Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 50 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
jyeṣṭhasya kṛṣṇapakṣe tu kiṃ nāmaikādaśī bhavet |
śrotumicchāmi māhātmyaṃ tadvadasva janārdana || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
sādhu pṛṣṭaṃ tvayā rājanlokānāṃ hitakāmyayā |
bahupuṇyapradā hyeṣā mahāpātakanāśinī || 2 ||
[Analyze grammar]

aparā nāma rājeṃdra aparā putradāyinī |
loke prasiddhitāṃ yāti aparāṃ yastu sevate || 3 ||
[Analyze grammar]

brahmahatyābhibhūto'pi gotrahā bhrūṇahā tathā |
parāpavādavādī ca parastrī rasiko'pi ca || 4 ||
[Analyze grammar]

aparā sevanādrājanvipāpmā bhavati dhruvam |
kūṭasākṣyaṃ kūṭamānaṃ tulākūṭaṃ karoti yaḥ || 5 ||
[Analyze grammar]

kūṭavedaṃ paṭhedyastu kūṭaśāstraṃ tathaiva ca |
jyotiṣī gaṇakaḥ kūṭaḥ kūṭāyurvaidiko bhiṣak || 6 ||
[Analyze grammar]

kūṭasākṣya samāyukto vijñeyā narakaukasaḥ |
aparā sevanādrājanpāpairmuktā bhavaṃti te || 7 ||
[Analyze grammar]

kṣattriyaḥ kṣātradharmaṃ yastyaktvā yuddhātpalāyate |
sa yāti narakaṃ ghoraṃ svīyadharmabahiṣkṛtaḥ || 8 ||
[Analyze grammar]

aparā sevanātso'pi pāpaṃ tyaktvā divaṃ vrajet |
vidyāvānyaḥ svayaṃ śiṣyo guruniṃdāṃ karoti ca || 9 ||
[Analyze grammar]

sa mahāpātakairyukto nirayaṃ yāti dāruṇam |
aparā sevanātso'pi sadgatiṃ prāpnuyānnaraḥ || 10 ||
[Analyze grammar]

mahimānamaparāyāḥ śṛṇu rājanvadāmyaham |
makarasthe ravau māghe prayāge yatphalaṃ nṛṇām || 11 ||
[Analyze grammar]

kāśyāṃ yatprāpyate puṇyamuparāge nimajjanāt |
gayāyāṃ piṃḍadānena pitṝṇāṃ tṛptido yathā || 12 ||
[Analyze grammar]

siṃhasthite devagurau gautamyāṃ snātako naraḥ |
kanyāgate gurau rājankṛṣṇaveṇī nimajjanāt || 13 ||
[Analyze grammar]

yatphalaṃ samavāpnoti kuṃbhakedāra darśanāt |
badaryāśramayātrāyāṃ tattīrthasevanādapi || 14 ||
[Analyze grammar]

yatphalaṃ samavāpnoti kurukṣetre ravigrahe |
gajāśva hemadānena yajñaṃ kṛtvā sadakṣiṇam || 15 ||
[Analyze grammar]

tādṛśaṃ phalamāpnoti aparā vratasevanāt |
ardhaprasūtāṃ gāṃ datvā suvarṇaṃ vasudhāṃ tathā || 16 ||
[Analyze grammar]

naro yatphalamāpnoti aparāyā vratena tat |
pāpadrumakuṭhārīyaṃ pāpeṃdhana davānalaḥ || 17 ||
[Analyze grammar]

pāpāṃdhakārataraṇiḥ pāpasāraṃga kesarī |
budbudā iva toyeṣu puttikā iva jaṃtuṣu || 18 ||
[Analyze grammar]

jāyaṃte maraṇāyaiva ekādaśyā vrataṃ vinā |
aparāṃ samupoṣyaiva pūjayitvā trivikramam || 19 ||
[Analyze grammar]

sarvapāpavinirmukto viṣṇuloke mahīyate |
lokānāṃ ca hitārthāya tavāgre kathitaṃ mayā |
paṭhanācchravaṇādrājangosahasraphalaṃ labhet || 20 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde jyeṣṭhakṛṣṇāparaikādaśīnāma paṃcāśattamo'dhyāyaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 50

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: