Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 57 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
nabhasyasya site pakṣe kiṃnāmaikādaśī bhavet |
ko devaḥ ko vidhistasya etadākhyāhi keśava || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
kathayāmi mahīpāla kathāmāścaryakāriṇīm |
kathayāmāsa yāṃ brahmā nāradāya mahātmane || 2 ||
[Analyze grammar]

nārada uvāca |
kathayasva prasādena caturmukha namo'stu te |
nabhasya śuklapakṣe tu kiṃ nāmaikādaśī bhavet |
etadicchāmyahaṃ śrotuṃ viṣṇorārādhanāya vai || 3 ||
[Analyze grammar]

brahmovāca |
vaiṣṇavo'si muniśreṣṭha sādhupṛṣṭaṃ kila tvayā |
nātaḥ paratarā loke pavitrā harivāsarāt || 4 ||
[Analyze grammar]

padmā nāmeti vikhyātā nabhasyaikādaśī sitā |
hṛṣīkeśaḥ pūjyate'syāṃ karttavyaṃ vratamuttamam || 5 ||
[Analyze grammar]

kathayāmi tavāgre'haṃ kathāṃ paurāṇikīṃ śubhām |
yasyāḥ śravaṇamātreṇa mahāpāpaṃ praṇaśyati || 6 ||
[Analyze grammar]

māṃdhātā nāma rājarṣirvivasvadvaṃśasaṃbhavaḥ |
babhūva cakravartī sa satyasaṃdhaḥ pratāpavān || 7 ||
[Analyze grammar]

dharmataḥ pālayāmāsa prajāḥ putrānivaurasān |
na tasya rājye durbhikṣaṃ nādhayo vyādhayastathā || 8 ||
[Analyze grammar]

nirātaṃkāḥ prajāstasya dhanadhānyasamedhitāḥ |
nyāyenopārjitaṃ vittaṃ tasya kośe mahīpate || 9 ||
[Analyze grammar]

svasvadharme pravarttaṃte sarve varṇāśramāstathā |
kāmadhenusamābhūmistasya rājye mahīpateḥ || 10 ||
[Analyze grammar]

tasyaivaṃ kurvato rājyaṃ bahuvarṣagaṇā gatāḥ |
athaikasmiṃśca saṃprāpte vipākaḥ karmaṇaḥ khalu || 11 ||
[Analyze grammar]

varṣatrayaṃ tadviṣaye na vavarṣa balāhakaḥ |
tena bhagnāḥ prajāstasya babhūvuḥ kṣudhayārditāḥ || 12 ||
[Analyze grammar]

svāhā svadhā vaṣaṭkāra vedādhyayanavarjitāḥ |
babhūva viṣayastasyā bhāgyena daivapīḍitaḥ |
atha prajāḥ samāgamya rājānamidamabruvan || 13 ||
[Analyze grammar]

prajā ūcuḥ |
śrotavyaṃ nṛpaśārdūla prajānāṃ vacanaṃ tvayā |
āpo nārā iti proktāḥ purāṇeṣu manīṣibhiḥ || 14 ||
[Analyze grammar]

ayanaṃ bhagavatastasmānnārāyaṇa iti smṛtaḥ |
parjanyarūpo bhagavānviṣṇuḥ sarvagataḥ sthitaḥ || 15 ||
[Analyze grammar]

sa evaṃ kurute vṛṣṭiṃ vṛṣṭerannaṃ tataḥ prajāḥ |
tadabhāve nṛpaśreṣṭha kṣayaṃ gacchaṃti vai prajāḥ |
tathā kuru nṛpaśreṣṭha yogaḥ kṣemo yathā bhavet || 16 ||
[Analyze grammar]

rājovāca |
satyamuktaṃ bhavadbhiśca na mithyābhihitaṃ kvacit |
annaṃ brahma yataḥ proktamanne sarvaṃ pratiṣṭhitam || 17 ||
[Analyze grammar]

annādbhavaṃti bhūtāni jagadannena vartate |
ityevaṃ śrūyate loke purāṇe bahuvistare || 18 ||
[Analyze grammar]

nṛpāṇāmapacāreṇa prajānāṃ pīḍanaṃ bhavet |
nāhaṃ paśyāmyātmakṛtamevaṃ buddhyā vicārayan || 19 ||
[Analyze grammar]

tathāpi prayatiṣyāmi prajānāṃ hitakāmyayā |
iti kṛtvā matiṃ rājā parimeyaparicchadaḥ || 20 ||
[Analyze grammar]

namaskṛtya vidhātāraṃ jagāma gahanaṃ vanam |
cacāra munimukhyāṃśca āśramāntāpasaiḥ śritān || 21 ||
[Analyze grammar]

dadarśātha brahmasutamṛṣimāṃgirasaṃ nṛpaḥ |
tejasā dyotitadiśaṃ dvitīyamiva padmajam || 22 ||
[Analyze grammar]

taṃ dṛṣṭvā harṣito rājā avatīrya svavāhanāt |
namaścakre'sya caraṇau kṛtāṃjalipuṭo vaśī || 23 ||
[Analyze grammar]

munistamabhinaṃdyātha svastivācanapūrvakam |
papraccha kuśalaṃ rājye saptasvaṃgeṣu bhūpateḥ || 24 ||
[Analyze grammar]

nivedayitvā kuśalaṃ papracchānāmayaṃ nṛpaḥ |
dattāsano gṛhītārghya upaviṣṭo'sya saṃnidhau || 25 ||
[Analyze grammar]

pratyuvāca muniṃ rājā pṛṣṭo hyāgamakāraṇam || 26 ||
[Analyze grammar]

rājovāca |
bhagavandharmavidhinā mama pālayato mahīm |
anāvṛṣṭiśca saṃvṛttā nāhaṃ vedmyatra kāraṇam || 27 ||
[Analyze grammar]

saṃśayacchedanāyātra āgato'haṃ tavāṃtike |
yogakṣemavidhānena prajānāṃ kuru nirvṛtim || 28 ||
[Analyze grammar]

ṛṣiruvāca |
etatkṛtayugaṃ rājanyugānāmuttamaṃ matam |
atra brahmaparā lokā dharmaścātra catuṣpadaḥ || 29 ||
[Analyze grammar]

asminyuge tapoyuktā brāhmaṇā netarā janāḥ |
viṣaye tava rājeṃdra vṛṣalo'yaṃ tapasyati || 30 ||
[Analyze grammar]

etasmātkāraṇāccaiva na varṣati balāhakaḥ |
kuru tasya vadhe yatnaṃ yena doṣaḥ praśāmyati || 31 ||
[Analyze grammar]

rājovāca |
nāhamenaṃ vadhiṣyāmi tapasyaṃtamanāgasam |
dharmopadeśaṃ kathaya upasargavināśanam || 32 ||
[Analyze grammar]

ṛṣiruvāca |
yadyevaṃ tarhi nṛpate kuruṣvaikādaśīvratam |
nabhasyasya site pakṣe padmā nāmeti viśrutā || 33 ||
[Analyze grammar]

tasyā vrataprabhāvena suvṛṣṭirbhavitā dhruvam |
sarvasiddhipradā hyeṣā sarvopadravanāśinī || 34 ||
[Analyze grammar]

asyā vrataṃ kuru nṛpa saprajaḥ saparicchadaḥ |
iti vākyamṛṣeḥ śrutvā rājā svagṛhamāgataḥ || 35 ||
[Analyze grammar]

bhādramāse site pakṣe padmāvratamathākarot |
prajābhiḥ saha sarvābhiścāturvarṇyasamanvitaḥ || 36 ||
[Analyze grammar]

evaṃ vrate kṛte rājanpravavarṣa balāhakaḥ |
jalena plāvitā bhūmirabhavatsasyaśālinī || 37 ||
[Analyze grammar]

ṛṣīśvaraprabhāvena lokāḥ saukhyaṃ prapedire |
etasmātkāraṇādevaṃ karttavyaṃ vratamuttamam || 38 ||
[Analyze grammar]

dadhyodanayutaṃ tasyāṃ jalapūrṇaṃ ghaṭaṃ dvije |
vastrasaṃveṣṭitaṃ dattvā chatropānahameva ca || 39 ||
[Analyze grammar]

namo namaste goviṃda budhaśravaṇasaṃjñaka |
aghaughasaṃkṣayaṃ kṛtvā sarvasaukhyaprado bhava || 40 ||
[Analyze grammar]

bhuktimuktipradaścaiva lokānāṃ sukhadāyakaḥ |
paṭhanācchravaṇādrājansarvapāpaiḥ pramucyate || 41 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde bhādrapadaśuklā padmaikādaśīnāma saptapaṃcāśattamo'dhyāyaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 57

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: