Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 86 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
śrāvaṇe māsi saṃprāpte pavitrāropaṇo vidhiḥ |
yasminkṛte tu deveśi divyabhaktiḥ prajāyate || 1 ||
[Analyze grammar]

pavitrāropaṇaṃ viṣṇoḥ kartavyaṃ śraddhayā budhaiḥ |
saṃpūrṇā jāyate tasya pūjā pārvati vārṣikī || 2 ||
[Analyze grammar]

pavitrāropaṇe viṣṇorjāyate sukhamātmanaḥ |
saṃpūjite sadā viṣṇau nānāsukhamavāpnuyāt || 3 ||
[Analyze grammar]

sūtraṃ vāsasamānīya brāhmaṇyā kartitaṃ tathā |
svenaiva kartitaṃ sūtraṃ tenaiva ca prakārayet || 4 ||
[Analyze grammar]

sacchūdryā kartitaṃ sūtraṃ tadgrāhyaṃ vā tathaiva ca |
anyathā vikrayeṇāpi grāhyaṃ cāpi yathātatham || 5 ||
[Analyze grammar]

kṣaumenaiva prakartavyaḥ pavitrāropaṇo vidhiḥ |
rūpyeṇa vā tathā kāryaṃ pavitraṃ viṣṇudaivatam || 6 ||
[Analyze grammar]

sauvarṇenāpi deveśi kartavyaṃ vidhipūrvakam |
abhāve sarvadhātūnāṃ grāhyaṃ sūtraṃ tathā budhaiḥ || 7 ||
[Analyze grammar]

kṛtvā tu trivṛtaṃ sūtraṃ prakṣālyamudakena tu |
liṃge liṃgapramāṇaṃ ca pratimāyāṃ yathāvidhiḥ || 8 ||
[Analyze grammar]

pādau vai jānuparyaṃtaṃ tathā nābhisamaṃ smṛtam |
jyeṣṭhaṃ madhyaṃ kaniṣṭhaṃ ca pavitraṃ kārayedbudhaḥ || 9 ||
[Analyze grammar]

saṃvatsaradinaistadvattadarddhārddhena saṃkhyayā |
sūtreṇaiva prakarttavyaṃ graṃthināṣṭottaraṃ śatam || 10 ||
[Analyze grammar]

tadarddhasaṃkhyakenāpi yuktaṃ vā tatra pārvati |
liṃge vai liṃgasaṃjñaṃ tu gaṃgānāgaiśca saṃyutam || 11 ||
[Analyze grammar]

pratimāyāṃ tathā devi pavitraṃ vanamālakam |
yathāśobhā tathā kāryaṃ yena viṣṇuḥ prasīdati || 12 ||
[Analyze grammar]

ekaṃ vai supavitraṃ tu gaṃdhākhyaṃ kārayetsadā |
taṃtunā yacca saṃyuktaṃ karttavyaṃ vaiṣṇavairnaraiḥ || 13 ||
[Analyze grammar]

devānāṃ ca tathā proktaṃ pavitraṃ viṣṇudaivatam |
aṃbarīṣādyā bhaktāśca anye'pi ca dhruvādayaḥ || 14 ||
[Analyze grammar]

pavitrāṇi tataḥ paścāddātavyānīha pārvati |
pratipaddhanadasyoktā pavitrāropaṇe tithiḥ || 15 ||
[Analyze grammar]

lakṣmyā devyā dvitīyā tu tithīnāmuttamā tithiḥ |
tṛtīyā tu tava proktā caturthī gaṇapasya ca || 16 ||
[Analyze grammar]

paṃcamī caṃdramasaścaiva ṣaṣṭhī vai kārttikasya ca |
saptamī ca raveḥ proktā durgāyāścāṣṭamī smṛtā || 17 ||
[Analyze grammar]

navamī caiva mātṝṇāṃ yamasya daśamī tathā |
ekādaśī tu sarveṣāṃ dvādaśī mādhavasya ca || 18 ||
[Analyze grammar]

trayodaśī tu kāmasya śarvasyoktā caturdaśī |
tadvatpaṃcadaśī khyātā dhāturvai hyarcane punaḥ || 19 ||
[Analyze grammar]

etā vai tithayaḥ proktāḥ pavitrāropaṇocitāḥ |
kaniṣṭhe dvādaśa proktā madhyame dviguṇā smṛtāḥ || 20 ||
[Analyze grammar]

triguṇāścottame caiva graṃthayaśca pavitrake |
karpūrakesarābhyāṃ vā caṃdanena haridrayā || 21 ||
[Analyze grammar]

raṃjayitvā tu tatsarvaṃ sthāpyaṃ navakaraṃḍake |
devasya yajanaṃ yatra sthāpyāni devavattadā || 22 ||
[Analyze grammar]

ādau devārcanaṃ kṛtvā vāsanaṃ sapavitrakam |
adhivāsite pavitre tu tato vai pūjanaṃ smṛtam || 23 ||
[Analyze grammar]

pavitreṣu ca yaddevāsteṣāṃ nikaṭamācaret |
brahmāviṣṇustathā rudrastrayo vai sūtradevatāḥ || 24 ||
[Analyze grammar]

kriyā ca pauruṣī vīrā caturthī cāparājitā |
jayā ca vijayā caiva muktidā ca sadāśivā || 25 ||
[Analyze grammar]

manonmanī tu navamī daśamī sarvatomukhī |
graṃthīnāṃ devatāścaiva sūtreṣu viniveśayet || 26 ||
[Analyze grammar]

āvāhanamudrayā vai śāstroktavidhinā tataḥ |
āvāhya tatra tāḥ samyaksaṃnidhīkaraṇaṃ smṛtam || 27 ||
[Analyze grammar]

saṃnidhīkaraṇamudrayā saṃnidhīkaraṇam |
rakṣyāmudrayā saṃrakṣya dhenumudrayā amṛtīkṛtya |
ānīya devasyāgre kalaśodakaṃ gṛhītvā |
āgamoktena maṃtreṇa prokṣaṇaṃ vidhāya klīṃ kṛṣṇāya iti maṃtreṇa prokṣaṇaṃ gaṃdhadhūpadīpa |
naivedyādikaṃ dattvā tāṃbūlādikaṃ dattvā ṣoḍaśopacārādinā pavitradevatā |
abhyarcya gaṃdhapavitraṃ dhūpitaṃ kṛtvā devābhimukhaḥ san |
namaskāramudrayā devaṃ abhimaṃtrayīta |
āmaṃtrito mahādeva sārddhaṃ devyā gaṇādibhiḥ |
maṃtrairvā lokapālaiśca sahitaḥ parivārakaiḥ || 28 ||
[Analyze grammar]

āgaccha bhagavanviṣṇo vidhisaṃpūrṇahetave |
prātastvatpūjanaṃ kurmaḥ sānnidhyaṃ niyataṃ kuru || 29 ||
[Analyze grammar]

tadgaṃdhaṃ ca pavitraṃ ca devasya rāghavasya ca |
śrīviṣṇoścaraṇe tatni kṣipya prātaḥ |
svakriyāṃ vidhāya puṇyāhasvastivācana jayajaya śabdairghaṃṭādi vāditra |
nirghoṣatūryādiśabdaiḥ pavitraiḥ pūjāṃ kuryāt |
tataḥ prathamaṃ jyeṣṭhaṃ tato madhyamaṃ kaniṣṭhaṃ ca |
ebhiḥ sarvairyathākrameṇa pūjāṃ kuryāt |
oṃvāsudevāya vidmahe viṣṇudevāya dhīmahi |
tanno devaḥ pracodayāt |
iti pavitradānaṃ athavā svamaṃtraiḥ |
tato vai mahatīṃ pūjāṃ viṣṇoḥ kuryātprasādinīm |
yayā vai kṛtayā devi viṣṇurātmā prasīdati || 30 ||
[Analyze grammar]

samaṃtāddīpamālā ca kattarvyā ca vidhānataḥ |
caturvidhaṃ tathā cānnaṃ naivedyaṃ kārayedbudhaḥ || 31 ||
[Analyze grammar]

pavitrāṇi tato dadyātpūjitāni tu śobhane |
bhaktyā caiva viśeṣeṇa śrīguruṃ pūjayettataḥ || 32 ||
[Analyze grammar]

vastrālaṃkāravidhinā pūjanīyo gururmahān |
pūjayitvā guruṃ tatra pavitraṃ dhārayettataḥ || 33 ||
[Analyze grammar]

atha ye vaiṣṇavāḥ saṃti tebhyastāṃbūlādikaṃ dattvā pūrṇāhutimagnaye dattvā śrīnivāsāya śrīkṛṣṇāya karma nivedayet |
maṃtrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ tu keśava |
yatpūjito mayā samyaksaṃpūrṇaṃ yātu me dhruvam || 34 ||
[Analyze grammar]

tata udvāsya iṣṭabaṃdhubhistathā vaiṣṇavairviprairvā sahitaḥ sanmṛṣṭamannaṃ svayaṃ bhuṃjīta |
etatpūjanakaṃ divyaṃ ye śṛṇvaṃti dvijottamāḥ |
sarvapāpavinirmuktā yāṃti viṣṇoḥ paraṃ padam || 35 ||
[Analyze grammar]

yāvattapati vai caṃdro yāvattapati vai raviḥ |
pavitrāropakastadvattapyate nātra saṃśayaḥ || 36 ||
[Analyze grammar]

pṛthivyāṃ yāni dānāni niyamāśca tathā punaḥ |
sarve vai pūrṇatāṃ yāṃti pavitrāropaṇe kṛte || 37 ||
[Analyze grammar]

utsavānāṃ ca rājāyaṃ pavitrāropaṇo vidhiḥ |
brahmahā śudhyate tatra nātra kāryā vicāraṇā || 38 ||
[Analyze grammar]

satyaṃ satyaṃ punaḥ satyaṃ yaduktaṃ naganaṃdini |
pavitrāropaṇe puṇyaṃ darśane tu tathā smṛtam || 39 ||
[Analyze grammar]

śūdrairvātha mahābhāge pavitrāropaṇo vidhiḥ |
kṛto yairbhaktibhāvena te vai dhanyatamāḥ smṛtāḥ || 40 ||
[Analyze grammar]

dhanyo'haṃ kṛtakṛtyo'haṃ saubhāgyo dharaṇītale |
mayā tu yā kṛtā bhaktirvaiṣṇavī muktidāyinī || 41 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāṃ uttarakhaṃḍe umāmaheśvara |
saṃvāde pavitrāropaṇaṃnāma ṣaḍaśītitamo'dhyāyaḥ || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 86

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: