Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 59 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
kathayasva prasādena mamāgre madhusūdana |
iṣasya śuklapakṣe tu kiṃ nāmaikādaśībhavet || 1 ||
[Analyze grammar]

śrīkṛṣṇauvāca |
śṛṇurājeṃdra vakṣyāmi māhātmyaṃ pāpa nāśanam |
śuklapakṣe cāśvinasya bhavedekādaśī tu yā || 2 ||
[Analyze grammar]

pāpāṃkuśeti vikhyātā sarvapāpaharā parā |
padmanābhābhidhānaṃ māṃ pūjayettatra mānavaḥ || 3 ||
[Analyze grammar]

sarvābhīṣṭa phalaṃ prāptau svargamokṣapradaṃ nṛṇām |
tapastaptvā punastīvraṃ ciraṃ suniyatendriyaḥ || 4 ||
[Analyze grammar]

yatphalaṃ samavāpnoti tanna tvā garuḍadhvajam |
kṛtvāpi bahuśaḥpāpaṃ naro moha samanvitaḥ || 5 ||
[Analyze grammar]

na yāti narakaṃ natvā sarvapāpaharaṃ harim |
pṛthivyāṃ yāni tīrthāni puṇyānyāyatanāni ca || 6 ||
[Analyze grammar]

tāni sarvāṇyavāpnoti viṣṇornāmānukīrttanāt |
devaṃ śārṅgadharaṃ viṣṇuṃ ye prapannā janārdanam || 7 ||
[Analyze grammar]

na teṣāṃ yamalokasya yātanā jāyate kvacit |
upoṣyaikādaśīmekāṃ prasaṃgenāpi mānavaḥ |
na yāti yātanāṃ yāmīṃ pāpaṃ kṛtvāpi dāruṇam || 8 ||
[Analyze grammar]

vaiṣṇavaḥ puruṣo bhūtvā śivaniṃdāṃ karoti yaḥ |
na viṃdedvaiṣṇavaṃ lokaṃ sa yāti narakaṃ dhruvam || 9 ||
[Analyze grammar]

śaivaḥ pāśupato bhūtvā viṣṇuniṃdāṃ karoti cet |
raurave pacyate ghore yāvadindrāścaturdaśa || 10 ||
[Analyze grammar]

nedṛśaṃ pāvanaṃ kiṃcittriṣu lokeṣu vidyate |
yādṛśaṃ padmanābhasya vrataṃ pātakanāśanam || 11 ||
[Analyze grammar]

tāvatpāpāni dehe'smintiṣṭhaṃti manujādhipam |
yāvannopavasejjaṃtuḥ padmanābhadinaṃ śubham || 12 ||
[Analyze grammar]

aśvamedhasahasrāṇi rājasūyaśatāni ca |
ekādaśyupavāsasya kalāṃ nārhaṃti ṣoḍaśīm || 13 ||
[Analyze grammar]

ekādaśīsamaṃ kiṃcidvrataṃ loke na vidyate |
vyājenāpi kṛtā yaiśca na te yāṃti hi bhāskarim || 14 ||
[Analyze grammar]

svargamokṣapradā hyeṣā śarīrārogyadāyinī |
kalatrasutadā hyeṣā dhanamitrapradāyinī || 15 ||
[Analyze grammar]

na gaṃgā na gayā rājanna ca kāśī ca puṣkaram |
na cāpi kauravaṃ kṣetraṃ puṇyaṃ bhūpa harerdināt || 16 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kṛtvā samupoṣya harerdinam |
anāyāsena bhūpāla prāpyate vaiṣṇavaṃ padam || 17 ||
[Analyze grammar]

daśaiva mātṛke pakṣe rājeṃdra daśa paitṛke |
priyāyā daśapakṣe tu puruṣānuddharennaraḥ || 18 ||
[Analyze grammar]

caturbhujā divyarūpā nāgārikṛtaketanāḥ |
sragviṇaḥ pītavastrāśca prayāṃti harimaṃdiram || 19 ||
[Analyze grammar]

bālatve yauvanatve ca vṛddhatve ca nṛpottama |
upoṣyaikādaśīṃ nūnaṃ naiva prāpnoti durgatim || 20 ||
[Analyze grammar]

pāpāṃkuśāmupoṣyaiva āśvinasya site naraḥ |
sarvapāpavinirmukto harilokaṃ sa gacchati || 21 ||
[Analyze grammar]

dattvā hematilānbhūmiṃ gāmannamudakaṃ tathā |
upānacchatravastrādīnna paśyati yamaṃ naraḥ || 22 ||
[Analyze grammar]

yasya puṇyavihīnāni dinānyāyāṃti yāṃti ca |
sa lohakārabhastreva śvasannapi na jīvati || 23 ||
[Analyze grammar]

avaṃdhyaṃ divasaṃ kuryāddaridro'pi nṛpottama |
sadācaranyathāśakti snānadānādikāḥ kriyāḥ || 24 ||
[Analyze grammar]

homasnānajapadhyānasatrādipuṇyakarmaṇām |
karttāro naiva paśyaṃti ghorāṃ tāṃ yamayātanām || 25 ||
[Analyze grammar]

dīrghāyuṣo dhanāḍhyāśca kulīnā rogavarjitāḥ |
dṛśyaṃte mānavā loke puṇyakarttāra īdṛśāḥ || 26 ||
[Analyze grammar]

kimatra bahunoktena yāṃtyadharmeṇa durgatim |
ārohaṃti divaṃ dharmairnātrakāryā vicāraṇā || 27 ||
[Analyze grammar]

iti te kathitaṃ rājanyatpṛṣṭo'haṃ tvayānagha |
pāpāṃkuśāyā māhātmyaṃ kimanyacchrotumicchasi || 28 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde āśvinaśuklapāpāṃkuśaikādaśīmāhātmyanāmaikonaṣaṣṭitamo'dhyāyaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 59

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: