Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 55 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
śrāvaṇasya site pakṣe kiṃ nāmaikādaśībhavet |
kathayasva prasādena mamāgre madhusūdana || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇuṣvāvahito rājankathāṃ pāpaharāṃ parām |
yasyāḥ śravaṇamātreṇa vājapeyaphalaṃ bhavet || 2 ||
[Analyze grammar]

dvāparasya yugasyādau purā māhiṣmatī pure |
rājā mahījidākhyāto rājyaṃ pālayati svakam || 3 ||
[Analyze grammar]

putrahīnasya tasyaiva na tadrājyaṃ sukhapradam |
aputrasya sukhaṃ nāsti ihaloke paratra ca || 4 ||
[Analyze grammar]

ciṃtayāsya sutasyaivaṃ kālo bahutaro gataḥ |
na prāptaśca suto rājñā sarvasaukhyaprado nṛṇām || 5 ||
[Analyze grammar]

dṛṣṭvātmānaṃ pravayasaṃ rājā ciṃtāparo'bhavat |
tadāgataḥ prajāmadhye idaṃ vacanamabravīt || 6 ||
[Analyze grammar]

ihajanmani bho lokā na mayā pātakaṃ kṛtam |
anyāyopārjitaṃ vittaṃ kṣiptaṃ kośe mayā na hi || 7 ||
[Analyze grammar]

brahmasvaṃ devadraviṇaṃ na gṛhītaṃ mayā kvacit |
nyāsāpahāro na kṛtaḥ parasya bahupāpadaḥ |
putravatpālito loko dharmeṇa vijitā mahī || 8 ||
[Analyze grammar]

duṣṭeṣu pātito daṃḍo baṃdhuputropameṣvapi |
śiṣṭāstu pūjitā nityaṃ na dveṣyāśca mayā janāḥ || 9 ||
[Analyze grammar]

ityevaṃ bruvato mārgaṃ dharmayuktaṃ dvijottamāḥ |
kasmānmama gṛhe putro na jātastadvimṛśyatām || 10 ||
[Analyze grammar]

iti vākyaṃ dvijāḥ śrutvā saprajāḥ sapurohitāḥ |
maṃtrayitvā nṛpahitaṃ jagmuste gahanaṃ vanam || 11 ||
[Analyze grammar]

itastataśca paśyaṃta āśramānṛṣisevitān |
nṛpaterhitamicchaṃto dadṛśurmunisattamam || 12 ||
[Analyze grammar]

tapyamānaṃ tapo ghoraṃ nirālaṃbaṃ nirāmayam |
nirāhāraṃ jitātmānaṃ jitakrodhaṃ sanātanam || 13 ||
[Analyze grammar]

lomaśaṃ dharmatatvajñaṃ sarvaśāstraviśāradam |
dīrghāyuṣaṃ mahātmānaṃ sakeśaṃ brahmasaṃmitam || 14 ||
[Analyze grammar]

kalpekalpe gate tasya ekaṃ loma viśīryate |
ato lomaśanāmāyaṃ trikālajño mahāmuniḥ || 15 ||
[Analyze grammar]

taṃ dṛṣṭvā harṣitāḥ sarve ājagmustasya sannidhim |
yathānyāyaṃ yathārhaṃ te namaścakruryathoditam || 16 ||
[Analyze grammar]

vinayāvanatāḥ sarve ūcuste ca parasparam |
asmadbhāgyavaśādeva prāpto'yaṃ munisattamaḥ |
tāstathā sa prajā vīkṣya uvāca ṛṣisattamaḥ || 17 ||
[Analyze grammar]

lomaśa uvāca |
kimarthamiha saṃprāptaḥ kathayadhvaṃ sakāraṇam |
darśanāddhṛṣṭamanasaḥ stuvaṃtaścaiva māṃ kimu || 18 ||
[Analyze grammar]

asaṃśayaṃ kariṣyāmi bhavatāṃ yaddhitaṃ bhavet |
paropakṛtaye janma mādṛśānāṃ na saṃśayaḥ || 19 ||
[Analyze grammar]

janā ūcuḥ |
śrūyatāmabhidhāsyāmo vayaṃ svāgamakāraṇam |
saṃśayacchedanārthāya tava sānnidhyamāgatāḥ || 20 ||
[Analyze grammar]

padmayoneḥ paratarastvattaḥ śreṣṭho na vidyate |
ataḥ kāryavaśātprāptāḥ samīpaṃ bhavato vayam || 21 ||
[Analyze grammar]

mahījinnāma rājāsau putrahīno'sti sāṃpratam |
vayaṃ tasya prajā brahmanputravattena pālitāḥ || 22 ||
[Analyze grammar]

taṃ putrarahitaṃ dṛṣṭvā tasya duḥkhena duḥkhitāḥ |
tapaḥ kartumihāyātā matiṃ kṛtvā tu naiṣṭhikīm || 23 ||
[Analyze grammar]

tasya bhāgyena dṛṣṭo'si hyasmābhistvaṃ dvijottama |
mahatāṃ darśanenaiva kāryasiddhirbhavennṛṇām || 24 ||
[Analyze grammar]

upadeśaṃ vada mune rājñaḥ putro yathā bhavet |
iti teṣāṃ vacaḥ śrutvā muhūrttaṃ dhyānamāsthitaḥ |
pratyuvāca munirjñātvā tasya janma purātanam || 25 ||
[Analyze grammar]

lomaśa uvāca |
purā janmani vaiśyo'yaṃ dhanahīno nṛśaṃsakṛt |
vāṇijyakarmanirato grāmādgrāmāṃtaraṃ bhraman || 26 ||
[Analyze grammar]

jyeṣṭhe māsi site pakṣe daśamī divase tathā |
madhyage dyumaṇau prāpte grāmasīmni jalāśayam || 27 ||
[Analyze grammar]

kūpikāṃ sajalāṃ dṛṣṭvā jalapāne manodadhe |
sadyastataḥ savatsā ca dhenustatra samāgatā || 28 ||
[Analyze grammar]

tṛṣṇāturā nidāghārtā tasyāmaṃbupapau tu sā |
pibaṃtīṃ vārayitvā tāmasau toyaṃ papau svayam || 29 ||
[Analyze grammar]

karmaṇā tena pāpena putrahīno nṛpo bhavet |
kasyāpi janmanaḥ puṇyātprāptaṃ rājyamakaṃṭakam || 30 ||
[Analyze grammar]

lokā ūcuḥ |
puṇyātpāpaṃ kṣayaṃ yāti purāṇe śrūyate mune |
puṇyopadeśaṃ kathaya yena pāpakṣayo bhavet |
yathā bhavatprasādena putro bhavati bhūpateḥ || 31 ||
[Analyze grammar]

lomaśa uvāca |
śrāvaṇe śuklapakṣe tu putradā nāma viśrutā |
ekādaśī vāṃcchitadā kurudhvaṃ tadvrataṃ janāḥ || 32 ||
[Analyze grammar]

iti śrutvā namaskṛtya munimetya puraṃ vratam |
yathāvidhiyathānyāyaṃ kṛtaṃ tairjāgarānvitam || 33 ||
[Analyze grammar]

tasya puṇyaṃ suvimalaṃ dattaṃ nṛpataye janaiḥ |
datte puṇye'tha sā rājñī garbhamādhatta śobhanam || 34 ||
[Analyze grammar]

prāpto prasavakāle sā suṣuve putramūrjitam |
śrāvaṇasya site pakṣe karkaṭasthe divākare || 35 ||
[Analyze grammar]

dvādaśyāṃ vāsudevāya pavitrāropaṇaṃ smṛtam |
hema raupya tāmra kṣaumaiḥ sūtraiḥ kauśeyapadmajaiḥ || 36 ||
[Analyze grammar]

kuśaiḥ kāśaiśca kārpāsairbrāhmaṇyā kartitaiḥ śubhaiḥ |
snātvā triguṇitaṃ sūtraṃ triguṇīkṛtya śodhayet || 37 ||
[Analyze grammar]

godohāṃtarite kāle pūrvedyuradhivāsanam |
brāhmaṇebhyo namaskṛtya gurupādau praṇamya ca || 38 ||
[Analyze grammar]

gītamaṃgalanirghoṣaḥ kuryājjāgaraṇaṃ tataḥ |
brāhmaṇāḥ kṣatriyā vaiśyā bhillāḥ śūdrāstathaiva ca || 39 ||
[Analyze grammar]

svadharmāvasthitāḥ sarve bhaktyā kuryuḥ pavitrakam |
tataḥ pavitraṃ gurave dadyādvai vidhipūrvakam || 40 ||
[Analyze grammar]

brāhmaṇānvaiṣṇavāṃścaiva gaṃdhapuṣpādinārcayet |
ato deveti maṃtreṇa dvijo viṣṇau nivedayet || 41 ||
[Analyze grammar]

śūdrastu mūlamaṃtreṇa yathā viṣṇau tathā śive |
varṣevarṣe prakarttavyaṃ pavitrāropaṇaṃ naraiḥ || 42 ||
[Analyze grammar]

bhuktiṃ muktiṃ ca icchadbhiḥ saṃsāre śokasāgare |
na karoti vidhānena pavitrāropaṇaṃ tu yaḥ || 43 ||
[Analyze grammar]

tasya sāṃvatsarī pūjā niṣphalā vaiṣṇavasya tu |
śrutvā māhātmyametasyā naraḥ pāpātpramucyate |
iha putrasukhaṃ prāpya paratra svargatiṃ bhavet || 44 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitā |
yāmuttarakhaṃḍe umāpatināradasaṃvāde śrāvaṇaśuklāpavitrāropaṇī putradaikādaśīnāma paṃcapaṃcāśattamo'dhyāyaḥ || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 55

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: