jñeyāḥ puṇyabhāginaḥ || 8 ||
[Analyze grammar]

jātarūpanibhairviṣṇuṃ kadaṃbakusumaistathā |
ye'rcayiṣyaṃti goviṃdaṃ na teṣāṃ saurijaṃ bhayam || 9 ||
[Analyze grammar]

ghanāgame ghanaśyāmaḥ kadaṃbakusumārcitaḥ |
dadāti vāṃchitānkāmānyāvadiṃdrāścaturdaśa || 10 ||
[Analyze grammar]

yathā padmālayāṃ prāpya prīto bhavati mādhavaḥ |
kadaṃbakusumaṃ labdhvā prīto bhavati lokakṛt || 11 ||
[Analyze grammar]

tulasī kṛṣṇatulasī vaṃjulairvā sureśvari |
sarvadā pūjito viṣṇuḥ kaṣṭaṃ harati nityaśaḥ || 12 ||
[Analyze grammar]

śrāvaṇe māsi saṃprāpte ye'rcayaṃti janārdanam |
atasīpuṣpamādāya tathā dūrvādalena tu || 13 ||
[Analyze grammar]

nānāpuṣpairviśeṣeṇa pūjanīyaḥ prayatnataḥ |
dadāti vipulānkāmānyāvadābhūtasaṃplavam || 14 ||
[Analyze grammar]

bhādra māse tu saṃprāpte śṛṇu tvaṃ naganaṃdini |
caṃpakairvā śvetapuṣpairaktasiṃdūrakaistathā || 15 ||
[Analyze grammar]

kahlārairvā mahādevi sarvakāmaphalaṃ labhet |
āśvine vai śubhemāse karttavyaṃ viṣṇupūjanam || 16 ||
[Analyze grammar]

yūthikānavajātībhistathā nānāvidhaiḥ śubhaiḥ |
pūjanīyaḥ prayatnena bhaktipūrvaṃ sadā janaiḥ || 17 ||
[Analyze grammar]

padmānyeva samānīya ye'rcayaṃti janārdanam |
dharmārthakāmamokṣāṃste labhaṃte mānavā bhuvi || 18 ||
[Analyze grammar]

kārtikemāsi saṃprāpte pūjanīyo maheśvaraḥ |
yāvaṃti ṛtupuṣpāṇi deyāni mādhavasya ca || 19 ||
[Analyze grammar]

tilāni tilapuṣpāṇi tairvā hyarcanakaṃ caret |
pūjite sati deveśi anaṃtaphalamaśnute || 20 ||
[Analyze grammar]

bakulapuṣpaiḥ punnāgaiścaṃpakairvā janārdanam |
kārtike pūjayiṣyaṃti te devā na hi mānavāḥ || 21 ||
[Analyze grammar]

mārgaśīrṣe prayatnena pūjanīyaḥ sadā prabhuḥ |
nānāpuṣpaiḥ sanaivedyairdhūpairnīrājanaistathā || 22 ||
[Analyze grammar]

mārgaśīrṣe viśeṣeṇa divyaiḥ puṣpaiḥ prapūjayet |
pauṣamāse mahādevi svarcanaṃ śubhadaṃ smṛtam || 23 ||
[Analyze grammar]

nānātulasipatraiśca mṛganābhijalaistathā |
māghamāse tu saṃprāpte nānāpuṣpaiḥ prapūjayet || 24 ||
[Analyze grammar]

pūjite devadeveśe vāṃchitaṃ labhate dhruvam |
karpūrajā tathā pūjā nānānaivedyamodakaiḥ || 25 ||
[Analyze grammar]

phālgune caiva saṃprāpte hyarcanaṃ mādhavasya ca |
kṛtvā vāsaṃtikīṃ pūjāṃ puṣpāṇyādāya sarvaśaḥ || 26 ||
[Analyze grammar]

navīnairvātha deveśi sarvairvā pūjayettataḥ |
pūjite tu jagannāthe vaikuṃṭhapadamavyayam |
prāpnoti puruṣo nityaṃ śrīviṣṇośca prasādataḥ || 27 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇepaṃcapaṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde māsikapuṣponāma saptāśītitamo'dhyāyaḥ || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 87

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: