Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 68 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

maheśvara uvāca |
śṛṇu nārada vakṣyāmi vaiṣṇavānāṃ ca lakṣaṇam || 1 ||
[Analyze grammar]

yacchrutvā mucyate loko brahatyādipātakāt |
teṣāṃ vai lakṣaṇaṃ yādṛksvarūpaṃ yādṛśaṃ bhavet || 2 ||
[Analyze grammar]

tādṛśaṃ muniśārdūla śṛṇu tvaṃ vacmi sāṃpratam |
viṣṇorayaṃ yato hyāsīttasmādvaiṣṇava ucyate || 3 ||
[Analyze grammar]

sarveṣāṃ caiva varṇānāṃ vaiṣṇavaḥ śreṣṭha ucyate |
yeṣāṃ puṇyatamāhārasteṣāṃ vaṃśe tu vaiṣṇavaḥ || 4 ||
[Analyze grammar]

kṣamā dayā tapaḥ satyaṃ yeṣāṃ vai tiṣṭhati dvija |
teṣāṃ darśanamātreṇa pāpaṃ naśyati tūlavat || 5 ||
[Analyze grammar]

hiṃsādharmādvinirmuktā yasya viṣṇau sthitā matiḥ |
śaṃkhacakragadāpadmaṃ nityaṃ vai dhārayettu yaḥ || 6 ||
[Analyze grammar]

tulasīkāṣṭhajāṃ mālāṃ kaṃṭhe vai dhārayedyataḥ |
tilakāni dvādaśadhā nityaṃ vai dhārayedbudhaḥ || 7 ||
[Analyze grammar]

dharmādharmaṃ tu jānāti yaḥ sa vaiṣṇava ucyate |
vedaśāstrarato nityaṃ nityaṃ vai yajñayājakaḥ || 8 ||
[Analyze grammar]

utsavāṃśca caturviṃśatkurvaṃti ca punaḥ punaḥ |
teṣāṃ kulaṃ dhanyatamaṃ teṣāṃ vai yaśa ucyate || 9 ||
[Analyze grammar]

te vai loke dhanyatamā jātā bhāgavatā narāḥ |
eka eva kule yasya jāto bhāgavato naraḥ || 10 ||
[Analyze grammar]

tatkulaṃ tāritaṃ tena bhūyobhūyaśca vāḍava |
aṃḍajā udbhijāścaiva ye jarāyuja yonayaḥ || 11 ||
[Analyze grammar]

te tu sarve'pi vijñeyāḥ śaṃkhacakragadādharāḥ |
yeṣāṃ darśanamātreṇa brahmahā śuddhyate sadā || 12 ||
[Analyze grammar]

kiṃtu vakṣyāmi devarṣe tebhyo dhanyatamā bhuvi |
vaiṣṇavā ye tu dṛśyaṃte bhuvane'sminmahāmune || 13 ||
[Analyze grammar]

te vai viṣṇusamāścaiva jñātavyāstatvakovidaiḥ |
kalau dhanyatamā loke śrutā me nātra saṃśayaḥ || 14 ||
[Analyze grammar]

viṣṇoḥ pūjā kṛtā tena sarveṣāṃ pūjanaṃ kṛtam |
mahādānaṃ kṛtaṃ tena pūjitā yena vaiṣṇavāḥ || 15 ||
[Analyze grammar]

phalaṃ patraṃ tathā śākamannaṃ vā vastrameva ca |
vaiṣṇavebhyaḥ prayacchaṃti te dhanyā bhuvi sarvadā || 16 ||
[Analyze grammar]

arcito vaiṣṇavo yaistu sarveṣāṃ caiva pūjanam |
kṛtaṃ yairarcito viṣṇuste vai dhanyatamā matāḥ || 17 ||
[Analyze grammar]

teṣāṃ darśanamātreṇa śuddhyate pātakānnaraḥ |
kimanyadbahunoktena bhūyobhūyaśca vāḍava || 18 ||
[Analyze grammar]

ato vai darśanaṃ teṣāṃ sparśane sukhadāyakam |
yathā viṣṇustathā cāyaṃ nāṃtaraṃ vartate kvacit || 19 ||
[Analyze grammar]

iti jñātvā tu bho vatsa sarvadā pūjayedbudhaḥ |
eka eva tu yairvipro vaiṣṇavo bhuvi bhojyate |
sahasraṃ bhojitaṃ tena dvijānāṃ nātra saṃśayaḥ || 20 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde vaiṣṇavamāhātmyaṃnāma aṣṭaṣaṣṭitamo'dhyāyaḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 68

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: