Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 56 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
bhādrasya kṛṣṇapakṣe tu kiṃnāmaikādaśībhavet |
etadicchāmyahaṃ śrotuṃ kathayasva janārdana || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇuṣvaikamanā rājankathayiṣyāmi vistarāt |
ajeti nāmataḥ proktā sarvapāpapraṇāśinī || 2 ||
[Analyze grammar]

pūjayitvā hṛṣīkeśaṃ vratamasyāṃ karoti yaḥ |
pāpāni tasya naśyaṃti vratasya śravaṇādapi || 3 ||
[Analyze grammar]

nātaḥ paratarā rājanlokadvayahitāya vai |
satyamuktaṃ mayā hyetannāsatyaṃ mama bhāṣitam || 4 ||
[Analyze grammar]

hariścandra iti khyāto babhūva nṛpatiḥ purā |
cakravartī satyasaṃdhaḥ samastāyā bhuvaḥ patiḥ || 5 ||
[Analyze grammar]

kasyāpi karmaṇaḥ prāptau rājyabhraṣṭo babhūva saḥ |
vikrītau vanitāputrau sa cakārātmavikrayam || 6 ||
[Analyze grammar]

pulkasasya ca dāsatvaṃ gato rājā sa puṇyakṛt |
satyamālaṃbya rājeṃdra mṛtacailāpahārakaḥ || 7 ||
[Analyze grammar]

so'bhavannṛpatiśreṣṭho na satyāccalitastathā |
evaṃ ca tasya nṛpaterbahavo vatsarā gatāḥ || 8 ||
[Analyze grammar]

tataściṃtāparo rājā sa babhūvātiduḥkhitaḥ |
kiṃ karomi kva gacchāmi niṣkṛtirme kathaṃ bhavet || 9 ||
[Analyze grammar]

iti ciṃtayatastasya magnasya vṛjinārṇave |
ājagāma muniḥ kaścijjñātvā rājānamāturam || 10 ||
[Analyze grammar]

paropakāraṇārthāya nirmitā brahmaṇā dvijāḥ |
sa taṃ dṛṣṭvā dvijavaraṃ nanāma nṛpasattamaḥ || 11 ||
[Analyze grammar]

kṛtāṃjalipuṭo bhūtvā gautamasyāgrataḥ sthitaḥ |
kathayāmāsa vṛttāṃtamātmano duḥkhasaṃyutam || 12 ||
[Analyze grammar]

śrutvā nṛpativākyāni gautamo vismayānvitaḥ |
upadeśaṃ nṛpataye vratasyāsya dadau muniḥ || 13 ||
[Analyze grammar]

māsi bhādrapade rājankṛṣṇapakṣeti śobhanā |
ekādaśī samāyātā ajā nāmeti puṇyadā || 14 ||
[Analyze grammar]

asyāḥ kuru vrataṃ rājanpāpasyāṃto bhaviṣyati |
tava bhāgyavaśādeṣā saptame'hni samāgatā || 15 ||
[Analyze grammar]

upavāsaparo bhūtvā rātrau jāgaraṇaṃ kuru |
evamasyā vrate cīrṇe tava pāpakṣayo dhruvam || 16 ||
[Analyze grammar]

tava puṇyaprabhāveṇa cāgato'haṃ nṛpottama |
ityevaṃ kathayitvā ca muniraṃtaradhīyata || 17 ||
[Analyze grammar]

munivākyaṃ nṛpaḥ śrutvā cakāra vratamuttamam |
kṛte tasminvrate rājñaḥ pāpasyāṃto'bhavatkṣaṇāt || 18 ||
[Analyze grammar]

śrūyatāṃ rājaśārdūla prabhāvo'sya vratasya ca |
yadduḥkhaṃbahubhirvarṣairbhoktavyaṃtatkṣayobhavet || 19 ||
[Analyze grammar]

nistīrṇaduḥkho rājāsīdvratasyāsya prabhāvataḥ |
patnyā saha samāyogaṃ putrajīvanamāpa saḥ || 20 ||
[Analyze grammar]

divi duṃdubhayo neduḥ puṣpavarṣamabhūddivaḥ |
ekādaśyāḥ prabhāvena prāpyarājyamakaṃṭakam || 21 ||
[Analyze grammar]

svargaṃ lebhe hariścaṃdraḥ sapuraḥ saparicchadaḥ |
īdṛgvidhaṃ vrataṃrājanye kurvaṃti ca mānavāḥ || 22 ||
[Analyze grammar]

sarvapāpavinirmuktāstridivaṃ yāṃti te nṛpa |
paṭhanācchravaṇādvāpi aśvamedhaphalaṃ labhet || 23 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde bhādrapadakṛṣṇājaikādaśīnāma ṣaṭpaṃcāśattamo'dhyāyaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 56

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: