Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 51 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
aparāyāśca māhātmyaṃ śrutaṃ sarvaṃ janārdana |
jyeṣṭhasya śuklapakṣe tu syādyā tāṃ vada mānada || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
enāṃ vakṣyati dharmātmā vyāsaḥ satyavatīsutaḥ |
sarvaśāstrārthatattvajño vedavedāṃgapāragaḥ || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śrutā me mānavā dharmā vāsiṣṭhāśca śrutā mayā |
dvaipāyana yathāvattvaṃ vaiṣṇavānvaktumarhasi || 3 ||
[Analyze grammar]

śrīvedavyāsa uvāca |
śrutāstu mānavā dharmā vaidikāśca śrutāstvayā |
kalau yuge na śakyaṃte te vai kartuṃ narādhipa || 4 ||
[Analyze grammar]

sukhopāyamalpadhanamalpakleśaṃ mahāphalam |
purāṇānāṃ ca sarveṣāṃ sārabhūtaṃ mahāmate || 5 ||
[Analyze grammar]

ekādaśyāṃ na bhuṃjīta pakṣayorubhayorapi |
dvādaśyāṃ tu śucirbhūtvā puṣpaiḥ saṃpūjya keśavam || 6 ||
[Analyze grammar]

annaṃ bhuṃjīta satkṛtya paścādviprapuraḥsaram |
sūtake'pi na bhoktavyaṃ nāśauce ca janādhipa || 7 ||
[Analyze grammar]

yāvajjīvaṃ vratamidaṃ karttavyaṃ puruṣarṣabha |
svargatiṃ prāptumicchadbhiratra naivāsti saṃśayaḥ || 8 ||
[Analyze grammar]

āpapāpā durācārāḥ pāpiṣṭhā dharmavarjitāḥ |
ekādaśyāṃ na bhuṃjānā na te yāṃti yamāṃtikam || 9 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā kaṃpito'śvatthapatravat |
bhīmaseno mahābāhurnatvovāca guruṃ prati || 10 ||
[Analyze grammar]

bhīmasena uvāca |
pitāmaha mahābuddhe śṛṇu me paramaṃ vacaḥ |
yudhiṣṭhiraśca kuṃtī ca tathā drupadanaṃdinī || 11 ||
[Analyze grammar]

arjuno nakulaścaiva sahadevastathaiva ca |
ekādaśyāṃ na bhuṃjaṃti kadācidapi suvratāḥ || 12 ||
[Analyze grammar]

te māṃ bruvaṃti vai nityaṃ mā bhuṃkṣva tvaṃ vṛkodara |
ahaṃ tānabruvaṃ tāta bubhukṣā duḥsahā mama || 13 ||
[Analyze grammar]

dānaṃ dāsyāmi vidhivatpūjayiṣyāmi keśavam |
bhīmasenavacaḥ śrutvā vyāso vacanamabravīt || 14 ||
[Analyze grammar]

vyāsa uvāca |
yadi svargamabhīṣṭaṃ te narakaṃ duṣṭameva ca |
ekādaśyāṃ na bhoktavyaṃ pakṣayorubhayorapi || 15 ||
[Analyze grammar]

bhīmasena uvāca |
pitāmaha mahābuddhe kathayāmi tavāgrataḥ |
ekabhakte na śaknomi upavāse kutaḥ prabho || 16 ||
[Analyze grammar]

vṛko'pināma yo vahniḥ sa sadā jaṭhare mama |
ativelaṃ yadāśnāmi tadā samupaśāmyati || 17 ||
[Analyze grammar]

naikaṃ śaknomyahaṃ kartumupavāsaṃ mahāmune |
yenaiva prāpyate svargastatkarttāsmi yathātatham |
tadekaṃ vada niścitya yena śreyo'hamāpnuyām || 18 ||
[Analyze grammar]

vyāsa uvāca |
vṛṣasthe mithunasthe vā yadā caikādaśī bhavet |
jyeṣṭhamāse prayatnena sopoṣyodakavarjitā || 19 ||
[Analyze grammar]

gaṃḍūṣācamanaṃ vāri varjayitvodakaṃ budhaḥ |
upabhuṃjīta naiveha vratabhaṃgo'nyathā bhavet || 20 ||
[Analyze grammar]

udayādudayaṃ yāvadvarjayitvodakaṃ naraḥ |
śrūyatāṃ samavāpnoti dvādaśadvādaśī phalam || 21 ||
[Analyze grammar]

tataḥ prabhāte vimale dvādaśyāṃ snānamācaret |
jalaṃ suvarṇaṃ dattvā ca dvijātibhyo yathāvidhi || 22 ||
[Analyze grammar]

bhuṃjīta kṛtakṛtyastu brāhmaṇaiḥ sahito vaśī |
evaṃ kṛte ca yatpuṇyaṃ bhīmasena śṛṇuṣva tat || 23 ||
[Analyze grammar]

saṃvatsare tu yāścaiva ekādaśyo bhavaṃti hi |
tāsāṃ phalamavāpnoti hyatra me nāsti saṃśayaḥ || 24 ||
[Analyze grammar]

iti māṃ keśavaḥ prāha śaṃkhacakragadādharaḥ |
sarvānparityajya pumānmāmekaṃ śaraṇaṃ vrajet || 25 ||
[Analyze grammar]

ekādaśyāṃ nirāhārastataḥ pāpātpramucyate |
dravyaśuddhiḥ kalau nāsti saṃskāraḥ smārtta eva ca || 26 ||
[Analyze grammar]

vaidikastu kutaścāpi prāpte duṣṭe kalau yuge |
kiṃ nu te bahunoktena vāyuputra punaḥ punaḥ || 27 ||
[Analyze grammar]

ekādaśyāṃ na bhuṃjīta pakṣayorubhayorapi |
ekādaśyāṃ site pakṣe jyeṣṭhemāsyudakaṃ vinā || 28 ||
[Analyze grammar]

puṇyaṃ phalamavāpnoti tacchṛṇuṣva vṛkodara |
saṃvatsare tu yā proktāḥ śuklaḥ kṛṣṇā vṛkodara || 29 ||
[Analyze grammar]

upoṣitā hi sarvāḥ syurekādaśyo na saṃśayaḥ |
dhanadhānyapradā puṇyā putrārogyaśubhapradā || 30 ||
[Analyze grammar]

upoṣitā naravyāghra iti satyaṃ bravīmi te |
yamadūtā mahākāyāḥ karālāḥ kṛṣṇarūpiṇaḥ || 31 ||
[Analyze grammar]

daṃḍapāśadharā raudrā nopasarpaṃti taṃ naram |
pītāṃbaradharā saumyāścakrahastā manojavāḥ || 32 ||
[Analyze grammar]

aṃtakālena yaṃtyete vaiṣṇavānvaiṣṇavīpurīm |
tasmātsarvaprayatnena upoṣyodakavarjitā || 33 ||
[Analyze grammar]

jaladhenuṃ tadā dattvā sarvapāpaiḥ pramucyate |
tatastvamasyāṃ kauṃteya sopavāso'rcanaṃ hareḥ || 34 ||
[Analyze grammar]

kuru sarvaprayatnena sarvapāpapraśāṃtaye |
svapnena me'parādhosti daṃtarāgatayāpi vā || 35 ||
[Analyze grammar]

bhokṣyepare'hni deveśa hyaśanaṃ vāsarāddhareḥ |
ityuccārya tato maṃtra upavāsaparo bhavet || 36 ||
[Analyze grammar]

sarvapāpavināśāya śraddhā dama samanvitaḥ |
merumaṃdaramātrāghaṃ striyā puṃsā ca yatkṛtam || 37 ||
[Analyze grammar]

sarvaṃ tadbhasmatāṃ yāti ekādaśyāḥ prabhāvataḥ |
na śaknuvaṃti ye dātuṃ jaladhenuṃ narādhipa || 38 ||
[Analyze grammar]

sakāṃcanaḥ pradātavyo ghaṭako vastrasaṃyutaḥ |
toyasya niyamaṃ yo'syā kurute vai sa puṇyabhāk || 39 ||
[Analyze grammar]

phalaṃ koṭisuvarṇasya yāmeyāme śrutaṃ phalam |
snānaṃ dānaṃ japaṃ homaṃ yadasyāṃ kurute naraḥ || 40 ||
[Analyze grammar]

tatsarvaṃ cākṣayaṃ prāptametatkṛṣṇaprabhāṣitam |
kiṃ vāpareṇa dharmeṇa nirjalaikādaśīṃ vinā || 41 ||
[Analyze grammar]

upoṣya samyagvidhivadvaiṣṇavaṃ padamāpnuyāt |
suvarṇamannaṃ vāso vā yadasyāṃ saṃpradīyate || 42 ||
[Analyze grammar]

tadasya kuruśārdūla sarvaṃ cāpyakṣayaṃ bhavet |
ekādaśyāṃ dine yo'nnaṃ bhuṃkte pāpaṃ bhunakti saḥ || 43 ||
[Analyze grammar]

ihaloke sa cāṃḍālo mṛtaḥ prāpnoti durgatim |
ye ca dāsyaṃti dānāni dvādaśyāṃ samupoṣitāḥ || 44 ||
[Analyze grammar]

jyeṣṭhamāse site pakṣe prāpsyaṃti paramaṃ padam |
brahmahā madyapaḥ steno gurudveṣī sadānṛtī || 45 ||
[Analyze grammar]

mucyaṃte pātakaiḥ sarvairnirjalāyairupoṣitā |
viśeṣaṃ śṛṇu kauṃteya nirjalaikādaśī dine || 46 ||
[Analyze grammar]

yatkarttavyaṃ naraiḥ strībhirdānaṃ śraddhāsamanvitaiḥ |
jalaśāyī ca saṃpūjyo deyā dhenustathāmmayī || 47 ||
[Analyze grammar]

pratyakṣā vā nṛpaśreṣṭha ghṛtadhenurathāpi vā |
dakṣiṇābhiḥ supuṣṭābhirmiṣṭānnaiśca pṛthagvidhaiḥ || 48 ||
[Analyze grammar]

toṣaṇīyāḥ prayatnena dvijā dharmabhṛtāṃ vara |
tuṣṭā bhavaṃti vai viprāstaistuṣṭairmokṣado hariḥ || 49 ||
[Analyze grammar]

ātmadrohaḥ kṛtastairhi yaireṣā na hyupoṣitā |
pāpātmāno durācārā muṣṭāste nātra saṃśayaḥ || 50 ||
[Analyze grammar]

kulānāṃ śatamāgāmi atītānāṃ tathā śatam |
ātmanā saha tairnītaṃ vāsudevasya maṃdiram || 51 ||
[Analyze grammar]

śāṃtairdāṃtairdānaparairarcayadbhistathā harim |
kurvadbhirjāgaraṃ rātrau yaireṣā samupoṣitā || 52 ||
[Analyze grammar]

annaṃ vastraṃ tathā gāvo jalaṃ śayyāsanaṃ śubham |
kamaṃḍaluṃ tathā chatraṃ dātavyaṃ nirjalā dine || 53 ||
[Analyze grammar]

upānahau yo dadāti pātrabhūte dvijottame |
sa sauvarṇena yānena svargaloke mahīyate || 54 ||
[Analyze grammar]

yaścemāṃ śṛṇuyādbhaktyā yaścāpi parikīrtayet |
ubhau tau svargamāpnoti nātra kāryā vicāraṇā || 55 ||
[Analyze grammar]

yatphalaṃ saṃnihatyāyāṃ rāhugraste divākare |
kṛtvā śrāddhaṃ labhenmartyastadasyāḥ śravaṇādapi || 56 ||
[Analyze grammar]

niyamaṃ ca prakarttavyaṃ daṃtadhāvanapūrvakam |
ekādaśyāṃ nirāhāro varjayiṣyāmi vai jalam || 57 ||
[Analyze grammar]

keśavaprīṇanārthāya anyadācamanādṛte |
dvādaśyāṃ devadeveśaḥ pūjanīyastrivikramaḥ || 58 ||
[Analyze grammar]

gaṃdhairdhūpaistathā puṣpairvāsobhiḥ priyadarśanaiḥ |
pūjayitvā vidhānena maṃtrametamudīrayet || 59 ||
[Analyze grammar]

devadeva hṛṣīkeśa saṃsārārṇavatāraka |
udakuṃbhapradānena naya māṃ paramāṃ gatim || 60 ||
[Analyze grammar]

jyeṣṭhe māsi tu vai bhīma yā śuklaikādaśī śubhā |
nirjalā samupoṣyātra jalakuṃbhānsaśarkarān || 61 ||
[Analyze grammar]

pradāya vipramukhyebhyo modate viṣṇusannidhau |
tataḥ kuṃbhāḥ pradātavyā brāhmaṇānāṃ ca bhaktitaḥ || 62 ||
[Analyze grammar]

bhojayitvā tato viprānsvayaṃ bhuṃjīta tatparaḥ |
evaṃ yaḥ kurute pūrṇāṃ dvādaśīṃ pāpanāśinīm || 63 ||
[Analyze grammar]

sarvapāpavinirmukto padaṃ gacchatyanāmayam |
tataḥ prabhṛti bhīmena kṛtā hyekādaśī śubhā |
pāṃḍavadvādaśī nāmnā loke khyātā babhūva ha || 64 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitayāmuttarakhaṃḍe umāpatināradasaṃvāde jyeṣṭhaśuklā nirjalaikādaśīnāmaikapaṃcāśattamo'dhyāyaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 51

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: