Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 49 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
vaiśākha śuklapakṣe tu kinnāmaikādaśī bhavet |
kiṃ phalaṃ ko vidhistatra kathayasva janārdana || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
idameva purā pṛṣṭaṃ rāmacaṃdreṇa dhīmatā |
vasiṣṭhaṃ prati rājeṃdra yattvaṃ māmanupṛcchasi || 2 ||
[Analyze grammar]

rāma uvāca |
bhagavañchrotumicchāmi vratānāmuttamaṃ vratam |
sarvapāpakṣayakaraṃ sarvaduḥkhanikṛṃtanam || 3 ||
[Analyze grammar]

mayā duḥkhāni bhuktāni sītāvirahajāni tu |
tato'haṃ bhayabhīto'smi pṛcchāmi tvāṃ mahāmune || 4 ||
[Analyze grammar]

vasiṣṭha uvāca |
sādhu pṛṣṭaṃ tvayā rāma tavaiṣā naiṣṭhikī matiḥ |
tvannāmagrahaṇenaiva pūto bhavati mānavaḥ || 5 ||
[Analyze grammar]

tathāpi kathayiṣyāmi lokānāṃ hitakāmyayā |
pavitraṃ pāvanānāṃ ca vratānāmuttamaṃ vratam || 6 ||
[Analyze grammar]

vaiśākhasya site pakṣe rāma caikādaśī bhavet |
mohinī nāma sā proktā sarvapāpaharāparāḥ || 7 ||
[Analyze grammar]

mohajālātpramucyaṃte pātakānāṃ samūhataḥ |
asyā vrata prabhāvena satyaṃ satyaṃ vadāmyaham || 8 ||
[Analyze grammar]

ataḥ kāraṇato rāma kartavyaiṣā bhavādṛśaiḥ |
pātakānāṃ kṣayakarī mahāduḥkhavināśinī || 9 ||
[Analyze grammar]

śṛṇuṣvaikamanā rāma kathāṃ pāpaharāṃ parām |
yasyāḥ śravaṇamātreṇa mahāpāpaṃ praṇaśyati || 10 ||
[Analyze grammar]

sarasvatyāstaṭe ramye purī bhadrāvatī śubhā |
dyutimānnāma nṛpatistatra rājyaṃ karoti vai || 11 ||
[Analyze grammar]

caṃdravaṃśodbhavo nāma dhṛtimānsatyasaṃgaraḥ |
tatra vaiśyo nivasati dhanadhānyasamṛddhimān || 12 ||
[Analyze grammar]

dhanapāla iti khyātaḥ puṇyakarmapravarttakaḥ |
prapā kūpa maṭhārāma taḍāga gṛhakārakaḥ || 13 ||
[Analyze grammar]

viṣṇubhaktirataḥ śāṃtastasyāsanpaṃcaputrakāḥ |
sumanā dyutimāṃścaiva medhāvī sukṛtastathā || 14 ||
[Analyze grammar]

paṃcamo dhṛṣṭabuddhiśca mahāpāparataḥ sadā |
parastrīsaṃganirato viṭagoṣṭhī viśāradaḥ || 15 ||
[Analyze grammar]

dyūtādi vyasanāsaktaḥ parastrī ratilālasaḥ |
na ca devārcane buddhirnapitṝnna dvijānprati || 16 ||
[Analyze grammar]

anyāyavartī duṣṭātmā piturdravyakṣayaṃkaraḥ |
abhakṣyabhakṣakaḥ pāpī surāpāne rataḥ sadā || 17 ||
[Analyze grammar]

veśyākaṃṭhe kṣiptabāhurbhramanduṣṭaścatuṣpathe |
pitrā niṣkāsito gehātparityaktaśca bāṃdhavaiḥ || 18 ||
[Analyze grammar]

svadehabhūṣaṇānyeva kṣayaṃ nītāni tena vai |
gaṇikābhiḥ parityakto niṃditaśca dhanakṣayāt || 19 ||
[Analyze grammar]

tataściṃtāparo jāto vastrahīnaḥ kṣudhārditaḥ |
kiṃ karomi kvagacchāmi kenopāyena jīvyate || 20 ||
[Analyze grammar]

taskaratvaṃ samārabdhaṃ tatraiva nagare pituḥ |
gṛhīto rājapuruṣairmuktaśca pitṛgauravāt || 21 ||
[Analyze grammar]

punarbaddhaḥ punastyaktaḥ punarbaddhaḥ sasaṃbhramaiḥ |
dhṛṣṭabuddhirdurācāro nibadhya nigaḍai rdṛḍhaiḥ || 22 ||
[Analyze grammar]

kaśāghātaistāḍitaśca pīḍitaśca punaḥ punaḥ |
na sthātavyaṃ hi maṃdātmaṃstvayā maddeśagocare || 23 ||
[Analyze grammar]

evamuktvā tato rājñā mocito dṛḍhabaṃdhanāt |
nirjagāma bhayāttasya gato'sau gahanaṃ vanam || 24 ||
[Analyze grammar]

kṣuttṛṣāpīḍitaścāyamitaścetaśca dhāvati |
siṃhavannijaghānāsau mṛga śūkara citralān || 25 ||
[Analyze grammar]

āmiṣāhāra nirato vane tiṣṭhati sarvadā |
kare śarāsanaṃ kṛtvā niṣaṃgaṃ pṛṣṭha saṃgatam || 26 ||
[Analyze grammar]

araṇyacāriṇo haṃti pakṣiṇaśca padācaran |
cakorāṃśca mayūrāṃśca kaṃka tittira mūṣikān || 27 ||
[Analyze grammar]

etānanyānhinastyaṃdho dhṛṣṭabuddhistu nirghṛṇaḥ |
pūrvajanmakṛtaiḥ pāpairnimagnaḥ pāpakardame || 28 ||
[Analyze grammar]

duḥkhaśokasamāviṣṭaḥ pīḍyamāno divāniśam |
kauṃḍinyasyāśramapadaṃ prāptaḥ puṇyāgamātkvacit || 29 ||
[Analyze grammar]

mādhave māsi jāhnavyāḥ kṛtasnānaṃ tapodhanam |
āsasāda dhṛṣṭabuddhiḥ śokabhāreṇa pīḍitaḥ || 30 ||
[Analyze grammar]

tadvastrabiṃdusparśena gatapāpo hatāśubhaḥ |
kauṃḍinyasyāgrataḥ sthitvā pratyuvāca kṛtāṃjali || 31 ||
[Analyze grammar]

dhṛṣṭabuddhiruvāca |
bho bho brahmandvijaśreṣṭha dayāṃ kṛtvā mamopari |
yena puṇyaprabhāvena muktirbhavati tadvada || 32 ||
[Analyze grammar]

kauṃḍinya uvāca |
śṛṇuṣvaikamanābhūtvā yena pāpakṣayastava |
vaiśākhasya site pakṣe mohinī nāma viśrutā || 33 ||
[Analyze grammar]

ekādaśīvrataṃ tasyāḥ kuru madvākyanoditaḥ |
merutulyāni pāpāni kṣayaṃ gacchaṃti dehinām || 34 ||
[Analyze grammar]

bahujanmārjitānyeṣā mohinī samupoṣitā |
iti vākyaṃ muneḥ śrutvā dhṛṣṭabuddhiḥ prasannadhīḥ || 35 ||
[Analyze grammar]

vrataṃ cakāra vidhivatkauṃḍinyasyopadeśataḥ |
kṛte vrate nṛpaśreṣṭha gatapāpo babhūva saḥ || 36 ||
[Analyze grammar]

divyadehastato bhūtvā garuḍoparisaṃsthitaḥ |
jagāma vaiṣṇavaṃ lokaṃ sarvopadrava varjitam || 37 ||
[Analyze grammar]

itīdṛśaṃ rāmacaṃdra uttamaṃ mohinī vratam |
nātaḥ parataraṃ kiṃcittrailokye sacarācare || 38 ||
[Analyze grammar]

yajñāditīrthadānāni kalāṃ nārhaṃti ṣoḍaśīm |
paṭhanācchravaṇādrājangosahasra phalaṃ labhet || 39 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsāhasryāṃ sahitāyāmuttarakhaṃḍe umāpatināradasaṃvāde vaiśākhaśukle mohanyekādaśīnāma ekonapaṃcāśattamo'dhyāyaḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 49

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: