Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 80 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīpārvatyuvāca |
aho viṣṇośca māhātmyaṃ vada viśveśvara prabhoḥ |
yanmāhātmyaṃ punaḥ śrutvā na bhave jāyate kvacit || 1 ||
[Analyze grammar]

mahādeva uvāca |
śṛṇu sundari vakṣyāmi viṣṇormāhātmyamuttamam |
śrutvā tu labhate puṇyaṃ hyaṃte mokṣamavāpnuyāt || 2 ||
[Analyze grammar]

devavrataṃ mahāprājñaṃ dhyānayogaparāyaṇam |
āśrayaṃ sarvaśāstrāṇāṃ yateṃdriyamakalmaṣam || 3 ||
[Analyze grammar]

apradhṛṣyaṃ mahābhāgaṃ devairapi savāsavaiḥ |
satyasaṃdhaṃ jitakrodhaṃ samatve pariniṣṭhitam || 4 ||
[Analyze grammar]

nārāyaṇe jagannāthe śaraṇye bhaktavatsale |
parāṃ niṣṭhāmanuprāptaṃ vāṅmanaḥ kāya karmabhiḥ || 5 ||
[Analyze grammar]

guṇanāmāśrayaṃ śāṃtaṃ bhīṣmaṃ kuru pitāmaham |
praṇamya śirasā bhūmau papracchedaṃ yudhiṣṭhiraḥ || 6 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kecidāhuḥ paraṃ dharmaṃ kecidāhuḥ paraṃ dhanam |
keciddānaṃ praśaṃsaṃti samudāyaṃ tathāpare || 7 ||
[Analyze grammar]

sāṃkhyaṃ kecitpraśaṃsaṃti yogamanye tathā param |
kecijjñānaṃ praśaṃsaṃti kecidāhuḥ paraṃ śrutam |
samyakdhyānaṃ paraṃ kecitkecidvairāgyamuttamam || 8 ||
[Analyze grammar]

agniṣṭomādikaṃ karma tathā kecitparaṃ viduḥ |
ātmajñānaṃ paraṃ kecitsamaloṣṭāśmakāṃcanāḥ || 9 ||
[Analyze grammar]

yamāṃśca niyamāṃścaiva kecidvairāgyamuttamam |
kāruṇyaṃ ca pare kecidahiṃsāṃ ca tapasvinaḥ || 10 ||
[Analyze grammar]

śaucaṃ kecitparaṃ prāhuḥ keciddevārcanaṃ narāḥ |
vyāmohaṃ cātra gacchaṃti vyāmugdhāḥ pāpakarmabhiḥ || 11 ||
[Analyze grammar]

yadeteṣu paraṃ kṛtyamanuṣṭheyaṃ mahātmabhiḥ |
vaktumarhasi dharmajña sarvaśāstrabhṛtāṃ vara || 12 ||
[Analyze grammar]

mahādeva uvāca |
bhūrloke yā kathā jātā bhaiṣmī yaudhiṣṭhirī sati |
tāmahaṃ saṃpravakṣyāmi lokānāṃ ca hitāya vai |
etānpraśnāṃstadā śrutvā prāha bhīṣmo yudhiṣṭhiram || 13 ||
[Analyze grammar]

bhīṣma uvāca |
śrūyatāmidamatyaṃtaṃ gūḍhaṃ saṃsāramocanam |
śrotavyaṃ yattvayā samyagjñātavyaṃ dharmanaṃdana || 14 ||
[Analyze grammar]

atraivodāharaṃtīmaṃ puṇyaṃ caiva purātanam |
puṃḍarīkasya saṃvādaṃ maharṣernāradasya ca || 15 ||
[Analyze grammar]

brāhmaṇaḥ śrutisaṃpannaḥ puṃḍarīko mahāmatiḥ |
āśrame prathame tiṣṭhangurūṇāṃ vaśagaḥ sadā || 16 ||
[Analyze grammar]

jiteṃdriyo jitakrodhaḥ saṃdhyopāsanatatparaḥ |
vedavedāṃganipuṇaḥ śāstreṣu ca vicakṣaṇaḥ || 17 ||
[Analyze grammar]

samidbhiḥ sādhuhavyena sāyaṃprātarhutānalaḥ |
dhyātvā jagatpatiṃ viṣṇuṃ samyagārādhayadvibhum || 18 ||
[Analyze grammar]

tapaḥ svādhyāyanirataḥ sākṣādbrahmasuto yathā |
udakeṃdhanapuṣpādyairasakṛtpūjayangurum || 19 ||
[Analyze grammar]

mātāpitrośca śuśrūṣurbhikṣāhārī vimatsaraḥ |
brahmavidyāmadhīyānaḥ prāṇāyāmaparāyaṇaḥ || 20 ||
[Analyze grammar]

tasya sarvātmabhūtasya saṃsāre nispṛhasya ca |
mahātmano buddhirāsītsaṃsārārṇavatāriṇī || 21 ||
[Analyze grammar]

mātaraṃ pitaraṃ caiva bhātṝnatha suhṛjjanān |
mitrāṇi mātulāṃścaiva sakhīnsaṃbaṃdhibāṃdhavān || 22 ||
[Analyze grammar]

dhanadhānyasamṛddhaṃ ca grahaṃ vā śakrasaṃnibham |
kṣetrāṇi sumahārhāṇi sarvasasyodbhavāni ca || 23 ||
[Analyze grammar]

parityajya mahāsatvastṛṇānīva mahāsukhī |
vicacāra mahīṃ ramyāṃ śākamūlaphalāśanaḥ || 24 ||
[Analyze grammar]

gaṃgāṃ ca yamunāṃ caiva gomatīmatha gaṃḍikām |
śatadruṃ ca payoṣṇīṃ ca sarayūṃ ca sarasvatīm || 25 ||
[Analyze grammar]

prayāgaṃ narmadāṃ caiva śoṇaṃ caiva mahānadam |
prabhāsaṃ viṃdhyatīrthāni himavatprabhavāni ca || 26 ||
[Analyze grammar]

āśrameṣu ca yāni syurnaimiṣe puṣkarādiṣu |
kurukṣetre ca yāni syustathā govarddhanādiṣu || 27 ||
[Analyze grammar]

anyāni sumahātejāstīrthāni susamāhitaḥ |
vicacāra mahāyogī yathākāle yathāvidhi || 28 ||
[Analyze grammar]

kadācidātmavāndhīraḥ śālagrāmaṃ tapodhanaḥ |
puṃḍarīko mahābhāgaḥ pūrvakarmavaśānugaḥ || 29 ||
[Analyze grammar]

saṃsevyamānaṃ munibhistatvavidbhistapodhanaiḥ |
munīnāmāspadaṃ ramyaṃ purāṇeṣvapi viśrutam || 30 ||
[Analyze grammar]

bhūṣitaṃ caiva cakrādyaiścakrāṃkitaśilātalam |
ramyaṃ viviktavistīrṇaṃ sadā viṣṇuprasādakam || 31 ||
[Analyze grammar]

kiṃca cakrāṃkitāstatra prāṇinaḥ puṇyadarśanāḥ |
viciraṃti yathākāmaṃ pūṇyatīrthapradarśinaḥ || 32 ||
[Analyze grammar]

tasminkṣetre mahāpuṇye śāligrāme mahāmatiḥ |
snātvā devahde tīrthe sarasvatyāṃ ca suvrataḥ || 33 ||
[Analyze grammar]

jātismaryāṃ cakrakuṃḍe cakranadyāśriteṣu ca |
tathānyānyapi tīrthāni tasminneva cacāra saḥ || 34 ||
[Analyze grammar]

tataḥ kṣetraprabhāvena tīrthānāṃ caiva tejasā |
manaḥprasādamabhajattasminneva mahāmanāḥ || 35 ||
[Analyze grammar]

so'pi tīrthaviśuddhātmā puṃḍarīkastapodhanaḥ |
tatraiva vasatiṃ cakre dhyānayogaparāyaṇaḥ || 36 ||
[Analyze grammar]

tatraiva siddhimākāṃkṣannārādhya garuḍadhvajam |
śāstroktena vidhānena bhaktyā paramayā punaḥ || 37 ||
[Analyze grammar]

uvāsa ciramekākī nirdvaṃdvaḥ sajiteṃdriyaḥ |
śākamūlaphalāhāraḥ saṃtuṣṭaḥ samadarśanaḥ || 38 ||
[Analyze grammar]

yamaiścaniyamaiścaiva tathaivāsanabaṃdhanaiḥ |
prāṇāyāmaiśca tīrthaiśca pratyāhāraiśca saṃtataiḥ || 39 ||
[Analyze grammar]

dhāraṇābhistathā dhyānaiḥ samādhibhirataṃdritaḥ |
yogābhyāsaṃ sadā samyakcakre vigatakilbiṣaḥ || 40 ||
[Analyze grammar]

vaidikaiścāṃgikaiścaiva tathā paurāṇikairapi |
ārādhayati sarveśaṃ tataḥ śuddhimavāpa saḥ || 41 ||
[Analyze grammar]

rāgadveṣavinirmuktaḥ svadharmaiva rūpavān |
ārādhayāmāsa devaṃ tadgatenāṃtarātmanā || 42 ||
[Analyze grammar]

tutoṣa bhagavānviṣṇuḥ puṃḍarīkāyatekṣaṇaḥ |
bhagavānnāradamiti prasanno'smyasya dhīmataḥ || 43 ||
[Analyze grammar]

tataḥ kadācittaṃ deśaṃ nāradaḥ paramārthavit |
jagāma sumahātejāḥ sākṣādādityasannibhaḥ || 44 ||
[Analyze grammar]

taṃ draṣṭukāmo bhagavānpuṃḍarīkaṃ taponidhim |
viṣṇubhaktiparītātmā vaiṣṇavānāṃ hite rataḥ || 45 ||
[Analyze grammar]

sa dṛṣṭvā nāradaṃ prāptaṃ tejomaṃḍalamaṃḍitam |
mahāmatirmahodāraḥ sarvavedaikabhājanam || 46 ||
[Analyze grammar]

prāṃjaliḥ praṇato bhūtvā prahṛṣṭenāṃtarātmanā |
arghaṃ dattvā vidhānena praṇāmamakarotpunaḥ || 47 ||
[Analyze grammar]

ko'yamatyadbhutākārastejasvī hṛdyaveṣadhṛk |
ātodyahastaḥ sumukho jayamaṃḍalamaṃḍitaḥ || 48 ||
[Analyze grammar]

vivasvānathavā vahniriṃdro varuṇa eva vā |
iti saṃciṃtayansthitvā jagāda paramadyutim || 49 ||
[Analyze grammar]

puṃḍarīka uvāca |
ko bhavāniha saṃprāptaḥ kuto vā paramadyutiḥ |
tvaddarśanaṃ hi bhagavanprāyeṇa bhuvi durlabham || 50 ||
[Analyze grammar]

naiva dṛṣṭaḥ pumānvāpi mayā tava samaḥ prabho |
vaktumarhasyaśeṣeṇa yatpradiṣṭaṃ mayānagha || 51 ||
[Analyze grammar]

nārada uvāca |
nārado'haṃmanuprāptastvaddarśanakutūhalāt |
prabhāvaṃ bhagavadbhaktaṃ tvādṛśaṃ satataṃ dvija || 52 ||
[Analyze grammar]

smṛtaḥ saṃtoṣito vāpi pūjito vā dvijottamaḥ |
punāti bhagavadbhaktaścāṃḍālo'pi yadṛcchayā || 53 ||
[Analyze grammar]

dāso'haṃ vāsudevasya devadevasya śārṅgiṇaḥ |
śaṃkhacakragadāpāṇestrailokyasyaikacakṣuṣaḥ || 54 ||
[Analyze grammar]

ityukto nāradenāsau bhaktiparyākulātmanā |
provāca madhuraṃ vipraṃ taddarśanasuvismitaḥ || 55 ||
[Analyze grammar]

puṃḍarīka uvāca |
dhanyo'haṃ dehināṃ madhye supūjyo'haṃ surairapi |
kṛtārthāḥ pitaro me'dya saṃprāptaṃ janmanaḥ phalam || 56 ||
[Analyze grammar]

anugṛhṇīṣva devarṣe tvadbhaktasya viśeṣataḥ |
taṃ kariṣyāmyahaṃ vidvanbhrāmyamāṇaḥ svakarmabhiḥ || 57 ||
[Analyze grammar]

kartavyaṃ paramaṃ guhyaṃ upadeṣṭuṃ tvamarhasi |
tvaṃ gatiḥ sarvabhūtānāṃ vaiṣṇavānāṃ viśeṣataḥ || 58 ||
[Analyze grammar]

nārada uvāca |
anekānīha śāstrāṇi karmāṇi ca tathā dvija |
dharmavargaṃ bahuvidhaṃ tathaiva bhuvi mānasam || 59 ||
[Analyze grammar]

vailakṣaṇyaṃ ca jagatastasmādeva dvijottama |
anyathā sarvasatvānāṃ sukhaṃ vā duḥkhameva ca || 60 ||
[Analyze grammar]

vijñānamātraṃ kṣaṇikaṃ nirātmakamidaṃ jagat |
iti kaiścitparijñātaṃ bāhyārthanirapekṣakam || 61 ||
[Analyze grammar]

avyaktājjāyate nityaṃ nityānnityamidaṃ jagat |
ityevaṃ prāhurapare tatraiva layameti ca || 62 ||
[Analyze grammar]

ātmano bahavaḥ proktā nityāḥ sarvagatāstathā |
anye matimatāṃ śreṣṭhāstatvālokanatatparāḥ || 63 ||
[Analyze grammar]

yāvaccharīramātmānaṃ pratipannāstathāpare |
hastikīṭādidehe'pi mahāṃtamaṃḍameva ca || 64 ||
[Analyze grammar]

yathā'dyajagatovṛttistathā kālāṃtareṣvapi |
pravāho nityamevaiṣa kaḥ kartteti ca kecana || 65 ||
[Analyze grammar]

yadyatpratyakṣaviṣayaṃ tattadatra na vidyate |
kutaḥ svargādayaḥ saṃtītyanye vijitamānasāḥ || 66 ||
[Analyze grammar]

nirīśvaramidaṃ prāhuḥ seśvaraṃ ca tathāpare |
atyaṃtabhinnamatayaḥ paramārthaparāṅmukhāḥ || 67 ||
[Analyze grammar]

evaṃ manye'pi kuhakā yathāmati yathāśrutam |
vadaṃti vividhairbhedaiḥ svayukti sthitikārakāḥ || 68 ||
[Analyze grammar]

tarkeṣvavahito bhūtvā kathayāmi tapodhana |
paramārthamimaṃ puṇyaṃ ghoraṃ saṃsāranāśanam || 69 ||
[Analyze grammar]

tanmūlamanujānaṃti tato devādayo narāḥ |
pramāṇenopalabhyaṃte na pramāṇaṃ vimohitaiḥ || 70 ||
[Analyze grammar]

anāgatamatītaṃ ca viprakṛṣṭamatīva yat |
na gṛhītaṃ yathāśaktyā varttamānārthaniṣṭhitam || 71 ||
[Analyze grammar]

āgamo munibhiḥ prokto pūrvarūpakramāgataḥ |
pramāṇaṃ sa tu vijñeyaḥ paramārthaprasādhakaḥ || 72 ||
[Analyze grammar]

yadabhyāsabalājjñānaṃ rāgadveṣamalāpaham |
utpadyate dvijaśreṣṭha so'yamāgamasaṃjñakaḥ || 73 ||
[Analyze grammar]

phalaṃ karma ca yattatvaṃ vijñānaṃ darśanaṃ vibhum |
jātyādikalpanāhīnaṃ dvitīyāgamalakṣaṇam || 74 ||
[Analyze grammar]

ātmasaṃvedanaṃ nityaṃ sanātanamatīṃdriyam |
cinmātramamṛtaṃ jñeyamanaṃtamajamavyayam || 75 ||
[Analyze grammar]

vyaktāvyaktasvarūpeṇa vyaktasthitamanaṃjanam |
vyāptā viṣṇuriti khyātaṃ khyātabhinnamavasthitam || 76 ||
[Analyze grammar]

yogidhyeyamavijñeyaṃ paramārthaparāṅmukhaiḥ |
lakṣyate buddhibhirbhinnamabhibhinnaṃ na cātmani || 77 ||
[Analyze grammar]

śṛṇuṣvāvahitastāta kathayāmi tavānagha |
yatproktaṃ brahmaṇā pūrvaṃ pṛcchato mama suvrata || 78 ||
[Analyze grammar]

kadācidbrahmalokasthaṃ brahmāṇaṃ ca pitāmaham |
praṇipatya yathānyāyamapṛcchamajamavyayam || 79 ||
[Analyze grammar]

kimu jñānaṃ paraṃ proktaṃ kaśca yogaḥ paro mataḥ |
etanme tattvato brahmansamācakṣva pitāmaha || 80 ||
[Analyze grammar]

brahmovāca |
śṛṇuṣvāvahitastāta jñānayogamanuttamam |
alpagraṃthaṃ prabhūtārthamaduḥkhopāsanakriyam || 81 ||
[Analyze grammar]

yaḥ paraṃ parayā proktaḥ puruṣaḥ paṃcaviṃśakaḥ |
sa eva sarvabhūtātmā tena ityabhidhīyate || 82 ||
[Analyze grammar]

nārāyaṇo jagaddhāma paramātmā sanātanaḥ |
jagataḥ sṛṣṭisaṃhāra paripālanatatparaḥ || 83 ||
[Analyze grammar]

trayāṇāmātmanāṃ caiko devadevaḥ sanātanaḥ |
ārādhyaḥ sarvadā brahmante paśyaṃti jagatpatim || 84 ||
[Analyze grammar]

yathā jagadavasthānaṃ yathā kālāṃtare punaḥ |
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca viprakṛṣṭaṃ tathaiva ca || 85 ||
[Analyze grammar]

sthūlaṃ sūkṣmaṃ tathā cānyatpaśyaṃti jñānacakṣuṣā |
taccittāstadgataprāṇā nārāyaṇaparāyaṇāḥ || 86 ||
[Analyze grammar]

anyathā maṃdabuddhīnāṃ pratibhāti durātmanām |
kutarkajñānaduṣṭānāṃ vibhakteṃdriyavādinām || 87 ||
[Analyze grammar]

nārada uvāca |
śrūyatāmanyadapi vai kathyamānaṃ mayānagha |
brahmaṇaiva purā proktaṃ jagataḥ kāraṇātmanā || 88 ||
[Analyze grammar]

devānāmiṃdramukhyānāmṛṣīṇāṃ caiva suvrata |
hitāni kathayāmāsa pṛcchatāṃ kamalāsanaḥ || 89 ||
[Analyze grammar]

brahmovāca |
nārāyaṇaparo dharmastathālokāśca śāśvatāḥ |
nārāyaṇaparā yajñāḥ śāstrāṇi vividhāni ca || 90 ||
[Analyze grammar]

vedāḥ sāṃgāstathā cānye viṣṇurviśveśvaro hariḥ |
pṛthivyādīni vibudhāḥ paṃcabhūtāni so'vyayaḥ || 91 ||
[Analyze grammar]

sarvaṃ viṣṇumayaṃ jñeyaṃ vibudhaiḥ sakalaṃ jagat |
tathāpi mānuṣāḥ pāpa na jānaṃti vimohitāḥ || 92 ||
[Analyze grammar]

tasyaiva māyayā vyāptaṃ carācaramidaṃ jagat |
tanmanāstadgataprāṇo jānāti paramārthavit || 93 ||
[Analyze grammar]

īśvaraḥ sarvabhūtānāṃ viṣṇustrailokyapālakaḥ |
tasminnetajjagatsarvaṃ tiṣṭhati prabhavatyapi || 94 ||
[Analyze grammar]

jagatsaṃharate rudraḥ pālane viṣṇurucyate |
utpattau cāhamevātra tathānye lokapālakāḥ || 95 ||
[Analyze grammar]

sarvādhāro nirādhāraḥ sakalo niṣkalastathā |
aṇurmahāṃstathāpyanyattasmācca parataḥ paraḥ || 96 ||
[Analyze grammar]

tameva śaraṇaṃ yāta sarvasaṃhārakarmagam |
sa pitā janitāsmākaṃ kīrtito madhusūdanaḥ || 97 ||
[Analyze grammar]

evamuktāḥ surāḥ sarve brahmaṇā padmayoninā |
praṇemuḥ sarvalokeśaṃ devaṃ viṣṇuṃ janārdanam || 98 ||
[Analyze grammar]

tasmāttvamapi viprarṣe nārāyaṇaparo bhava |
tadanyaḥ ko mahodāraḥ prārthitaṃ dāturmahati || 99 ||
[Analyze grammar]

pitaraṃ mātaraṃ caiva tameva puruṣottamam |
parigṛhṇīṣva lokeśaṃ devadevaṃ jagatpatim || 100 ||
[Analyze grammar]

agnikāryeṇa vai tena tapasādhyayanena vai |
toṣayeddevadeveśaṃ guruṃ nityamataṃdritaḥ || 101 ||
[Analyze grammar]

svarge kṣayaṃ tathā bhogamanuṣṭheyaṃ tathaiva ca |
parigṛhṇīṣva viprarṣe tameva puruṣottamam || 102 ||
[Analyze grammar]

kiṃ tena maṃtrairbahubhiḥ kiṃ tena bahubhirvrataiḥ |
oṃ namonārāyaṇāyeti maṃtraḥ sarvārthasādhakaḥ || 103 ||
[Analyze grammar]

cīravāsā jaṭī vipra daṃḍīmuṃḍita eva vā |
vibhūṣito vā vipreṃdra na liṃgaṃ dharmakāraṇam || 104 ||
[Analyze grammar]

ye nṛśaṃsā durātmānaḥ pāpācāraparāḥ sadā |
tepi yāṃti paraṃ sthānaṃ nārāyaṇaparāyaṇāḥ || 105 ||
[Analyze grammar]

lipyaṃte na ca pāpaughairvaiṣṇavaṃ vītakilbiṣāḥ || 106 ||
[Analyze grammar]

punaṃti sakalaṃ lokaṃ ahiṃsājitamānasāḥ || 107 ||
[Analyze grammar]

kṣatrabaṃdhuriti khyāto rājā prāṇivihiṃsakaḥ |
prāptavānparamaṃ dhāma vaiṣṇavaṃ keśavālayāt || 108 ||
[Analyze grammar]

aṃbarīṣo mahāsatvo rājā paramatatvavit |
hṛṣīkeśaṃ samārādhya vaiṣṇavaṃ padamāptavān || 109 ||
[Analyze grammar]

anye brahmarṣayaḥ śāṃtā bahavaḥ saṃśitavratāḥ |
dhyātvā ca paramātmānaṃ saṃsiddhiṃ paramāṃ gatāḥ || 110 ||
[Analyze grammar]

prahlādaḥ paramāhlādaḥ purā nārāyaṇaṃ harim |
sevito'bhyarcito dhyātastenaiva parirakṣitaḥ || 111 ||
[Analyze grammar]

bharato nāma tejasvī rājā paramadhārmikaḥ |
upāsyainaṃ ciraṃ kālaṃ parāṃ muktimavāptavān || 112 ||
[Analyze grammar]

brahmacārī gṛhastho vā vānaprastho'tha bhikṣukaḥ |
keśavārādhanaṃ hitvā naiva yāṃti parāṃ gatim || 113 ||
[Analyze grammar]

janmāṃtarasahasreṣu yasya syānmatirīdṛśī |
dāso'haṃ viṣṇubhaktānāmiti sarvārthasādhakaḥ || 114 ||
[Analyze grammar]

sa yāti viṣṇusālokyaṃ puruṣo nātra saṃśayaḥ |
kiṃ punastadgataprāṇāḥ puruṣāḥ saṃśitavratāḥ || 115 ||
[Analyze grammar]

ananyamānasairnityaṃ dhyātavyastatvaciṃtakaiḥ |
nārāyaṇo jagadvyāpī paramātmā sanātanaḥ || 116 ||
[Analyze grammar]

bhīṣma uvāca |
ityevamuktvā devarṣistatraivāṃtaradhīyata |
paropakāranirato nāradaḥ paramārthavit || 117 ||
[Analyze grammar]

puṃḍarīko'pi dharmātmā nārāyaṇaparāyaṇaḥ |
oṃ namo nārāyaṇāyeti maṃtramaṣṭākṣaraṃ japan || 118 ||
[Analyze grammar]

prasīda mama viśvātmanniti vācaṃ vadansadā |
hṛtpuṃḍarīke goviṃdaṃ pratiṣṭhāpyāmṛtātmakam || 119 ||
[Analyze grammar]

tapasvī vimale saumye śālagrāme tapodhanaḥ |
uvāsa ciramekākī nirdvaṃdvo niṣparigrahaḥ || 120 ||
[Analyze grammar]

svapne'pi keśavānnānyatpaśyatīti mahāmatiḥ |
nidrāpi naiva tasyāsītpuruṣārthavirodhinī || 121 ||
[Analyze grammar]

tapasā brahmacaryeṇa śaucena ca viśeṣataḥ |
janmajanmāṃtarārūḍhe saṃskāre ca yathā tathā || 122 ||
[Analyze grammar]

prasādāddevadevasya sarvalokasya sākṣiṇaḥ |
avāpa paramāṃ siddhiṃ vaiṣṇavīṃ vītakilbiṣaḥ || 123 ||
[Analyze grammar]

śaṃkhacakragadāpāṇiṃ pītavāsasamacyutam |
śyāmalaṃ puṃḍarīkākṣaṃ sa dadarśa sadākṛtim || 124 ||
[Analyze grammar]

siṃhā vyāghrāstathā cānye mṛgāḥ prāṇivihiṃsakāḥ |
virodhaṃ sahajaṃ hitvā sametāstasya saṃnidhau || 125 ||
[Analyze grammar]

vicaraṃti yathākāmaṃ prasanneṃdriyavṛttayaḥ |
parasparahitaṃ ramyaṃ saṃprāptaṃ pāṃḍunaṃdana || 126 ||
[Analyze grammar]

tathā prasannaṃ salilaṃ sarasāṃ saritāmapi |
ṛtavaḥ suprannāśca vimaleṃdriyasaṃyutāḥ || 127 ||
[Analyze grammar]

mārutāśca sukhasparśā vṛkṣāḥ puṣpaphalānvitāḥ |
ānukūlyaṃ yayuḥ sarve padārthāstasya dhīmataḥ || 128 ||
[Analyze grammar]

prasannamabhavattasmai prasannaṃ sacarācaram |
prasanne devadeveśe goviṃde bhaktavatsale || 129 ||
[Analyze grammar]

tataḥ kadācidbhagavānpuṃḍarīkasya dhīmataḥ |
āvirāsījjagannāthaḥ puṃḍarīkāyatekṣaṇaḥ || 130 ||
[Analyze grammar]

śaṃkhacakragadāpāṇiḥ pītavāsāḥ samujjvalaḥ |
puṃḍarīkaviśālākṣaścaṃdrabiṃbanibhānanaḥ || 131 ||
[Analyze grammar]

kiṃkiṇīkuṃḍalī hārī keyūrī kaṭisūtravān |
śrīvatsāṃkaḥ pītavāsāḥ kaustubhena vibhūṣitaḥ || 132 ||
[Analyze grammar]

vanamālāparītāṃgaḥ sphuranmukuṭakuṃḍalaḥ |
sphuratā brahmasūtreṇa muktādāmavilaṃbinā || 133 ||
[Analyze grammar]

virājamāno deveśaścāmaravyajanādibhiḥ |
devaiḥ siddhaiḥ sadeveṃdrairgaṃdharvairmunibhirvaraiḥ || 134 ||
[Analyze grammar]

yakṣairnāgavaraiścaivasevyamāno'psarogaṇaiḥ |
taṃ dṛṣṭvā devadeveśaṃ puṃḍarīko'naghaḥ svayam || 135 ||
[Analyze grammar]

tato buddhyā mahātmānaṃ tuṣṭāva ca janārdanam |
prāṃjaliḥ praṇato bhūtvā prahṛṣṭenāṃtarātmanā || 136 ||
[Analyze grammar]

puṃḍarīka uvāca |
namo'stu viṣṇave tubhyaṃ sarvalokaikacakṣuṣe |
niraṃjanāya nityāya nirguṇāya mahātmane || 137 ||
[Analyze grammar]

tvamīśaḥ sarvabhūtānāṃ tathaiva ca nirīśvaraḥ |
tathābhayārtināśāyagoviṃdogaruḍadhvajaḥ || 138 ||
[Analyze grammar]

anugraheṇabhūtānāṃanekākāradhāriṇe |
tvayi sarvamidaṃ prāhustvanmayaṃ caiva kevalam || 139 ||
[Analyze grammar]

tvamasmājjagato bhinno nirmitaṃ ca jagattvayā |
namostu nābhiprasavanalināya namo namaḥ || 140 ||
[Analyze grammar]

namaḥ samastavedāṃtaviśrutātmavibhūtaye |
tvameva sarvadeveśa kāraṇaṃ kaiṭabhārdana || 141 ||
[Analyze grammar]

prasīda hṛdayāvāsa śaṃkhacakragadādhara |
namaḥ samastabhūtānāmādibhūtāya bhūbhṛte || 142 ||
[Analyze grammar]

anekarūparūpāya viṣṇave prabhaviṣṇave |
yasya brahmādayo devā na vidaṃti sureśvarāḥ || 143 ||
[Analyze grammar]

mahimānaṃ tapomeyaṃ tasmai tubhyaṃ namāmyaham |
vācāmagocaro yasya mahimā tava nāpyate || 144 ||
[Analyze grammar]

jātyādibhirasaṃspṛṣṭaḥ sadā dhyeyo'si tattvataḥ |
tathā vibhedarūpeṇa bhaktānāmanukaṃpayā || 145 ||
[Analyze grammar]

matsyakūrmādirūpeṇa dṛśyase puruṣottama |
bhīṣma uvāca |
puṃḍarīko jagannāthaṃ saṃstuvanpuruṣottamam || 146 ||
[Analyze grammar]

tamevālokayadvīra ciraprārthitadarśanam |
tamāha bhagavānviṣṇuḥ padmanābhastrivikramaḥ || 147 ||
[Analyze grammar]

puṃḍarīkaṃ mahābhāgaṃ tathā gaṃbhīrayā girā || 148 ||
[Analyze grammar]

śrībhagavānuvāca |
prīto'smi vatsa bhadraṃ te puṃḍarīka mahāmate |
varaṃ vṛṣṇīṣva dāsyāmi yatte manasi varttate || 149 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ devadevasya bhāṣitam |
evaṃ vijñāpayāmāsa puṃḍarīko mahāmatiḥ || 150 ||
[Analyze grammar]

puṃḍarīka uvāca |
kvāhamatyaṃta durbuddhiḥ kva bhavaṃto hitaiṣiṇaḥ |
yaddhitaṃ mama deveśa tadājñāpaya mādhava || 151 ||
[Analyze grammar]

evamuktaḥ sa bhagavānsuprītaśca tato'bravīt |
puṃḍarīkaṃ mahābhāgaṃ kṛtāṃjalimupasthitam || 152 ||
[Analyze grammar]

āgaccha kuśalaṃ te'stu mayaiva saha suvrata |
upakārī ca nityātmā mayā tvaṃ sarvadā saha || 153 ||
[Analyze grammar]

bhīṣma uvāca |
evamuktavati prītyā śrīdhare bhaktavatsale |
divi duṃdubhayo neduḥ puṣpavarṣaṃ papāta ha || 154 ||
[Analyze grammar]

brahmādayastathā devāḥ sādhusādhviti cābruvan |
jaguḥ siddhāśca gaṃdharvāḥ kinnarāśca viśeṣataḥ || 155 ||
[Analyze grammar]

tatraiva tamupādāya devadevo jagatpatiḥ |
jagāma garuḍārūḍhaḥ sarvalokanamaskṛtaḥ || 156 ||
[Analyze grammar]

tasmāttvamapi rājeṃdra viṣṇubhaktisamanvitaḥ |
taccittastadgataprāṇastadbhaktānāṃ hite rataḥ || 157 ||
[Analyze grammar]

arcayitvā yathāyogyaṃ bhajasva puruṣottamam |
śṛṇuṣva tatkathāṃ puṇyāṃ sarvapāpapraṇāśinīm || 158 ||
[Analyze grammar]

yenopāyena rājeṃdra viṣṇubhaktisamanvitaḥ |
prīto bhavati viśvātmā tatkuruṣva suvistaram || 159 ||
[Analyze grammar]

aśvamedhaśatairiṣṭvā vājapeyaśatairapi |
prāpnuvaṃti narā naiva nārāyaṇaparāṅmukhāḥ || 160 ||
[Analyze grammar]

sakṛduccaritaṃ yena harirityakṣaradvayam |
baddhaḥ parikarastena mokṣāya gamanaṃ prati || 161 ||
[Analyze grammar]

lābhasteṣāṃ jayasteṣāṃ kutasteṣāṃ parājayaḥ |
yeṣāmiṃdīvaraśyāmo hṛdayastho janārdanaḥ || 162 ||
[Analyze grammar]

ya idaṃ śṛṇuyānnityaṃ paṭhedvāpi samāhitaḥ |
sarvapāpavinirmukto viṣṇulokaṃ sa gacchati || 163 ||
[Analyze grammar]

īśvara uvāca |
etadvai nāmamāhātmyaṃ śrutvā vai naganaṃdini |
dharmārthakāmamokṣāstu bhavaṃti ca na saṃśayaḥ || 164 ||
[Analyze grammar]

śukle kule'vatīrṇo yo brāhmaṇo vedatatparaḥ |
vaiṣṇavo viṣṇurūpo'sau nānyo viprastu karhicit || 165 ||
[Analyze grammar]

mukhe nāmoccaranviṣṇorhṛdaye dhyānatatparaḥ |
śaṃkhacakradharo vidvanmālāṃ tulasijāṃ dadhat || 166 ||
[Analyze grammar]

jīvanmuktaḥ sa vijñeyo bhuktvā bhogāṃstvanekaśaḥ |
ekaviṃśatikulaiḥ sārddhaṃ viṣṇuloke sa modate || 167 ||
[Analyze grammar]

puṃḍarīko yathā śaktyā mukto hyatra na saṃśayaḥ |
bhaktibhāvena goviṃdastuṣṭiṃ prāpnoti śāśvatīm || 168 ||
[Analyze grammar]

kalau vai harigītaṃ tu svagṛhe vā viśeṣataḥ |
sāmagānasamaṃ proktaṃ devārcanasamādhiṣu || 169 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāṃ uttarakhaṃḍe umāmaheśvarasaṃvāde viṣṇumahimānāmāśītitamo'dhyāyaḥ || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 80

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: