Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 54 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
śrāvaṇasya site pakṣe kiṃnāmaikādaśībhavet |
tannaḥ kathaya goviṃda vāsudeva namo'stu te || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu rājanpravakṣyāmi ākhyānaṃ pāpanāśanam |
yatproktaṃ brahmaṇā pūrvaṃ pṛcchate nāradāya vai || 2 ||
[Analyze grammar]

nārada uvāca |
bhagavanśrotumicchāmi tvatto'haṃ kamalāsana |
śrāvaṇasyāsite pakṣe kiṃ nāmaikādaśī bhavet || 3 ||
[Analyze grammar]

ko devaḥ ko vidhistasyāḥ kiṃ puṇyaṃ kathaya prabho |
iti tasya vacaḥ śrutvā brahmā vacanamabravīt || 4 ||
[Analyze grammar]

brahmovāca |
śṛṇu nārada te vacmi lokānāṃ hitakāmyayā |
śrāvaṇaikādaśī kṛṣṇā kāmikā nāma nāmataḥ || 5 ||
[Analyze grammar]

asyāḥ śravaṇamātreṇa vājapeyaphalaṃ labhet |
asyāṃ yajati deveśaṃ śaṃkhacakragadādharam || 6 ||
[Analyze grammar]

śrīdharākhyaṃ hariṃ viṣṇuṃ mādhavaṃ madhusūdanam |
pūjayeddhyāyate yo vai tasya puṇyaṃphalaṃ śṛṇu || 7 ||
[Analyze grammar]

na gaṃgāyāṃ na kāśyāṃ ca naimiṣe na ca puṣkare |
tatphalaṃ samavāpnoti yatphalaṃ kṛṣṇapūjanāt || 8 ||
[Analyze grammar]

godāvaryāṃ gurau siṃhe vyatīpāte ca daṃḍake |
yatphalaṃ samavāpnoti tatphalaṃ kṛṣṇapūjanāt || 9 ||
[Analyze grammar]

sasāgaravanopetāṃ yo dadāti vasuṃdharām |
kāmikāvratakārī ca hyubhau samaphalau smṛtau || 10 ||
[Analyze grammar]

prasūyamānāṃ yo dhenuṃ dadyātsopaskarāṃ naraḥ |
tatphalaṃ samavāpnoti kāmikāvratakārakaḥ || 11 ||
[Analyze grammar]

śrāvaṇe śrīdharaṃ devaṃ pūjayedyo narottamaḥ |
tenaiva pūjitā devā gaṃdharvoragapannagāḥ || 12 ||
[Analyze grammar]

tasmātsarvaprayatnena kāmikādivase hariḥ |
pūjanīyo yathāśakti mānuṣaiḥ pāpabhīrubhiḥ || 13 ||
[Analyze grammar]

ye saṃsārārṇave magnāḥ pāpapaṃkasamākule |
teṣāmuddharaṇārthāya kāmikāvratamuttamam || 14 ||
[Analyze grammar]

nātaḥ paratarā kācitpavitrā pāpahāriṇī |
evaṃ nārada jānīhi svayamāha paro hariḥ || 15 ||
[Analyze grammar]

adhyātmavidyā niratairyatphalaṃ prāpyate naraiḥ |
tato bahutaraṃ viddhi kāmikāvratasevinām || 16 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kṛtvā kāmikāvratakṛnnaraḥ |
na paśyati yamaṃ raudraṃ naiva gacchati durgatim || 17 ||
[Analyze grammar]

na paśyati kuyoniṃ ca kāmikāvratasevanāt |
kāmikāyā vrate cīrṇe kaivalyaṃ yogino gatāḥ || 18 ||
[Analyze grammar]

tasmātsarvaprayatnena kartavyā niyatātmabhiḥ |
tulasīprabhavaiḥ patraiḥ yo naraḥ pūjayeddharim || 19 ||
[Analyze grammar]

na lipyate sa pāpena padmapatramivāṃbhasā |
suvarṇabhāramekaṃ tu rajataṃ ca caturguṇam || 20 ||
[Analyze grammar]

tatphalaṃ samavāpnoti tulasīdalapūjanāt |
ratna mauktika vaiḍūrya pravālādibhirarcitaḥ || 21 ||
[Analyze grammar]

na tuṣyati tathā viṣṇustulasīdalato yathā |
tulasīmaṃjarībhiśca pūjito yena keśavaḥ || 22 ||
[Analyze grammar]

yā dṛṣṭā nikhilāghasaṃghaśamanī spṛṣṭā vapuḥ pāvanī |
rogāṇāmabhivaṃditāni rasinī siktāṃtakatrāsinī |
pratyāsattividhāyinī bhagavataḥ kṛṣṇasya saṃropitā |
nyastā taccaraṇe vimuktiphaladā tasyai tulasyai namaḥ || 23 ||
[Analyze grammar]

dīpaṃ dadāti yo martyo divārātraṃ harerdine |
tasya puṇyasya saṃkhyātuṃ citragupto na vettyalam || 24 ||
[Analyze grammar]

kṛṣṇāgre dīpako yasya jvalatyekādaśīdine |
pitarastasya tṛpyaṃti amṛtena divi sthitāḥ || 25 ||
[Analyze grammar]

ghṛtena dīpaṃ prajvālya tilatailena vā punaḥ |
prayāti sūryalokaṃ ca dīpakoṭiśatārcitaḥ || 26 ||
[Analyze grammar]

ayaṃ tavāgre kathitaḥ kāmikāmahimā mayā |
ato naraiḥ prakarttavyā sarvapātakahāriṇī || 27 ||
[Analyze grammar]

brahmahatyāpaharaṇī bhrūṇahatyāvināśinī |
vaiṣṇavasthānadātrī ca mahāpuṇyaphalapradā || 28 ||
[Analyze grammar]

śrutvā māhātmyametasyā naraḥ śraddhāsamanvitaḥ |
viṣṇulokamavāpnoti sarvapāpaiḥ pramucyate || 29 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde śrāvaṇakṛṣṇaikādaśīnāma catuṣpaṃcāśattamo'dhyāyaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 54

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: