Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 63 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
śrutāni bahudharmāṇi vratāni ca jagatprabho |
ekādaśīsamaṃ kiṃjicchrutaṃ naiva janārdana || 1 ||
[Analyze grammar]

punastvekādaśīṃ brūhi pāpaghnīṃ puṇyadāyinīm |
yāṃ kṛtvā manujo loke prāpnuyātparamaṃ padam || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śukle vā yadi vā kṛṣṇe yadā caikādaśī bhavet |
na tyājyā jagatīpāla mokṣasaukhyavivarddhanī || 3 ||
[Analyze grammar]

ekādaśī kalau rājanbhavabaṃdhavimocanī |
kāmadā sarvakāmānāṃ pāpānāṃ pāpahā bhuvi || 4 ||
[Analyze grammar]

ravivāre'tha māṃgalye saṃkrame vā nṛpottama |
ekādaśī sadopoṣyā putrapautravivarddhanī || 5 ||
[Analyze grammar]

ekādaśīvrataṃ kvāpi na tyājyaṃ viṣṇuvallabhaiḥ |
āyuḥ kīrtipradaṃ nityaṃ saṃtānārogyavittadam || 6 ||
[Analyze grammar]

mokṣadaṃ rūpadaṃ rājyaṃ nityamekādaśīvratam |
ye kurvaṃti mahīpāla śraddhayā parayā yutāḥ || 7 ||
[Analyze grammar]

yathoktavidhinā loke te narā viṣṇurūpiṇaḥ |
jīvanmuktāstu bhūpāla dṛśyaṃte nātra saṃśayaḥ || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
jīvanmuktāḥ kathaṃ kṛṣṇa viṣṇurūpāḥ kathaṃ punaḥ |
pāparūpāśca dṛśyaṃte paraṃ kautūhalaṃ hi me || 9 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
ye ca rājankalau bhaktyā nirjalaṃ vratamuttamam |
ekādaśyāḥ prakurvaṃti vidhidṛṣṭena karmaṇā || 10 ||
[Analyze grammar]

na kathaṃ viṣṇurūpāste jīvanmuktāḥ kathaṃ nahi |
sarvapāpaharaṃ puṇyaṃ vratamekādaśīsamam || 11 ||
[Analyze grammar]

na kiṃcidvidyate rājansarvakāmapradaṃ nṛṇām |
ekāśanaṃ daśamyāṃ ca naṃdāyāṃ nirjalaṃ vratam || 12 ||
[Analyze grammar]

pāraṇaṃ caiva bhadrāyāṃ kṛtvā viṣṇusamā narāḥ |
śraddhāvānyastu kurute kāmadāyā vrataṃ śubham || 13 ||
[Analyze grammar]

vāṃchitaṃ labhate so'pi ihaloke paratra ca |
pavitrā pāvanī hyeṣā mahāpātakanāśinī || 14 ||
[Analyze grammar]

bhuktimuktipradā caiva kartṝṇāṃ nṛpasattama |
kāmadāyāṃ vidhānena pūjayetpuruṣottamam || 15 ||
[Analyze grammar]

puṣpadhūpādibhiścaiva naivedyairvividhaistathā |
kāṃsya māṃsamasūrāṃśca caṇakānkodravāṃstathā || 16 ||
[Analyze grammar]

śākaṃ madhu parānnaṃ ca punarbhojana maithunam |
vaiṣṇavo vratakarttā ca daśamyāṃ daśa varjayet || 17 ||
[Analyze grammar]

dyūtaṃ krīḍāṃ tathā nidrā tāṃbūlaṃ daṃtadhāvanam |
parāpavādaṃ paiśunyaṃ steyaṃ hiṃsāṃ tathā ratim || 18 ||
[Analyze grammar]

krodhaṃ ca vitathaṃ vākyamekādaśyāṃ vivarjayet |
kāṃsyaṃ māṃsaṃmasūrāṃśca tailaṃ vitathabhāṣaṇam || 19 ||
[Analyze grammar]

vyāyāmaṃ ca pravāsaṃ ca punarbhojanamaithunam |
vṛṣapṛṣṭhaṃ parānnaṃ ca śākaṃ ca dvādaśīdine || 20 ||
[Analyze grammar]

anena vidhinā rājanvihitā yaiśca kāmadā |
rātrau jāgaraṇaṃ kṛtvā pūjitaḥ puruṣottamaḥ || 21 ||
[Analyze grammar]

sarvapāpavinirmuktāste yāṃti paramāṃ gatim |
paṭhanācchravaṇādrājangosahasraphalaṃ labhet || 22 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṇḍe umāpatināradasaṃvāde puruṣottamamāsasya śuklā kāmadānāmaikādaśīnāma triṣaṣṭitamo'dhyāyaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 63

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: