Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 61 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
śrutaṃ ramāyā māhātmyaṃ tvattaḥ kṛṣṇa yathātatham |
kārtike śuklapakṣe yā tāṃ me kathaya mānada || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu rājanpravakṣyāmi śukle corjadale tu yā |
sā yathā nārade proktā brahmaṇā lokakāriṇā || 2 ||
[Analyze grammar]

nārada uvāca |
prabodhinyāśca māhātmyaṃ vada vistarato mama |
yasyāṃ jāgarti goviṃdo dharmakarmapravarttakaḥ || 3 ||
[Analyze grammar]

brahmovāca |
prabodhinyāśca māhātmyaṃ pāpaghnaṃ puṇyavarddhanam |
muktipradaṃ subuddhīnāṃ śṛṇuṣva munisattama || 4 ||
[Analyze grammar]

tāvadgarjaṃti tīrthāni āsamudrasarāṃsi ca |
yāvatprabodhinī viṣṇostithirnāyāti kārtike || 5 ||
[Analyze grammar]

tāvadgarjaṃti vipreṃdra gaṃgābhāgīrathī kṣitau |
yāvannāyāti pāpaghnī kārtike haribodhinī || 6 ||
[Analyze grammar]

aśvamedhasahasrāṇi rājasūyaśatāni ca |
ekenaivopavāsena prabodhinyā labhennaraḥ || 7 ||
[Analyze grammar]

yaddurllabhaṃ yadaprāpyaṃ trailokyasya na gocaram |
tadapyaprārthitaṃ putraṃ dadāti haribodhinī || 8 ||
[Analyze grammar]

aiśvaryaṃ saṃpadaṃ prajñāṃ rājyaṃ ca sukhasaṃpadaḥ |
dadātyupoṣitā bhaktyā janebhyo haribodhinī || 9 ||
[Analyze grammar]

merumandaramātrāṇi pāpānyuktāni yāni ca |
ekenaivopavāsena dahate pāpanāśinī || 10 ||
[Analyze grammar]

pūrvajanmasahasreṣu yatpāpaṃ samupārjitam |
niśi jāgaraṇaṃ cāsyā dahate tūlarāśivat || 11 ||
[Analyze grammar]

upavāsaṃ prabodhinyāṃ yaḥ karoti svabhāvataḥ |
vidhivanmuniśārdūla yathoktaṃ labhate phalam || 12 ||
[Analyze grammar]

yathoktaṃ kurute yastu vidhivatsukṛtaṃ naraḥ |
svalpaṃ munivaraśreṣṭha merutulyaṃ bhavetphalam || 13 ||
[Analyze grammar]

vidhihīnaṃ tu yaḥ kuryātsukṛtaṃ merumātrakam |
aṇumātraṃ tadāpnoti phalaṃ dharmasya nārada || 14 ||
[Analyze grammar]

ye dhyāyaṃti manovṛtyā ye kariṣyaṃti bodhinīm |
vasaṃti pitaro hṛṣṭā viṣṇuloke ca tasya vai || 15 ||
[Analyze grammar]

vimuktā nārakairduḥkhairyāti viṣṇoḥ paraṃ padam |
kṛtvā tu pātakaṃ ghoraṃ brahmahatyādikaṃ naraḥ || 16 ||
[Analyze grammar]

kṛtvā tu jāgaraṃ viṣṇorddhautapāpo bhavennaraḥ |
duṣprāpyaṃ yatphalaṃ vipra aśvamedhādikairmakhaiḥ || 17 ||
[Analyze grammar]

prāpyate tatsukhenaiva prabodhinyāstu jāgare |
āplutya sarvatīrtheṣu pradattvā kāṃcanaṃ mahīm || 18 ||
[Analyze grammar]

tatphalaṃ samavāpnoti yatkṛtvā jāgaraṃ hareḥ |
jātaḥ sa eva sukṛtī kulaṃ tenaiva pāvitam || 19 ||
[Analyze grammar]

kārtike muniśārdūla kṛtā yena prabodhinī |
yathā dhruvaṃ nṛṇāṃ mṛtyurdhanaṃ gātraṃ tathādhruvam || 20 ||
[Analyze grammar]

iti jñātvā muniśreṣṭha kartavyaṃ vaiṣṇavaṃ dinam |
yāni kāni ca tīrthāni trailokye saṃbhavaṃti ca || 21 ||
[Analyze grammar]

tāni tasya gṛhe samyagyaḥ karoti prabodhinīm |
kiṃ tasya bahubhiḥ puṇyaiḥ kṛtā yena prabodhinī || 22 ||
[Analyze grammar]

putrapautrapradā hyeṣā kārtike haribodhinī |
sa jñānī ca sa yogī ca sa tapasvī jiteṃdriyaḥ || 23 ||
[Analyze grammar]

bhogo mokṣaśca tasyāsti upāste haribodhinīm |
viṣṇoḥ priyatarā hyeṣā dharmasārasahāyinī || 24 ||
[Analyze grammar]

yaḥ karoti naro bhaktyā bhuktibhāksa bhavennaraḥ |
prabodhinīmupoṣitvā garbhe na viśate naraḥ || 25 ||
[Analyze grammar]

sarvadharmānparityajya tasmātkurvīta nārada |
karmaṇā manasā vācā pāpaṃ yatsamupārjitam || 26 ||
[Analyze grammar]

tatkṣālayati goviṃdaḥ prabodhinyāṃ tu jāgare |
snānaṃ dānaṃ japaḥ pūjāṃ samuddiśya janārdanam || 27 ||
[Analyze grammar]

naro yatkurute vatsa prabodhinyāṃ tadakṣayam |
yercayaṃti narāstasyāṃ bhaktyā devaṃ ca mādhavam || 28 ||
[Analyze grammar]

samupoṣya pramucyaṃte pāpaistaiḥ śatajanmajaiḥ |
mahāvratamidaṃ putra mahāpāpaughanāśanam || 29 ||
[Analyze grammar]

prabodhavāsaraṃ viṣṇorvidhivatsamupoṣayet |
vratenānena deveśaṃ paritoṣya janārdanam || 30 ||
[Analyze grammar]

virājayandiśaḥ sarvāḥ prayāti harimaṃdiram |
kartavyaiṣā prayatnena naraiḥ kāṃtidhanārthibhiḥ || 31 ||
[Analyze grammar]

bālye yatsaṃcitaṃ pāpaṃ yauvane vārddhake tathā |
śatajanmakṛtaṃ pāpaṃ svalpaṃ vā yadi vā bahu || 32 ||
[Analyze grammar]

tatkṣālayati goviṃdaścāsyāmabhyarcito nṛṇām |
dhanadhānyavahā puṇyā sarvapāpaharā parā || 33 ||
[Analyze grammar]

tāmupoṣya harerbhaktyā durllabhaṃ na bhavetkvacit |
caṃdrasūryoparāge ca yatphalaṃ parikīrtitam || 34 ||
[Analyze grammar]

tatsahasraguṇaṃ proktaṃ prabodhinyāṃ prajāgare |
snānaṃ dānaṃ japo homaḥ svādhyāyo'bhyarcanaṃ hareḥ || 35 ||
[Analyze grammar]

tatsarvaṃ koṭiguṇitaṃ prabodhinyāṃ kṛtaṃ tu yat |
janmaprabhṛtiyatpuṇyaṃ nareṇopārjitaṃ bhavet || 36 ||
[Analyze grammar]

vṛthā bhavati tatsarvamakṛtvā kārtike vratam |
akṛtvā niyamaṃ viṣṇoḥ kārtikaṃ yaḥ kṣipennaraḥ || 37 ||
[Analyze grammar]

na janmārjitapuṇyasya phalaṃ prāpnoti nārada |
tasmātsarvaprayatnena devadevaṃ janārdanam || 38 ||
[Analyze grammar]

upaseveta vipreṃdra sarvakāmaphalapradam |
parānnaṃ varjayedyastu kārtike viṣṇutatparaḥ || 39 ||
[Analyze grammar]

parānnavarjanādvatsa cāṃdrāyaṇaphalaṃ labhet |
nityaṃ śāstravinodena kārtike madhusūdanaḥ || 40 ||
[Analyze grammar]

sa dahetsarvapāpāni yajñāyutaphalaṃ labhet |
na tathā tuṣyate yajñairna dānairvājapādibhiḥ || 41 ||
[Analyze grammar]

yathā śāstrakathālāpaiḥ kārtike madhusūdanaḥ |
ye kurvaṃti kathāṃ viṣṇorye śṛṇvaṃti śubhānvitāḥ || 42 ||
[Analyze grammar]

ślokārddhaṃ ślokapādaṃ vā kārtike gośataṃ phalam |
sarvadharmānparityajya kārtike keśavāgrataḥ || 43 ||
[Analyze grammar]

śāstrāvadhāraṇaṃ kāryaṃ śrotavyaṃ ca mahāmune |
śreyasā lobhabuddhyā ca yaḥ karoti hareḥ kathām || 44 ||
[Analyze grammar]

kārtike muniśārdūla kulānāṃ tārayecchatam |
niyamena naro yastu śṛṇute vaiṣṇavīṃ kathām || 45 ||
[Analyze grammar]

kārtike tu viśeṣeṇa gosahasraphalaṃ labhet |
prabodhavāsare viṣṇoḥ śṛṇute yo hareḥ kathām || 46 ||
[Analyze grammar]

saptadvīpavatī dāne tatphalaṃ labhate mune |
śrutvā viṣṇukathāṃ divyāṃ ye'rcayaṃti kathāvidam || 47 ||
[Analyze grammar]

svaśaktyā muniśārdūla teṣāṃ loko'kṣayaḥ smṛtaḥ |
gītaśāstravinodena kārtikaṃ yo nayennaraḥ || 48 ||
[Analyze grammar]

na tasya punarāvṛttirmayā dṛṣṭā kalipriya |
gītaṃ nṛtyaṃ ca vādyaṃ ca bhavyāṃ viṣṇukathāṃ mune || 49 ||
[Analyze grammar]

yaḥ karoti sa puṇyātmā trailokyopari saṃsthitaḥ |
bahupuṣpairbahuphalaiḥ karpūrāgurukuṃkumaiḥ || 50 ||
[Analyze grammar]

hareḥ pūjā vidhātavyā kārtike bodhavāsare |
yasmātpuṇyamasaṃkhyātaṃ prāpyate munisattama || 51 ||
[Analyze grammar]

phalairnānāvidhairdravyaiḥ prabodhinyāṃ tu jāgare |
śaṃkhe toyaṃ samādāya argho deyo janārdane || 52 ||
[Analyze grammar]

yatphalaṃ sarvatīrtheṣu sarvadāneṣu yatphalam |
tatphalaṃ koṭiguṇitaṃ dattvārghaṃ bodhavāsare || 53 ||
[Analyze grammar]

gurupūjā tataḥ kāryā bhojanācchādanādibhiḥ |
dakṣiṇābhiśca devarṣe tuṣṭyarthaṃ cakrapāṇinaḥ || 54 ||
[Analyze grammar]

bhāgavataṃ śṛṇute yastu purāṇaṃ ca paṭhennaraḥ |
pratyakṣaraṃ bhavettasya kapilādānajaṃ phalam || 55 ||
[Analyze grammar]

kārttike muniśārdūla svaśaktyā vaiṣṇavaṃ vratam |
yaḥ karoti yathoktaṃ tu muktistasya suniścalā || 56 ||
[Analyze grammar]

ketakyā ekapatreṇa pūjito garuḍadhvajaḥ |
samāḥ sahasraṃ suprīto bhavati madhusūdanaḥ || 57 ||
[Analyze grammar]

agastikusumairdevaṃ pūjayedyo janārdanam |
darśanāttasya devarṣe narakāgniḥ praṇaśyati || 58 ||
[Analyze grammar]

munipuṣpārcito viṣṇuḥ kārtike puruṣottamaḥ |
dadātyabhimatānkāmānśaśisūryagrahe yathā || 59 ||
[Analyze grammar]

vihāya sarvapuṣpāṇi munipuṣpeṇa keśavam |
kārtike yo'rcayedbhaktyā vājimedhaphalaṃ labhet || 60 ||
[Analyze grammar]

tulasīdalāni puṣpāṇi ye yacchaṃti janārdane |
kārtike sakalaṃ vatsa pāpaṃ janmāyutaṃ dahet || 61 ||
[Analyze grammar]

dṛṣṭā spṛṣṭātha vā dhyātā kīrtitā nāmatastu tā |
ropitā siṃcitā nityaṃ pūjitā tulasī śubhā || 62 ||
[Analyze grammar]

navadhā tulasībhaktiṃ ye kurvaṃti dinedine |
yugakoṭisahasrāṇi tanvaṃti sukṛtaṃ mune || 63 ||
[Analyze grammar]

yāvacchākhāpraśākhābhirbījapuṣpadalairmune |
ropitā tulasī puṃbhirvarddhate vasudhātale || 64 ||
[Analyze grammar]

teṣāṃ vaṃśe tu ye jātā ye bhaviṣyaṃti ye gatāḥ |
ākalpavarṣasāhasraṃ teṣāṃ vāso harergṛhe || 65 ||
[Analyze grammar]

yatphalaṃ sarvapuṣpeṣu sarvapatreṣu nārada |
tulasīdalena caikena kārtike prāpyate tu tat || 66 ||
[Analyze grammar]

saṃprāptaṃ kārttikaṃ dṛṣṭvā niyamena janārdanaḥ |
pūjanīyo mahāviṣṇuḥ komalaistulasīdalaiḥ || 67 ||
[Analyze grammar]

iṣṭvā kratuśatairdevāndattvā dānānyanekaśaḥ |
tulasīdalaistu tatpuṇyaṃ kārtike keśavārcane || 68 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde kārttike śuklaikādaśīmāhātmyaṃnāmaikaṣaṣṭitamo'dhyāyaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 61

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: