Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 58 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
kathayasva prasādena mamāgre madhusūdana |
iṣasya kṛṣṇapakṣe tu kiṃnāmaikādaśībhavet || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
āśvine kṛṣṇapakṣe tu iṃdirā nāma nāmataḥ |
tasyā vrataprabhāvena mahāpāpaṃ praṇaśyati || 2 ||
[Analyze grammar]

adhoyoni gatānāṃ ca pitṝṇāṃ gatidāyinī |
śṛṇuṣvāvahito rājankathāṃ pāpaharāṃ parām || 3 ||
[Analyze grammar]

yasyāḥ śravaṇamātreṇa vājapeyaphalaṃ labhet |
purā kṛtayuge rājanbabhūva nṛpanaṃdanaḥ || 4 ||
[Analyze grammar]

iṃdrasena iti khyātaḥ purā māhiṣmatīpatiḥ |
sa rājā pālayāmāsa dharmeṇa yaśasānvitaḥ || 5 ||
[Analyze grammar]

putrapautrasamāyukto dhanadhānyasamanvitaḥ |
māhiṣmatyadhipo rājā viṣṇubhaktiparāyaṇaḥ || 6 ||
[Analyze grammar]

japangoviṃdanāmāni muktidāni narādhipaḥ |
kālaṃ nayati vidhivadadhyātmadhyānaciṃtakaḥ || 7 ||
[Analyze grammar]

ekasmindivase rājñi sukhāsīne sado gate |
avatīryāgamattatra hyaṃbarānnārado muniḥ || 8 ||
[Analyze grammar]

tamāgatamabhiprekṣya pratyutthāya kṛtāṃjali |
pūjayitvātha vidhinā cāsane saṃnyaveśayat || 9 ||
[Analyze grammar]

sukhopaviṣṭaṃ sa muniṃ pratyuvāca nṛpottamaḥ |
rājovāca |
tvatprasādānmuniśreṣṭha sarvaṃ ca kuśalaṃ mama || 10 ||
[Analyze grammar]

adya kratukriyāḥ sarvāḥ saphalāstava darśanāt |
prasādaṃ kuru devarṣe brūhyāgamanakāraṇam || 11 ||
[Analyze grammar]

nārada uvāca |
śrūyatāṃ nṛpaśārdūla madvaco vismayapradam |
brahmalokādahaṃ prāpto yamalokaṃ nṛpottama || 12 ||
[Analyze grammar]

śamanenārcito bhaktyā upaviṣṭo varāsane |
dharmaśīlaḥ satyavāṃstu bhāskariṃ samupāsate || 13 ||
[Analyze grammar]

bahupuṇyaprakarttā ca vratavaikalyadoṣataḥ |
sabhāyāṃ śrāddhadevasya mayā dṛṣṭaḥ pitā tava || 14 ||
[Analyze grammar]

kathitastena saṃdeśastaṃ nibodha janeśvara |
iṃdrasena iti khyāto rājā māhiṣmatīpatiḥ || 15 ||
[Analyze grammar]

tasyāgre kathayabrahmansthitaṃ māṃ yamasaṃnidhau |
kenāpi cāṃtarāyeṇa pūrvajanmodbhavena ca || 16 ||
[Analyze grammar]

svargaṃ preṣaya māṃ putra iṃdirā puṇya dānataḥ |
ityukto'haṃ samāyātaḥ samīpaṃ tava pārthiva || 17 ||
[Analyze grammar]

pituḥ svargakṛte rājanniṃdirā vratamācara |
tena vrataprabhāvena svargaṃ yāsyati te pitā || 18 ||
[Analyze grammar]

rājovāca |
kathayasva prasādena bhagavanniṃdirā vratam |
vidhinā kena karttavyaṃ kasminpakṣe tithau tathā || 19 ||
[Analyze grammar]

nāradauvāca |
śṛṇu rājeṃdra te vacmi vratasyāsya vidhiṃ śubham |
āśvinasyāsite pakṣe daśamī divase śubhe || 20 ||
[Analyze grammar]

prātaḥsnānaṃ prakurvīta śraddhāyuktena cetasā |
tato madhyāhnasamaye snānaṃ kṛtvā samāhitaḥ || 21 ||
[Analyze grammar]

pitṝṇāṃ prītaye śrāddhaṃ kuryācchraddhā samanvitaḥ |
ekabhaktaṃ tataḥ kṛtvā rātrau bhūmau śayīta ca |
prabhāte vimale jāte prāpte caikādaśī dine || 22 ||
[Analyze grammar]

mukha prakṣālanaṃ kuryāddaṃtadhāvana varjitam |
upavāsasya niyamaṃ gṛhṇīyādbhaktibhāvataḥ || 23 ||
[Analyze grammar]

adyasthitvā nirāhāraḥ sarvabhoga vivarjitaḥ |
śvo bhokṣye puṃḍarīkākṣa śaraṇaṃ me bhavācyuta || 24 ||
[Analyze grammar]

ityevaṃ niyamaṃ kṛtvā madhyāhna samaye tathā |
śālagrāma śilāgre tu snānaṃ kuryādyathāvidhi || 25 ||
[Analyze grammar]

pūjayitvā hṛṣīkeśaṃ dhūpa gaṃdhādibhistathā |
rātrau jāgaraṇaṃ kuryātkeśavasya samīpataḥ || 26 ||
[Analyze grammar]

tataḥ prabhātasamaye prāpte vai dvādaśī dine |
arcayitvā hariṃ bhaktyā śrāddhaṃ kuryādyathāvidhi || 27 ||
[Analyze grammar]

pitṝṇāṃ prītaye śrāddhaṃ kuryācchraddhā samanvitaḥ |
godhūma cūrṇairyachrāddhaṃ kṛtaṃ medhyakṛtaṃ bhavet || 28 ||
[Analyze grammar]

yavairvrīhitilairmāṣairgodhūmaiścaṇakaistathā |
brāhmaṇānbhojayedrājan dakṣiṇābhiḥ prapūjitān || 29 ||
[Analyze grammar]

baṃdhu dauhitra putrādyaiḥ svayaṃ bhuṃjīta vāgyataḥ |
anena vidhinā rājankuruvratamataṃdritaḥ || 30 ||
[Analyze grammar]

viṣṇulokaṃ prayāsyaṃti pitarastava bhūpate |
ityuktvā nṛpatiṃ rājanmuniraṃtaradhīyata || 31 ||
[Analyze grammar]

yathokta vidhinā rājā cakāra vratamuttamam |
aṃtaḥpureṇa sahitaḥ putrabhṛtya samanvitaḥ || 32 ||
[Analyze grammar]

kṛte vrate tu kauṃteya puṣpavṛṣṭirabhūddivaḥ |
tatpitā garuḍārūḍho jagāma harimaṃdiram || 33 ||
[Analyze grammar]

iṃdraseno'pirājarṣiḥ kṛtvā rājyamakaṃṭakam |
rājye niveśya tanayaṃ jagāma tridivaṃ svayam || 34 ||
[Analyze grammar]

iṃdirā vrata māhātmyaṃ tavāgre kathitaṃ mayā |
paṭhanācchravaṇādrājan sarvapāpaiḥ pramucyate || 35 ||
[Analyze grammar]

bhuktveha nikhilānbhogān viṣṇuloke vasecciram || 36 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsāhasryāṃsaṃhitāyām uttarakhaṃḍe |
umāpatināradasaṃvāde āśvinakṛṣṇeṃdiraikādaśīnāmāṣṭapaṃcāśattamo'dhyāyaḥ || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 58

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: