Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 64 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
cāturmāsyāṃ tu niyamā ye kecidbhuvi viśrutāḥ |
tānahaṃ śrotumicchāmi kathayasva maheśvara || 1 ||
[Analyze grammar]

cāturmāsye harau supte karttavyaṃ kiṃ janārdane |
ṣaḍrasānāṃ parityāge nakhakeśavidhāraṇe |
anyaiśca niyamaiḥ svāminyatphalaṃ tad bravīhi me || 2 ||
[Analyze grammar]

sūta uvāca |
etacchrutvā tvasau devaḥ prahasyotphullalocanaḥ |
provāca taṃ dvijavaraṃ nāradaṃ tapasānnidhim || 3 ||
[Analyze grammar]

mahādeva uvāca |
śṛṇu tvamiha devarṣe kathayāmi savistaram |
āṣāḍhasya site pakṣe ekādaśyāmupoṣitaḥ || 4 ||
[Analyze grammar]

cāturmāsyavratānīha gṛhṇīyādbhaktipūrvakam |
bhūmiśayyāsamārūḍho yoganidrāṃ gate harau || 5 ||
[Analyze grammar]

nayeta caturo māsānyāvadbhavati kārtikī |
pratiṣṭhā na pravarttaṃte tathā yajñādikāḥ kriyāḥ || 6 ||
[Analyze grammar]

vivāhavratasaṃbaṃdha anyanmāṅgalyakarma ca |
bhūpayānaṃ tathā yātrā anyāśca vividhāḥ kriyāḥ || 7 ||
[Analyze grammar]

prasupte ca jagannāthe acyute garuḍadhvaje |
vratakriyāṃ caredyastu tasya vrataphalaṃ śṛṇu || 8 ||
[Analyze grammar]

aśvamedhasahasraistu yatphalaṃ prāpnuyānnaraḥ |
cāturmāsyavrataiścīrṇaistatphalaṃ samavāpnuyāt || 9 ||
[Analyze grammar]

mithunasthe sahasrāṃśau svāpayenmadhusūdanam |
tulārāśau gate sūrye punarutthāpayeddharim || 10 ||
[Analyze grammar]

adhimāse tu patite tadā caiṣa vidhikramaḥ |
sthāpayetpratimāṃ viṣṇoḥ śaṃkhacakragadādharīm || 11 ||
[Analyze grammar]

pītāṃbaradharāṃ saumyāṃ paryaṃke sthāpayetśucau |
śvetavastrasamācchanne sopadhāne tu nārada || 12 ||
[Analyze grammar]

itihāsapurāṇajño viṣṇubhakto'thavā punaḥ |
snāpayitvā dadhikṣīramadhulājaghṛtastathā || 13 ||
[Analyze grammar]

samālabhya śubhairgaṃdhairdhūpaiḥ puṣpairmanoramaiḥ |
pūjitāṃ kusumaiḥ śubhrairmaṃtreṇānena vāḍava || 14 ||
[Analyze grammar]

supte tvayi jagannāthe jagatsuptaṃ bhavedidam |
vibuddhe tvayi budhyeta jagatsarvaṃ carācaram || 15 ||
[Analyze grammar]

evaṃ tāṃ pratimāṃ viṣṇoḥ sthāpayitvā tu nārada |
tasyaivāgre svayaṃ vācā gṛhṇīyānniyamaṃ tataḥ || 16 ||
[Analyze grammar]

strī vā naro vā tadbhakto dharmādharmavibhāgataḥ |
caturo vārṣikānmāsāndevasyotthāpanāvadhi || 17 ||
[Analyze grammar]

gṛhṇīyānniyamānetāndaṃtadhāvanapūrvakam |
upavāsaṃ tataḥ kṛtvā prabhāte vimale sati || 18 ||
[Analyze grammar]

nityaṃ karma caritvā tu viṣṇoragre jitātmavān |
teṣāṃ phalāni vakṣyāmi tatkartṝṇāṃ pṛthakpṛthak || 19 ||
[Analyze grammar]

madhuratvaṃ labhedvidvānpuruṣo guḍavarjanāt |
tathaiva saṃtatiṃ dīrghāṃ tailasya varjanādyataḥ || 20 ||
[Analyze grammar]

ghṛtasya varjanādvipra suṃdarāṃgaḥ prajāyate |
kaṭutailaparityāgī śatrunāśamavāpnuyāt || 21 ||
[Analyze grammar]

sugaṃdhatailatyāgena saubhāgyamatulaṃ labhet |
puṣpabhogaparityāgī svarge vidyādharo bhavet || 22 ||
[Analyze grammar]

yogābhyāsī naro yastu sa brahmapadamāpnuyāt |
kaṭvamlamadhurakṣāratīkṣṇakāṣāya ṣaḍrasān || 23 ||
[Analyze grammar]

varjayedyastu vairūpyaṃ daurgaṃdhyaṃ nāpnuyānnaraḥ |
tāṃbūlavarjanādbhogī raktakaṃṭhastu jāyate || 24 ||
[Analyze grammar]

ghṛtatyāgācca lāvaṇyaṃ sadā snigdhatanurbhavet |
phalatyāgācca vipeṃdra bahuputraśca jāyate || 25 ||
[Analyze grammar]

palāśapatrāśanakṛdrūpavānbhogavānbhavet |
dīptimāndīptikaraṇaḥ sākṣāddravyapatirbhavet || 26 ||
[Analyze grammar]

dadhidugdhaparityāgī golokaṃ labhate naraḥ |
maunavratī bhavedyastu tasyājñā'skhalitā bhavet || 27 ||
[Analyze grammar]

iṃdrāsanamavāpnoti sthālīpākasya varjanāt |
evamādi parityāgāddharmastho dharmanaṃdanaḥ || 28 ||
[Analyze grammar]

namonārāyaṇāyeti japtvā śataguṇaṃ phalam |
eka eva sa vai svarge vidyādharapatirbhavet || 29 ||
[Analyze grammar]

puṣkarasnānamātreṇa gaṃgāyāḥ snānajaṃ phalam || 30 ||
[Analyze grammar]

bhūmau bhuṃkte sadā yastu sa pṛthivyadhipo bhavet |
viṣṇoścaiva gṛhe kuryādupalepanamārjanam || 31 ||
[Analyze grammar]

kalpasthāyī bhavedvidvanvaikuṃṭhe nātra saṃśayaḥ |
pradakṣiṇaṃ ca yaḥ kuryācchatamaṣṭottaraṃ naraḥ || 32 ||
[Analyze grammar]

haṃsayuktavimānena divyena saha gacchati |
gītavādyakaro viṣṇorgāṃdharvaṃ lokamāpnuyāt || 33 ||
[Analyze grammar]

paṃcagavyāśano vidvancāṃdrāyaṇaphalaṃ labhet |
nityaṃ śāstravinodena lokānyastu prabodhayet || 34 ||
[Analyze grammar]

sa vyāsarūpī viṣṇvagre tato viṣṇupadaṃ labhet |
tulasīdalapūjāṃ tu kṛtvā viṣṇupuraṃ vrajet || 35 ||
[Analyze grammar]

kṛtvā prokṣaṇakaṃ divyaṃ sthānamapsarasāṃ labhet |
śītāṃbunā gṛhe snānātnirmalaṃ dehamāpnuyāt || 36 ||
[Analyze grammar]

uṣṇodakaṃ parityajya snānaṃ vai pauṣkaraṃ labhet |
patreṣu yo naro bhuṃkte kurukṣetraphalaṃ labhet || 37 ||
[Analyze grammar]

bhuṃkte śilāyāṃ yo nityaṃ tasya puṇyaṃ prayāgajam |
dharmodayajalatyāgī na rogaiḥ paribhūyate || 38 ||
[Analyze grammar]

tāmrapātreṣu bhuṃjāno naimiṣaṃ phalamāpruyāt |
kāṃsyapātraṃ parityajya śeṣapātramupācaret || 39 ||
[Analyze grammar]

alābhe sarvapātrāṇāṃ mṛnmayaṃ pātramuttamam |
svagṛhītaiḥ kṛtairvāpi pātraiḥ pālāśasaṃbhavaiḥ || 40 ||
[Analyze grammar]

yastu saṃvatsaraṃ pūrṇa agnihotramupāsate |
pātrairvā bhojanaṃ vidvānsevate tatsamaṃ smṛtam || 41 ||
[Analyze grammar]

cāṃdrāyaṇasamaṃ proktaṃ brahmapātreṣu bhojane |
ekaikaṃ bhojanaṃ vidvanbrahmapatreṣu bhuṃjataḥ || 42 ||
[Analyze grammar]

trirātreṇa samaṃ proktaṃ mahāpātakanāśanam |
ekādaśyupavāsena yatpuṇyaṃ parikīrtitam || 43 ||
[Analyze grammar]

sarvadānaphalaṃ caiva sarvatīrthaphalaṃ labhet |
na cāpi narakaṃ paśyetpadmapatreṣu bhojanāt || 44 ||
[Analyze grammar]

brāhmaṇo yāti vaikuṃṭhe'nyo janaḥ svargamāpnuyāt |
eṣa brahma mahāvṛkṣaḥ pāpahā sarvakāmadaḥ || 45 ||
[Analyze grammar]

madhyamaṃ varjitaṃ patraṃ śūdrajāternṛpottama |
bhuṃjannarakamāpnoti yāvadiṃdrāścaturdaśa || 46 ||
[Analyze grammar]

varjayenmadhyamaṃ patraṃ śeṣapatreṣu bhojanam |
madhyapatre ca yaḥ śūdro bhojanaṃ kurute dvija || 47 ||
[Analyze grammar]

kapilāṃ brahmaṇe dattvā śuddhirbhavati nānyathā |
kapilāṃ dohayedyastu śūdro bhuṃkte nije gṛhe || 48 ||
[Analyze grammar]

daśavarṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ |
kṛmiyonivinirmuktaḥ paśuyonimavāpnuyāt || 49 ||
[Analyze grammar]

kapilaṃ yohyanaḍvāhaṃ śūdro bhūtvātra vāhayet |
yāvaṃti tasya romāṇi tāvadvarṣāṇi nārada || 50 ||
[Analyze grammar]

kuṃbhīpākeṣu pacyeta sa naro nātra saṃśayaḥ |
ajā caiva gṛhe tasya śūdrasya ca viśeṣataḥ || 51 ||
[Analyze grammar]

tasyā vai dugdhapānena śūdro yātīha rauravam |
brāhmaṇaiḥ saha vyāpāro yasya śūdrasya dṛśyate || 52 ||
[Analyze grammar]

sa vipro vedabāhyaḥ syācchūdraḥ kaulika ucyate |
vyāpāre prerito vipraḥ śūdrājñāṃ ca karoti yaḥ || 53 ||
[Analyze grammar]

yāvatpadāni calate tāvadbhavati nārakī |
udakārthaṃ tu yo vipraḥ śūdreṇa preṣito gṛhe || 54 ||
[Analyze grammar]

tadudakaṃ madyatulyaṃ pītvā vai narakaṃ vrajet |
śūdreṇa sarvadā nityaṃ dānaṃ deyaṃ dvijanmane || 55 ||
[Analyze grammar]

teṣāṃ caiva tu vai bhaktiḥ karttavyā ca viśeṣataḥ |
ihaloke sukhaṃ bhuktvā paralokaṃ ca gacchati || 56 ||
[Analyze grammar]

pāṃcabhautikametaddhi anarthakamudāhṛtam |
ato deyaṃ hi gurave yato'naṃtaphalaṃ labhet || 57 ||
[Analyze grammar]

asminkaliyuge ghore pāpācāre durātmanaḥ |
niṃdāṃ kurvaṃti vipreṃdra janānāṃ puṇyakarmaṇām || 58 ||
[Analyze grammar]

niṃdayā labhate duḥkhaṃ yāvadābhūtasaṃplavam |
nānādharmāḥ pravarttaṃte kalau caiva mahāmate || 59 ||
[Analyze grammar]

dharmo'yaṃ durllabho loke dharmakāmārthamokṣadaḥ |
bhūmiśāyī bhavedyastu naraḥ ko'pi mahītale || 60 ||
[Analyze grammar]

daśavarṣasahasrāṇi na rogaiḥ paripīḍyate |
bahuputro dhanairyukto hyakuṣṭhī jāyate naraḥ || 61 ||
[Analyze grammar]

naktabhojī naro yastu tīrthayātrāphalaṃ labhet |
ayācitena cāpnoti vāpīkūpakriṃyā phalam || 62 ||
[Analyze grammar]

varjayedyastu vai drohaṃ prāṇahiṃsāparāṅmukhaḥ |
ahiṃsā paramo dharma iti vedeṣu gīyate || 63 ||
[Analyze grammar]

dānaṃ dayā dama iti sarvatra hi śrutaṃ mayā |
tasmātsarvaprayatnena kāryaṃ vai mahatāmapi || 64 ||
[Analyze grammar]

gurave ye prayacchaṃti śarīraṃ putrapautrakam |
tatra dānaprabhāvena viṣṇorvallabhatāmiyāt || 65 ||
[Analyze grammar]

śūdreṇa dīkṣito yastu śūdraḥ śūdreṇa dīkṣitaḥ |
ubhau tau pāpinau proktau yāvadābhūtasaṃplavam || 66 ||
[Analyze grammar]

hiṃsāmatiṃ yadādatte śūdro vai pāpasattamaḥ |
ekaviṃśatikulaṃ tena narakaṃ pratipātyate || 67 ||
[Analyze grammar]

kalau pākhaṃḍinaḥ śūdrā dṛśyaṃte bahavo bhuvi |
teṣāṃ saṃbhāṣaṇādeva narako bhavati dvija || 68 ||
[Analyze grammar]

brahmajñānaratā ye ca gāyatrījāpino dvija |
teṣāṃ darśanamātreṇa brahmahatyā dine dine || 69 ||
[Analyze grammar]

śaṃkhacakradharā viprā viṣṇudharmeṣu saṃmatāḥ |
vedadharmaratā nityaṃ paṃktipāvanapāvanāḥ || 70 ||
[Analyze grammar]

cāturmāsyamidaṃ karma karttavyaṃ taiḥ sadā naraiḥ |
kimanyadbahunoktena bhūyobhūyaśca vāḍava || 71 ||
[Analyze grammar]

te dhanyāḥ pṛthivī madhye narā ye vaiṣṇavā bhuvi |
teṣāṃ kulaṃ dhanyatamaṃ jātirdhanyatamā smṛtā || 72 ||
[Analyze grammar]

madhu bhakṣayate yastu supte deve janārdane |
mahatpāpaṃ bhavettasya varjane yacchṛṇuṣva tat || 73 ||
[Analyze grammar]

sarvayajñaiśca vividhairyatphalaṃ tadavāpnuyāt |
dāḍimaṃ mātuligaṃ ca nālikeraṃ ca varjayet || 74 ||
[Analyze grammar]

devo vaimāniko bhūtvā hyaṃte viṣṇupadaṃ vrajet |
vittavānsubhagaścaiva kule śrīmati jāyate || 75 ||
[Analyze grammar]

yaḥ kṣipedekabhaktena naro māsacatuṣṭayam |
yāvaṃti ca muhūrtāni uditoditabhāskare || 76 ||
[Analyze grammar]

tādvarṣasahasrāṇi viṣṇuloke mahīyate |
vrīhīṃśca yavagodhūmānvarjayedyastu mānavaḥ || 77 ||
[Analyze grammar]

aśvamedhādike kṛte vidhivadvai sadakṣiṇe |
yatphalaṃ munibhiḥ proktaṃ tatphalaṃ labhate naraḥ || 78 ||
[Analyze grammar]

dhanadhānyasamāyukto bahuputraśca jāyate |
tulasītiladarbhaiśca ye kurvaṃti ca tarpaṇam || 79 ||
[Analyze grammar]

tatphalaṃ koṭiguṇitaṃ cāturmāsye viśeṣataḥ |
yadā supte hṛṣīkeśe kuryāccaitattrayānvitam || 80 ||
[Analyze grammar]

te'pi yugasahasrāṇi modaṃte viṣṇusaṃnidhau |
padaṃ vā padamarddhaṃ vā ṛcāṃ cārddhaṛcāṃ tathā || 81 ||
[Analyze grammar]

viṣṇvagre ye pragāyaṃti muktāste vai na saṃśayaḥ |
maithunaṃ varjayedyastu supte deve janārdane || 82 ||
[Analyze grammar]

ekamanvaṃtaraṃ so'pi viṣṇuloke mahīyate |
dadhidugdhaṃ tathā takraṃ guḍaṃ śākaṃ tathaiva ca || 83 ||
[Analyze grammar]

varjanādeva bho vipra muktibhāgī na saṃśayaḥ |
snānamāmalakenaiva ye kurvaṃti ca mānavāḥ || 84 ||
[Analyze grammar]

dinedine mahatpuṇyaṃ prāpnuvaṃti ca te mune |
dhātrīphalaṃ pāpaharaṃ pravadaṃti manīṣiṇaḥ || 85 ||
[Analyze grammar]

trailokyatāraṇārthāya nirmitā brāhmaṇā purā |
saṃdhyāmaunaṃ caredyastu bhuṃkte māsacatuṣṭayam || 86 ||
[Analyze grammar]

manvaṃtarāṇi catvāri vaikuṃṭhe modate punaḥ |
svayaṃpākī naro yastu bhuṃkte māsacatuṣṭayam || 87 ||
[Analyze grammar]

daśavarṣasahasrāṇi iṃdraloke mahīyate |
caturo vārṣikānmāsānmaunaṃ caiva samācaret || 88 ||
[Analyze grammar]

sa ca viṣṇupuraṃ gacchedbrāhmaṃ ca tadanaṃtaram |
maunabhojī naro yastu kadācinnāvasīdati || 89 ||
[Analyze grammar]

maunena bhuṃjamānāstu rākṣasāstridivaṃ gatāḥ |
kṛmikīṭasamāyuktaṃ pakvānnamaśucī bhavet || 90 ||
[Analyze grammar]

gavāṃ māṃsasamaṃ jñeyamannaṃ cāpi dvijottama |
tadannamaśuci jñeyaṃ grasate mānuṣo yadi || 91 ||
[Analyze grammar]

etadvai bhojanaṃ proktaṃ rākṣasānāṃ priyaṃ sadā |
toṣito hi purā brahmā tena dattaṃ mahātmanā || 92 ||
[Analyze grammar]

maunena bhojayitvā tu svargaṃ prāptā na saṃśayaḥ |
saṃjalpanbhuṃjate yastu tenānnamaśucī bhavet || 93 ||
[Analyze grammar]

pāpaṃ sa kevalaṃ bhuṃkte tasmānmaunaṃ samācaret |
upavāsasamaṃ bhojyaṃ jñeyaṃ maunena nārada || 94 ||
[Analyze grammar]

paṃcaprāṇāhutīryastu maunabhojī narottamaḥ |
paṃca vai pātakānyasya naśyaṃti nātra saṃśayaḥ || 95 ||
[Analyze grammar]

na kuryātsaṃdhitaṃ vastraṃ pitṛkarmaṇi vāḍava |
aśucyaṃge sthitaṃ caiva vastraṃ tadaśucī bhavet || 96 ||
[Analyze grammar]

kaṭipṛṣṭhasthite vastre purīṣaṃ kurute tu yaḥ |
mūtraṃ vā maithunaṃ vāpi tadvastraṃ parivarjayet || 97 ||
[Analyze grammar]

pitṛkarmaviśeṣeṇa varjanīyaṃ ca vāḍava |
sarvadā ca mune prājñairdevārcā cakrapāṇinaḥ || 98 ||
[Analyze grammar]

karttavyā ca viśeṣeṇa śucibhirvijiteṃdriyaiḥ |
saṃprasupte hṛṣīkeśe tṛṇaśākakusuṃbhikāḥ || 99 ||
[Analyze grammar]

saṃdhitāni ca vastrāṇi varjitāni prayatnataḥ |
cāturmāsye harau supte yastu etāni varjayet || 100 ||
[Analyze grammar]

narakaṃ na tu saṃgacchetyāvadābhūtasaṃplavam |
madyaṃ māṃsaṃ na bhakṣeta śāśakaṃ saukaraṃ tathā || 101 ||
[Analyze grammar]

cāturmāsye viśeṣeṇa supte deve janārdane |
so'pi devatvamāpnoti ahiṃsānirato naraḥ || 102 ||
[Analyze grammar]

mithyākrodhaṃ tathā raukṣyaṃ tathā parvasu maithunam |
varjitaṃ yena vipreṃdra so'śvamedhaphalaṃ labhet || 103 ||
[Analyze grammar]

brahmacarye prajāvṛddhirāyurvṛddhistathaiva ca |
puṣpaṃ patraṃ phalaṃ śayyā abhyaṃgaṃ ca vilepanam || 104 ||
[Analyze grammar]

vṛthādugdhāni māṃsaṃ ca madyaṃ ca parivarjayet |
cāturmāsye harau supte niyataṃ yadvivarjitam || 105 ||
[Analyze grammar]

prathamaṃ tattu dātavyaṃ brāhmaṇāya na saṃśayaḥ |
taddhanaṃ cākṣayaṃ vidvanpradattaṃ yaddivajātaye || 106 ||
[Analyze grammar]

koṭikoṭiguṇaṃ vipra labhate nātra saṃśayaḥ |
yenakenāpi vipreṃdra niyamenārcito hariḥ || 107 ||
[Analyze grammar]

dadāti viṣṇubhavanaṃ nātra kāryā vicāraṇā |
cāturmāsye harau supte niyamaṃ yo na kārayet || 108 ||
[Analyze grammar]

so'pi narakamāpnoti tasya janma vṛthāgatam |
yatpumānkārayennityaṃ dvijoktaṃ vidhimuttamam || 109 ||
[Analyze grammar]

tathoktānniyamāṃścaiva sa yāti paramaṃ padam |
trivargarahitaṃ dānaṃ dattaṃ bhavati niṣphalam || 110 ||
[Analyze grammar]

tasmātsarvaprayatnena devadevaṃ janārdanam |
toṣayenniyamairdānairyathāśaktyā narottamaḥ || 111 ||
[Analyze grammar]

akṛtasnānadānaṃ ca brāhmaṇānāṃ ca pūjanam |
vṛthāgataṃ tu tatsarvaṃ yāvadiṃdrāścaturdaśa || 112 ||
[Analyze grammar]

nārada uvāca |
kīdṛśaṃ brahmacaryaṃ ca vada viśveśvara prabho |
yena cīrṇena goviṃdaḥ parituṣṭo bhavennṛṇām || 113 ||
[Analyze grammar]

mahādeva uvāca |
svadāranirataścaiva brahmacārī smṛto budhaiḥ |
cāṃḍālādadhiko vidvanyaḥ svabhāryāṃ parityajet || 114 ||
[Analyze grammar]

ṛtāvabhigamaṃ kṛtvā brahmacaryaṃ vidhīyate |
parityajati yo bhāryāṃ bhaktāṃ doṣavivarjitām || 115 ||
[Analyze grammar]

pāpakarmā naro loke bhrūṇahatyāmavāpnuyāt |
aśvamedhasahasrāṇi vājapeyaśatāni ca || 116 ||
[Analyze grammar]

ekādaśyupavāsasya kalāṃ nārhaṃti ṣoḍaśīm |
snānaṃ dānaṃ japo homaḥ svādhyāyaṃ devatārcanam || 117 ||
[Analyze grammar]

cāturmāsyakṛtaṃ yacca sarvaṃ hi cākṣayaṃ bhavet |
ekakālaṃ dvikālaṃ vā purāṇaṃ śṛṇute tu yaḥ || 118 ||
[Analyze grammar]

sarvapāpavinirmukto viṣṇulokaṃ sa gacchati |
harau supte viśeṣeṇa harernāmapaṭhanjapan || 119 ||
[Analyze grammar]

tatphalaṃ koṭiguṇitaṃ labhate dvijasattama |
vaiṣṇavo brāhmaṇo yastu pūjanaṃ yaḥ karoti hi || 120 ||
[Analyze grammar]

sa eva sarvadharmātmā pūjya eva na saṃśayaḥ |
cāturmāsyamidaṃ puṇyaṃ pavitraṃ pāpanāśanam |
śrutvā tu labhate puṇyaṃ gaṃgāsnānaphalaṃ labhet || 121 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasryāṃ saṃhitāyāmumāpatināradasaṃvāde uttarakhaṃḍe cāturmāsyamahimānāma catuḥṣaṣṭitamo'dhyāyaḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 64

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: