Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 84 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
asminvai caitramāse tu kāryo damanakotsavaḥ |
dvādaśyāṃ tu tathā samyagvidhiḥ kāryo viśeṣataḥ || 1 ||
[Analyze grammar]

vaiṣṇavaiḥ śraddhayā puṇyo janatānaṃdavarddhanaḥ |
devānaṃdasamudbhūtā divyā damanamaṃjarī || 2 ||
[Analyze grammar]

nivedyā vaiṣṇavairbhaktaiḥ sarvapūjāphalepsubhiḥ |
caitre tu śuklapakṣe tu dvādaśyāṃ naganaṃdini || 3 ||
[Analyze grammar]

kārayetparayā bhaktyā mahotsavamanāstathā |
tatrādau ca svayaṃ gatvā ārāmaṃ prati cānaghe || 4 ||
[Analyze grammar]

gurvājñayā prakarttavyaṃ pūjanaṃ ratinā saha |
kāmadeva namaste'stu viśvamohanakāraka || 5 ||
[Analyze grammar]

viṣṇorarthe viceṣyāmi kṛpāṃ kuru mamopari |
gītavāditranirghoṣairānetavyo gṛhaṃ prati || 6 ||
[Analyze grammar]

ekādaśyāṃ suraśreṣṭhi hyadhivāsanapūrvakam |
karttavyaṃ pūjanaṃ tatra rātrau bhaktyā tu vaiṣṇavaiḥ || 7 ||
[Analyze grammar]

karttavyamagratastasya sarvatobhadra maṃḍalam |
sthāpayitvā tu deveśaṃ ratinā saha tatra vai || 8 ||
[Analyze grammar]

ācchādya śvetavastreṇa damanaṃ sthāpayedbudhaḥ |
tatra vai pūjanaṃ kāryaṃ vaiṣṇavairdvijasattamaiḥ || 9 ||
[Analyze grammar]

klīṃ kāmadevāya namo hrīṃ ratyai ca tathā namaḥ |
eṃdryādi diśi saṃsthāpya kaṃdarppaṃ pūjayedbudhaḥ || 10 ||
[Analyze grammar]

gaṃdhaṃ puṣpaṃ tathā dhūpaṃ dīpamārārtikaṃ tathā |
rātrau bhaktyā prakarttavyaṃ vidhinātra sureśvari || 11 ||
[Analyze grammar]

madanāya nama iti prācyām |
manmathāya nama iti āgnyeyyām |
kaṃdarpāya nama iti yāmye |
anaṃgāya nama iti rakṣodiśi |
bhasmaśarīrāya namaḥ iti vāruṇyām |
smarāya nama iti vāyavyām |
īśvarāya namaḥ iti kauberyām |
puṣpabāṇāya namaḥ iti īśānyām |
caturdikṣu ca sarvāsu pūjanaṃ tatra kārayet |
pūjite keśave cātra sarve devāḥ supūjitāḥ || 12 ||
[Analyze grammar]

akṣatagaṃdha dhūpadīpairnaivedyaistāṃbūlaiśca damanakaṃ pūjayitvā tu |
tatpuruṣāya vidmahe kāmadevāya dhīmahi |
tanno'naṃgaḥ pracodayāt |
iti vai kāmagāyatryā aṣṭottaraśatavāraṃ taṃ damanakaṃ abhimaṃtrya namaskuryāt |
namostu puṣpabāṇāya jagadāhlādakāriṇe |
manmathāya jagannetre ratiprītikarāya ca || 13 ||
[Analyze grammar]

devadeva namaste'stu śrīviśveśa namostu te |
ratipate namastestu namaste viśvamaṃḍana || 14 ||
[Analyze grammar]

namastestu jagannātha sarvabīja namostu te |
etairnānāvidhairmaṃtrairāgamoktairviśeṣataḥ || 15 ||
[Analyze grammar]

pūjanīyaḥ prayatnena lakṣmyā saha janārdanaḥ |
tato nivedya tatkarma jāgaraṃ kārayedbudhaḥ || 16 ||
[Analyze grammar]

devadeva jagannātha vāṃcchitārthapradāyaka |
hṛtsthānpūraya me viṣṇo kāmānkāmeśvarīpriya || 17 ||
[Analyze grammar]

ityetairbahubhirmaṃtraiḥ pūjanīyaḥ prayatnataḥ |
śrīnivāso jagannātho bhaktānāṃ śamabhīpsakaḥ || 18 ||
[Analyze grammar]

tato damanakamuṣṭiṃ gṛhītvā tatra mūlamaṃtreṇa |
śrīśrīviṣṇvādidevebhyo damanakaṃ nivedayet |
tato gaṃdhādibhirmahatīpūjāgītavādyanṛtyaiśca mahotsavaḥ kāryaḥ |
devāgresthāpitaḥ kalaśodakaṃ devasya pādayornikṣipya jalakrīḍā tasmindine karttavyā |
tataḥ svaguruṃ vastrālaṃkāradraviṇaiḥ śraddhayā prapūjayet |
tataḥ svayaṃ vaiṣṇavairbaṃdhubhiḥ saha aśnīyāt || 19 ||
[Analyze grammar]

mahādeva uvāca |
tato damanakamaṃjaryā yo vai viṣṇuṃ prapūjayet |
pūjite vai jagannāthe hyahaṃ vai pūjitaḥ sadā || 20 ||
[Analyze grammar]

brahmahā hemahārī ca madyapo māṃsabhakṣakaḥ |
mucyate pātakāddevi dṛṣṭvā damanakotsavam || 21 ||
[Analyze grammar]

evaṃ damanako devi pūjito yaiḥ suvaiṣṇavaiḥ |
sarvaṃ tīrthaṃ kṛtaṃ taistu maṃjaryā pūjanaṃ kṛtam || 22 ||
[Analyze grammar]

vedādhyayanaṃ kṛtaṃ tena śāstrādhyayanameva ca |
agnihotraṃ kṛtaṃ tena maṃjaryā pūjito hariḥ || 23 ||
[Analyze grammar]

tatkulaṃ tu mahajjñeyaṃ brāhmaṃ vā cātha kṣātriyam |
śaudraṃ vaiśyaṃ ca yaccānyaddhanyaṃ dhanyataraṃ smṛtam || 24 ||
[Analyze grammar]

yasminkule'vatīryāthotsavo damanakaḥ kṛtaḥ |
sa ca dhanyastu dhanyo vai yena viṣṇuḥ prapūjitaḥ || 25 ||
[Analyze grammar]

damanakena tu tathā saṃprāpte madhumādhave |
saṃpūjya gosahasrasya devi saṃlabhate phalam || 26 ||
[Analyze grammar]

mallikākusumairdevaṃ vasaṃte garuḍadhvajam |
yo'rcayetparayā bhaktyā muktibhāgī bhavettu saḥ || 27 ||
[Analyze grammar]

marukodamanakaścaiva sadyastuṣṭikaro hareḥ |
ataḥ pūjā prakarttavyā vaiṣṇavairnarasattamaiḥ || 28 ||
[Analyze grammar]

gosahasraṃ kṛtaṃ tena kanyādānaṃ tathaiva ca |
pṛthvīdānaṃ kṛtaṃ tena viṣṇorvai pūjane kṛte || 29 ||
[Analyze grammar]

ekāmekāṃ gṛhītvā tu maṃjarīṃ damanasya tu |
yaḥ pūjayati deveśaṃ saṃprāpte madhumādhave || 30 ||
[Analyze grammar]

puṇyasaṃkhyāṃ na jāne vai tasyāhaṃ naganaṃdini |
sa vai caturbhujo bhūtvā iha loke paratra ca |
dharmānarthāṃśca kāmāṃśca prabhuṃkte vaiṣṇavaṃ padam || 31 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe |
damanakamahotsavo nāma caturaśītitamo'dhyāyaḥ || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 84

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: