Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 69 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
upavāsāsamarthānāṃ sadaivāmarasattama |
ekā yā dvādaśī puṇyā tāṃ vadasva mamānagha || 1 ||
[Analyze grammar]

śiva uvāca |
māsi bhādrapade śukle dvādaśī śravaṇānvitā |
sā vai sarvapradā puṇyā hyupavāse mahāphalā || 2 ||
[Analyze grammar]

saṃgame saritaḥ snātvā dvādaśīṃ tāmupoṣitaḥ |
ayatnātsamavāpnoti dvādaśa dvādaśīphalam || 3 ||
[Analyze grammar]

budhaśravaṇasaṃyuktā yā ca vai dvādaśī bhavet |
atīva mahatī tasyāṃ kṛtaṃ sarvamathākṣayam || 4 ||
[Analyze grammar]

dvādaśī śravaṇopetā yadā bhavati nārada |
saṃgame saritāṃ snātvā labhedgodānajaṃ phalam || 5 ||
[Analyze grammar]

jalapūrṇaṃ tadā kuṃbhaṃ sthāpayitvā vicakṣaṇaḥ |
tasyopari nyasetpātraṃ sthāpayitvā janārdanam || 6 ||
[Analyze grammar]

tatastasyāgrato deyaṃ naivedyaṃ ghṛtapācitam |
sodakāṃśca navānkuṃbhāndadyācchaktyā vicakṣaṇaḥ || 7 ||
[Analyze grammar]

evaṃ saṃpūjya goviṃdaṃ jāgaraṃ tatra kārayet |
prabhāte vimale snātvā saṃpūjya garuḍadhvajam || 8 ||
[Analyze grammar]

puṣpadhūpādi naivedyaiḥ phalairvastraiḥ suśobhanaiḥ |
puṣpāṃjaliṃ tato dadyānmaṃtramenamudīrayet || 9 ||
[Analyze grammar]

namo namaste goviṃda budhaśravaṇasaṃyuta |
aghaughasaṃkṣayaṃ kṛtvā sarvasaukhyaprado bhava || 10 ||
[Analyze grammar]

annaṃ tu brāhmaṇe pūtaṃ vedavedāṃgapārage |
purāṇajñe viśeṣeṇa vidhivatsaṃpradāpayet || 11 ||
[Analyze grammar]

anena vidhinā caiva nadyāstīre narottamaḥ |
sarvaṃ nirvarttayetsamyagekacittarato'pi san || 12 ||
[Analyze grammar]

atrāpyudāharaṃtīmamitihāsaṃ purātanam |
mahatyaraṇye yadvṛtaṃ bhūmideva śṛṇuṣva tat || 13 ||
[Analyze grammar]

yaṃ śrutvā mānavo loke mahāduḥkhātpramucyate |
deśo dāsarako nāma tasya bhāge ca paścime || 14 ||
[Analyze grammar]

tatra vidvanmarurdeśaḥ sarvasatvabhayaṃkaraḥ |
sutaptasikatā bhūmiryatra duṣṭā mahoragāḥ || 15 ||
[Analyze grammar]

alpacchāyādrumākīrṇā mṛtaprāṇisamākulā |
śamīkhadirapālāśakarīraiḥ pīlubhiḥ saha || 16 ||
[Analyze grammar]

tatra bhīmā drumagaṇāḥ kaṃṭakairacitā dṛḍhaiḥ |
jagdhaprāṇajanākīrṇā yatra bhūrdṛśyate kvacit || 17 ||
[Analyze grammar]

tathāpi jīvā jīvaṃti sarve karmanibaṃdhanāt |
nodakaṃ nodakādhārā vidvaṃstatra balāhakāḥ || 18 ||
[Analyze grammar]

pakṣāṃtaragataiḥ kaiścicchiśubhistṛṣitaiḥ samam |
utkrāṃtajīvino vipra dṛśyaṃte nu khagottamāḥ || 19 ||
[Analyze grammar]

tasmiṃstathāvidhe deśe kaściddaivavaśādvaṇik |
nijasārthaparibhraṣṭaḥ praviṣṭo marujāṃgale || 20 ||
[Analyze grammar]

babhrāmodbhrāṃtahṛdayaḥ kṣuttṛṭbhyāṃ śramapīḍitaḥ |
kva grāmaḥ kva jalaṃ kvāhaṃ yāsyāmi na bubodha ha || 21 ||
[Analyze grammar]

atha pretāndadarśāsau kṣuttṛṣāvyākuleṃdriyān |
utkaṭānkhalino bhīmānnirmāṃsānraudradarśanān || 22 ||
[Analyze grammar]

pretaskaṃdhasamārūḍhamekaṃ vikṛtadarśanam |
dadarśa bahubhiḥ pretaiḥ samaṃtātparivāritam || 23 ||
[Analyze grammar]

agacchamānamatyugraṃ pretaśabdapuraḥsaram |
preto'pi dṛṣṭvā tāṃ ghorāmaṭavīmāgataṃ naram || 24 ||
[Analyze grammar]

pretaskaṃdhānmahīṃ gatvā tasyāṃtikamupāgamat |
praṇipatya vaṇikśreṣṭhamidaṃ vacanamabravīt || 25 ||
[Analyze grammar]

asminghoratare deśe praveśo bhavataḥ katham |
tamuvāca vaṇikdhīmānsārthabhraṣṭasya me vane || 26 ||
[Analyze grammar]

praveśo daivayogena pūrvakarmakṛtena ca |
tṛṣā me bādhate'tyarthaṃ kṣudhā caiva bhṛśaṃ tathā || 27 ||
[Analyze grammar]

prāṇāṃtikamanuprāptaṃ vacanaṃ bhramatīva me |
atropāyaṃ na paśyāmi jīveyaṃ yena kenacit || 28 ||
[Analyze grammar]

ityevamukte pretastaṃ vaṇijaṃ vākyamabravīt |
phullāṃ śamīṃ samāśritya pratīkṣa tvaṃ muhūrttakam || 29 ||
[Analyze grammar]

kṛtātithyo mayā paścādgamiṣyasi yathāsukham |
evamuktastathā cakre sa vaṇiktṛṣṇayārditaḥ || 30 ||
[Analyze grammar]

madhyāhnasamaye prāpte pretastaṃ deśamāgataḥ |
phullāṃ savṛkṣāṃ śītodāṃ vāridhānīṃ manoramām || 31 ||
[Analyze grammar]

dadhyodanasamāyuktāṃ varddhamānena saṃyutām |
avatīrya tataḥ svannaṃ prādādatithaye tadā || 32 ||
[Analyze grammar]

sa tatrāśanamātreṇa paraṃ tṛptitvamāgataḥ |
vitṛṣṇo vijvaraścaiva kṣaṇena samapadyata || 33 ||
[Analyze grammar]

tataśca pretāḥ saṃprāptāḥ so'smādbhāgaṃ kramāddadau |
dadhyodanātsapānīyātpretāstṛptiṃ parāṃ gatāḥ || 34 ||
[Analyze grammar]

atithiṃ tarpayitvā tu pretalokaṃ ca sarvataḥ |
tataḥ svayaṃ sa bubhuje bhuktaśeṣaṃ yathāsukham || 35 ||
[Analyze grammar]

tasya bhuktavataḥ svannaṃ pānīyaṃ ca kṣayaṃ yayau |
pretādhipaṃ tatastaṃ vai vaṇigvacanamabravīt || 36 ||
[Analyze grammar]

āścaryametatparamaṃ vane'sminpratibhāti me |
annaṃ pānaṃ ca paramaṃ saṃprāptaṃ ca kutastava || 37 ||
[Analyze grammar]

svalpenaiva tathānnena tvametāṃstu bahūnapi |
atarpayaḥ kathaṃ tvete nirmāṃsā bhinnakukṣayaḥ || 38 ||
[Analyze grammar]

kathamasyāṃ sughorāyāmaṭavyāṃ ca kṛtālayāḥ |
tadetatsaṃśayaṃ chiṃdhi paraṃ kautūhalaṃ mama || 39 ||
[Analyze grammar]

evamuktaḥ sa vaṇijā preto vacanamabravīt |
vāṇijyasaktasya purā janmātīte mamānagha || 40 ||
[Analyze grammar]

sakale nagare nāsti mamānyo hi durātmakaḥ |
dhanalobhānna kasyāpi dattā bhikṣā mayā tadā || 41 ||
[Analyze grammar]

sakhā caiva tataścāsīdbrāhmaṇo guṇavānmama |
śrāvaṇadvādaśīyoge māsi bhādrapade tataḥ || 42 ||
[Analyze grammar]

sa kadācinmayā sārddhaṃ tāpīṃ nāma nadīṃ yayau |
tasyāśca saṃgamaḥ puṇyo yatrāsīccaṃdrabhāgayā || 43 ||
[Analyze grammar]

caṃdrabhāgā caṃdrasutā tāpī caivārkanaṃdinī |
tayoḥ śītoṣṇasalile praviveśa sa ha dvijaḥ || 44 ||
[Analyze grammar]

śravaṇadvādaśīyoge narāśca samupoṣitāḥ |
caṃdrabhāgā suto yena vāridhānīṃ dadurdvije || 45 ||
[Analyze grammar]

dadhyodanayutāṃ sārddhaṃ saṃpūrṇairvarddhamānakaiḥ |
chatropānadyugaṃ vastraṃ pratimāṃ ca tathā hareḥ || 46 ||
[Analyze grammar]

pradadau vipramukhyebhyo harasyāgre mahāmate |
vittasaṃrakṣaṇārthāya tasyāstīre vrate mayā || 47 ||
[Analyze grammar]

sopavāsena dattaikā vāridhānī manoramā |
tatkṛtvāhaṃ gṛhaṃ prāptaḥ tataḥ kālena kenacit || 48 ||
[Analyze grammar]

paṃcattvamahamāsādya nāstikyātpretatāṃ gataḥ |
asyāmaṭavyāṃ ghorāyāṃ yathā hyahikulaṃ tathā || 49 ||
[Analyze grammar]

śravaṇadvādaśīyoge vāridhānyarpitā mayā |
seyaṃ madhyāhnasamaye labhyate ca dinedine || 50 ||
[Analyze grammar]

brahmasvarūpiṇaḥ sarve pāpāḥ pretatvamāgatāḥ |
paradāragatāḥ kecitsvāmidroharatāśca ye || 51 ||
[Analyze grammar]

bhūtapretajarūpeṇa te jātā hyatra mānavāḥ |
deśe marusthale tvasminmamaite mitratāṃ gatāḥ || 52 ||
[Analyze grammar]

akṣayo bhagavānviṣṇuḥ paramātmā sanātanaḥ |
dīyate yatsamuddiśya hyakṣayaṃ tatprakīrtanam || 53 ||
[Analyze grammar]

akṣayenāpi cānnena tṛptā ete punaḥ punaḥ |
pretatvabhāvaṃ daurbalyaṃ na vimuṃcati karhicit || 54 ||
[Analyze grammar]

pūjayitvāhamannaistvāmatithiṃ samupasthitam |
pretabhāvādvinirmukto yāsyāmi paramāṃ gatim || 55 ||
[Analyze grammar]

mayā vihīnāḥ kiṃtvete vane'sminbhṛśadāruṇe |
pīḍāmanubhaviṣyaṃti dāruṇāṃ karmayonijām || 56 ||
[Analyze grammar]

eteṣāṃ tu mahābhāga mamānugrahakāmyayā |
pratyekaṃ nāmagotrāṇi gṛhṇīṣva likhitāni ca || 57 ||
[Analyze grammar]

asti kakṣāgatā caiva tava saṃpuṭikā śubhā |
himavaṃtamathāsādya tatra tvaṃ lapsyase nidhim || 58 ||
[Analyze grammar]

gayāśīrṣaṃ tato gatvā śrāddhaṃ kuru mahāmate |
ityājñāpya sa vai preto vaṇijaṃ ca yathāsukham || 59 ||
[Analyze grammar]

visarjayāmāsa tadā sa vai prāyātsamutsukaḥ |
samāsādya gṛhaṃ tatra paścātprāyāddhimālayam || 60 ||
[Analyze grammar]

tato dṛṣṭaṃ nidhiṃ tatra gṛhītvā sa samāgataḥ |
ṣaṣṭhāṃśaṃ pratigṛhyātha gayāśīrṣaṃ tato'bhyagāt || 61 ||
[Analyze grammar]

tatra gatvā gayāyāṃ sa śrāddhaṃ kṛtvā mahāmatiḥ |
pretānāṃ tu yathoddiṣṭaṃ śrāddhaṃ samyagvidhānataḥ || 62 ||
[Analyze grammar]

pratyekaṃ nāmagotrāṇi gṛhītvā piṃḍamutsṛjat |
yasya yasya bhavecchrāddhaṃ sa karoti dine vaṇik || 63 ||
[Analyze grammar]

sa sa tasya tadā svapne darśayatyātmanastanum |
bravīti ca mahābhāga prasādādbhavato'nagha || 64 ||
[Analyze grammar]

pretabhāvaṃ mayā tyaktaṃ prāpto'smi paramāṃ gatim |
evaṃ kṛtvā vidhānena gayāśīrṣaṃ mahāmanāḥ || 65 ||
[Analyze grammar]

paścājjagāma svagṛhaṃ viṣṇuṃ dhyāyanpunaḥ punaḥ |
māsi bhādrapade prāpte śuklapakṣe tathā sudhīḥ || 66 ||
[Analyze grammar]

śravaṇadvādaśīyoge saṃgame saritāṃ punaḥ |
jagāma sa mahābuddhiḥ sarvopaskarasaṃyutaḥ || 67 ||
[Analyze grammar]

saṃgame saritāṃ snātvā dvādaśīṃ tāmupoṣitaḥ |
tatra snātvāpi dattvā tu pūjayitvā janārdanam || 68 ||
[Analyze grammar]

anaṃtaraṃ brāhmaṇasya hyupahārāṃstadā dadau |
śāstroktenāpi vidhinā hyekacittarato'pi saḥ || 69 ||
[Analyze grammar]

nivarttayāmāsa tadā vaṇijo buddhimānsa vai |
varṣevarṣe tu saṃprāpte māsi bhādrapade tathā || 70 ||
[Analyze grammar]

śravaṇadvādaśīyoge saṃgame saritāṃ punaḥ |
evaṃ vai kṛtavānsarvaṃ viṣṇumuddiśya satvaram || 71 ||
[Analyze grammar]

kālena cātimahatā paṃcatvaṃ samupāgataḥ |
avāpa paramaṃ sthānaṃ durlabhaṃ sarvamānavaiḥ || 72 ||
[Analyze grammar]

krīḍate'dyāpi vaikuṃṭhe viṣṇudūtaiḥ sa sevitaḥ |
evaṃ kuru tvaṃ bho brahmanśravaṇadvādaśīvratam || 73 ||
[Analyze grammar]

sarvasaubhāgyadaṃ caiva iha loke paratra ca |
subuddhijananaṃ caiva sarvapāpaharaṃ param || 74 ||
[Analyze grammar]

śravaṇadvādaśīyoge yaḥ kuryādvratamīdṛśam |
vratasyāsya prabhāvena viṣṇulokaṃ ca gacchati || 75 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde śravaṇadvādaśīvratanāmaikonasaptatitamo'dhyāyaḥ || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 69

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: