Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 62 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
bhagavañchrotumicchāmi vratānāmuttamaṃ vratam |
sarvapāpaharaṃ viṣṇoḥ phaladaṃ vratināṃ ca yat || 1 ||
[Analyze grammar]

puruṣottamamāsasya kathāṃ brūhi janārdana |
ko vidhiḥ kiṃ phalaṃ tasya ko devastatra pūjyate || 2 ||
[Analyze grammar]

adhimāse ca saṃprāpte vrataṃ brūhi janārdana |
kasya dānasya kiṃ puṇyaṃ kiṃ karttavyaṃ nṛbhiḥ prabho || 3 ||
[Analyze grammar]

kathaṃ snānaṃ ca kiṃ jāpyaṃ kathaṃ pūjāvidhiḥ smṛtaḥ |
kiṃ bhojyamuttamaṃ cānnaṃ māse'sminpuruṣottame || 4 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
kathayiṣyāmi rājeṃdra bhavataḥ snehakāraṇāt |
puruṣottamamāsasya māhātmyaṃ pāpanāśanam || 5 ||
[Analyze grammar]

adhimāse tu saṃprāpte bhavedekādaśī tu yā |
kamalā nāma sā nāmnā tithīnāmuttamā tithiḥ || 6 ||
[Analyze grammar]

tasyā vrataprabhāvena kamalābhimukhī bhavet |
brāhme muhūrtte cotthāya saṃsmṛtya puruṣottamam || 7 ||
[Analyze grammar]

snātvā caiva vidhānena niyamaṃ kārayedvratī |
gṛhe tvekaguṇaṃ jāpyaṃ nadyāṃ tu dviguṇaṃ smṛtam || 8 ||
[Analyze grammar]

gavāṃ goṣṭhe sahasrordhvamagnyāgāre śatānvitam |
śivakṣetreṣu tīrtheṣu devatānāṃ ca sannidhau || 9 ||
[Analyze grammar]

lakṣaṃ tulasyāḥ sāṃnidhye hyanaṃtaṃ viṣṇusannidhau |
avaṃtyāmabhavatkaścicchivaśarmā dvijottamaḥ || 10 ||
[Analyze grammar]

tasyātmajāstu paṃcāsankaniṣṭho doṣavānabhūt |
tadā pitrā parityaktastyaktaḥ svajanabāṃdhavaiḥ || 11 ||
[Analyze grammar]

kukarmaṇaḥ prabhāvena gato dūrataraṃ vanam |
ekadā daivayogena tīrtharājaṃ samāgataḥ || 12 ||
[Analyze grammar]

kṣutkṣāmo dīnavadanastriveṇyāṃ snānamācarat |
munīnāmāśramāṃstatra vicinvankṣudhayārditaḥ || 13 ||
[Analyze grammar]

harimitramunestatra dadarśāśramamuttamam |
puruṣottamamāse vai janānāṃ ca samāgame || 14 ||
[Analyze grammar]

tatrāśrame kathayatāṃ kathāṃ kalmaṣanāśinīm |
brāhmaṇānāṃ mukhāttena śraddhayā kamalā śrutā || 15 ||
[Analyze grammar]

ekādaśī puṇyatamā bhuktimuktipradāyinī |
jayaśarmā vidhānena śrutvemāṃ kamalā tithim || 16 ||
[Analyze grammar]

ekādaśīpuṇyatamā bhuktimuktipradāyinī |
vrataṃ kṛtaṃ ca taiḥ sārddhaṃ sthitvā śūnyālaye tadā || 17 ||
[Analyze grammar]

niśīthe samanuprāpte lakṣmīstatra samāgatā |
varaṃ dadāmi bho vipra kamalāyāḥ prabhāvataḥ || 18 ||
[Analyze grammar]

jayaśarmovāca |
kā tvaṃ kasyāsi raṃbhoru prasannā ca kathaṃ mama |
iṃdrāṇī suranāthasya bhavānī śaṃkarasya vā || 19 ||
[Analyze grammar]

gaṃdharvī kinnarī vātha vadhūrvā caṃdrasūryayoḥ |
tvatsadṛkṣā na dṛṣṭā ca na śrutā ca śubhānane || 20 ||
[Analyze grammar]

lakṣmīruvāca |
prasannā sāṃprataṃ jātā vaikuṃṭhādahamāgatā |
preritā devadevena kamalāyāḥ prabhāvataḥ || 21 ||
[Analyze grammar]

puruṣottamamāsasya yā pakṣe prathame bhavet |
tasyā vrataṃ tvayā cīrṇaṃ prayāge munisaṃnidhau || 22 ||
[Analyze grammar]

vratasyāsya prabhāvena vaśagāhaṃ na saṃśayaḥ |
tavavaṃśe bhaviṣyaṃti mānavā dvijasattama || 23 ||
[Analyze grammar]

matprasādādavāpsyaṃti satyaṃ te vyāhṛtaṃ mayā |
brāhmaṇa uvāca |
prasannā yadi me padme vrataṃ vistarato vada || 24 ||
[Analyze grammar]

yatkathāsu pravartaṃte sādhavo ye janā dvijāḥ |
lakṣmīruvāca |
śrotṝṇāṃ paramaṃ śrāvyaṃ pavitrāṇāmanuttamam || 25 ||
[Analyze grammar]

duḥsvapnanāśanaṃ puṇyaṃ śrotavyaṃ yatnatastataḥ |
uttamaḥ śraddhayā yuktaḥ ślokaṃ ślokārddhameva vā || 26 ||
[Analyze grammar]

paṭhitvā mucyate sadyo mahāpātakakoṭibhiḥ |
māsānāṃ paramo māsaḥ pakṣiṇāṃ garuḍo yathā || 27 ||
[Analyze grammar]

nadīnāṃ ca yathā gaṃgā tithīnāṃ dvādaśī tithiḥ |
adyāpi nirjarāḥ sarve bhārate janmalipsavaḥ || 28 ||
[Analyze grammar]

tamarcayaṃti vividhā nārāyaṇamanāmayam |
ye yajaṃti sadā bhaktyā devaṃ nārāyaṇaṃ prabhum || 29 ||
[Analyze grammar]

tānarcayaṃti satataṃ brahmādyā devatāgaṇāḥ |
ye'pi nāmaparā ye ca harikīrttanatatparāḥ || 30 ||
[Analyze grammar]

haripūjāparā ye ca te kṛtārthāḥ kalau yugeḥ |
śukle vā yadi vā kṛṣṇe bhavedekādaśī dvayam || 31 ||
[Analyze grammar]

gṛhasthānāṃ bhavetpūrvā yatīnāmuttarā smṛtā |
ekādaśī dvādaśī ca rātriśeṣe trayodaśī |
tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇe || 32 ||
[Analyze grammar]

ekādaśyāṃ nirāhāraḥ sthitvāhamapare'haṃni |
bhokṣyāmi puṃḍarīkākṣa śaraṇaṃ me bhavācyuta || 33 ||
[Analyze grammar]

amuṃ maṃtraṃ samuccārya devadevasya cakriṇaḥ |
bhaktibhāvena tuṣṭātmā upavāsaṃ samācaret || 34 ||
[Analyze grammar]

kuryāddevasya purato jāgaraṃ niyato vratī |
gītairvādyaiśca nṛtyaiśca purāṇapaṭhanādibhiḥ || 35 ||
[Analyze grammar]

tataḥ prātaḥ samutthāya dvādaśīdivase vratī |
snātvā viṣṇuṃ samabhyarcya vidhivatprayateṃdriyaḥ || 36 ||
[Analyze grammar]

paṃcāmṛtena saṃsnāpya ekādaśyāṃ janārdanaḥ |
dvādaśyāṃ ca payaḥsnānāddhareḥ sārūpyamaśnute || 37 ||
[Analyze grammar]

ajñānatimirāṃdhasya vratenānena keśava |
prasīda sanmukho bhūtvā jñānadṛṣṭiprado bhava || 38 ||
[Analyze grammar]

evaṃ vijñāpya deveśaṃ devadevaṃ gadādharam |
brāhmaṇānbhojayedbhaktyā tebhyo dadyācca dakṣiṇām || 39 ||
[Analyze grammar]

tataḥ svabaṃdhubhiḥ sārddhaṃ nārāyaṇaparāyaṇaḥ |
kṛtvā paṃcamahāyajñānsvayaṃ bhuṃjīta vāgyataḥ || 40 ||
[Analyze grammar]

evaṃ yaḥ prayataḥ kuryātpuṇyamekādaśīvratam |
sa yāti viṣṇubhavanaṃ punarāvṛttidurllabham || 41 ||
[Analyze grammar]

ityuktvā kamalā tasmai varaṃ dattvā tirodadhe |
so'pi vipro dhanī bhūtvā piturgehaṃ samāgataḥ || 42 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
evaṃ yaḥ kurute rājankamalāvratamuttamam |
śṛṇuyādvāsare viṣṇoḥ sarvapāpaiḥ pramucyate || 43 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde puruṣottamamāsasya kṛṣṇā kamalānāmaikādaśīnāma dviṣaṣṭimo'dhyāyaḥ || 62 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 62

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: