Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 53 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
āṣāḍhasya site pakṣe kā ca ekādaśī bhavet |
kiṃ nāma ko vidhistasyā etadvistarato vada || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
kathayāmi mahāpuṇyāṃ svargamokṣapradāyinīm |
śayanīṃ nāmanāmeti sarvapāpaharāṃ parām || 2 ||
[Analyze grammar]

yasyāḥ śravaṇamātreṇa vājapeyaphalaṃ labhet |
satyaṃ satyaṃ mayā proktaṃ nātaḥ parataraṃ nṛṇām || 3 ||
[Analyze grammar]

pāpināṃ pāpanāśāya sṛṣṭā dhātrā mahottamā |
ataḥ parā na rājeṃdra varttate mokṣadāyinī || 4 ||
[Analyze grammar]

etasmātkāraṇādrājanśrūyatāṃ gatiruttamā |
bhavennarāṇāṃ śrotṝṇāṃ kathāyāḥ śravaṇādapi || 5 ||
[Analyze grammar]

te sadā vaiṣṇavā rājanmama bhaktiparāyaṇāḥ |
āṣāḍhe vāmanaścaiva pūjyate parameśvaraḥ || 6 ||
[Analyze grammar]

vāmanaḥ pūjito yena kamalaiḥ kamalekṣaṇaḥ |
āṣāḍhasya site pakṣe kāmikāyā dine tathā || 7 ||
[Analyze grammar]

tenārcitaṃ jagatsarvaṃ trayo devāḥ sanātanāḥ |
kṛtā caikādaśī yena harivāsaramuttamam || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
saṃśayo'sti mahānme'tra śrūyatāṃ puruṣottama |
kathaṃ supto'si deveśa kathaṃ ca balimāśritaḥ || 9 ||
[Analyze grammar]

kathaṃ ca bhūmau saṃveśaḥ kiṃ kurvaṃti janāḥ pare |
etadvada mahāprājña saṃśayo'sti mahānmama || 10 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śrūyatāṃ rājaśārdūla kathāṃ pāpaharāṃ parām |
yasyāḥ śravaṇamātreṇa sarvapāpakṣayo bhavet || 11 ||
[Analyze grammar]

balināmā pūrvamāsīddaityastretāyuge nṛpa |
pūjayaṃścaiva māṃ nityaṃ madbhakto matparāyaṇaḥ || 12 ||
[Analyze grammar]

yajñaistu vidhivaddaityo yajate māṃ sanātanam |
bhaktyā ca parayā rājanyajñakṛdvratakṛttathā || 13 ||
[Analyze grammar]

paraṃ vicārya bahudhā maghonā caiva sūktibhiḥ |
guruṇā daivataiḥ sārddhaṃ bahudhā pūjito'pyaham || 14 ||
[Analyze grammar]

tato vāmanarūpeṇa avatāre ca paṃcame |
atyugrarūpeṇa tadā sarvabrahmāṃḍarūpiṇā || 15 ||
[Analyze grammar]

vākchalena jitā daityāḥ satyamāśritya saṃsthitaḥ |
śukrastaṃ vārayāmāsa yannārāyaṇa ityayam || 16 ||
[Analyze grammar]

yācitā vasudhā rājansārddhatrayapadī mayā |
saṃkalpodakamātre tu kare tenaiva cārpite || 17 ||
[Analyze grammar]

rūpamīdṛgvidhaṃ rājaṃstadā śṛṇu mayā kṛtam |
bhūrloke caraṇau nyasya bhuvarloke tu jānunī || 18 ||
[Analyze grammar]

svarloke ca kaṭiṃ nyasya maharloke tathodaram |
janaloke ca hṛdayaṃ tapoloke tu kaṃṭhakam || 19 ||
[Analyze grammar]

satyaloke mukhaṃ sthāpya mastakaṃ ca tadūrddhvakam |
caṃdrasūryagrahāścaiva nakṣatrāṇi tathaiva ca || 20 ||
[Analyze grammar]

devāḥ seṃdrāśca nāgāśca yakṣagaṃdharvakinnarāḥ |
stuvaṃto vedasaṃbhūtaiḥ sūktaiśca vividhaistathā || 21 ||
[Analyze grammar]

kare gṛhītvā ca baliṃ tripadaiḥ pūritā mahī |
arddhaṃ ca tasya pṛṣṭhe ca padaṃ nyastaṃ mayā tadā || 22 ||
[Analyze grammar]

gato rasātalaṃ rājandānavo mama pūjakaḥ |
kṣipto'dho dānavaścaiva kimakurvaṃ tataḥ param || 23 ||
[Analyze grammar]

vinayenānatosau vai suprasanno janārdanaḥ |
āṣāḍhaśuklapakṣe tu kāmikā harivāsaraḥ || 24 ||
[Analyze grammar]

tasyāmekā ca mūrtirme balimāśritya tiṣṭhati |
dvitīyā śeṣapṛṣṭhe vai kṣīrasāgaramadhyataḥ || 25 ||
[Analyze grammar]

svapityeva mahārāja yāvadāgāmi kārtikī |
tāvadbhavetsudharmātmā sarvadharmottamottamaḥ || 26 ||
[Analyze grammar]

vrataṃ ca kurute martyaḥ sa yāti paramāṃ gatim |
etasmātkāraṇādrājankarttavyā ca prayatnataḥ || 27 ||
[Analyze grammar]

nātaḥ paratarā kācitpavitrā pāpanāśinī |
yasyāṃ svapiti deveśaḥ śaṃkhacakragadādharaḥ || 28 ||
[Analyze grammar]

tasyāṃ ca pūjayeddevaṃ śaṃkhacakragadādharam |
rātrau jāgaraṇaṃ kṛtvā bhaktyā caiva viśeṣataḥ || 29 ||
[Analyze grammar]

nāsyāḥ puṇyasya saṃkhyānaṃ kartuṃ śaktaścaturmukhaḥ |
evaṃ yaḥ kurute rājannekādaśyā vratottamam || 30 ||
[Analyze grammar]

sarvapāpaharaṃ caiva bhuktimuktipradāyakam |
sa ca loke mama sadā śvapaco'pi priyaṃkaraḥ || 31 ||
[Analyze grammar]

dīpadānena pālāśapatre bhuktyā vratena ca |
cāturmāsyaṃ nayaṃtīha te narā mama vallabhāḥ || 32 ||
[Analyze grammar]

cāturmāsye harau supte bhūmiśāyī bhavennaraḥ |
śrāvaṇe varjayecchākaṃ dadhi bhādrapade tathā || 33 ||
[Analyze grammar]

dugdhamāśvayuji tyājyaṃ kārtike dvidalaṃ tyajet |
athavā brahmacaryasthaḥ sa yāti paramāṃ gatim || 34 ||
[Analyze grammar]

ekādaśyā vratenaiva pumānpāpairvimucyate |
kartavyā sarvadā rājanvismartavyā na karhicit || 35 ||
[Analyze grammar]

śayanī bodhinī madhye yā kṛṣṇaikādaśībhavet |
saivopoṣyā gṛhasthasya nānyā kṛṣṇā kadācana || 36 ||
[Analyze grammar]

śṛṇuyāccaiva yo rājankathāṃ pāpaharāṃ parām |
aśvamedhasya yajñasya phalaṃ prāpnoti mānavaḥ || 37 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāmaheśvarasaṃvāde devaśayanyekādaśīnāma tripaṃcāśattamo'dhyāyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 53

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: