Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 48 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
vaiśākhasyāsite pakṣe kiṃnāmaikādaśī bhavet |
mahimānaṃ kathaya me vāsudeva namo'stu te || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
saubhāgyadāyinī rājannihaloke paratra ca |
vaiśākhakṛṣṇapakṣe tu nāmnā caiva varūthinī || 2 ||
[Analyze grammar]

varūthinyā vratenaiva saukhyaṃ bhavati sarvadā |
pāpahāniśca bhavati saubhāgyaprāptireva ca || 3 ||
[Analyze grammar]

durbhagā yā karotyenāṃ sā strī saubhāgyamāpnuyāt |
lokānāṃ caiva sarveṣāṃ bhuktimuktipradāyinī || 4 ||
[Analyze grammar]

sarvapāpaharā nṝṇāṃ garbhavāsanikṛṃtanī |
varūthinyā vratenaiva māṃdhātā svargatiṃ gataḥ || 5 ||
[Analyze grammar]

dhuṃdhumārādayaścānye rājāno bahavastathā |
brahmakapālanirmukto babhūva bhagavānbhavaḥ || 6 ||
[Analyze grammar]

daśavarṣasahasrāṇi tapastapyati yo naraḥ |
kurukṣetre ravigrahe svarṇabhāraṃ dadāti yaḥ |
tattulyaṃphalamāpnotivarūthinyāvrataṃcaran || 7 ||
[Analyze grammar]

śraddhāvānyastu kurute varūthinyā vrataṃ naraḥ |
vāṃchitaṃ labhate so'pi ihaloke paratra ca || 8 ||
[Analyze grammar]

pavitrā pāvanī hyeṣā mahāpātakanāśinī |
bhuktimuktipradā caiva kartṝṇāṃ nṛpasattama || 9 ||
[Analyze grammar]

aśvadānānnṛpaśreṣṭha gajadānaṃ viśiṣyate |
gajadānādbhūmidānaṃ tiladānaṃ tato'dhikam || 10 ||
[Analyze grammar]

tasmācca svarṇadānaṃ vai annadānaṃ tato'dhikam |
annadānātparaṃ dānaṃ na bhūtaṃ na bhaviṣyati || 11 ||
[Analyze grammar]

pitṛdevamanuṣyāṇāṃ tṛptirannena jāyate |
tatsamaṃ kavibhiḥ proktaṃ kanyādānaṃ nṛpottama || 12 ||
[Analyze grammar]

dhenudānaṃ ca tattulyamityāha bhagavānsvayam |
proktebhyaḥ sarvadānebhyo vidyādānaṃ viśiṣyate || 13 ||
[Analyze grammar]

tatphalaṃ samavāpnoti naraḥ kṛtvā varūthinīm |
kanyāvittena jīvaṃti ye narāḥ pāpamohitāḥ || 14 ||
[Analyze grammar]

puṇyakṣayaṃ te gacchaṃti nirayaṃ yātanāmayam |
tasmātsarvaprayatnena na grāhyaṃ kanyakādhanam || 15 ||
[Analyze grammar]

yaśca gṛhṇāti lobhena kanyāṃ krītvā ca taddhanam |
so'nyajanmani rājeṃdra oturbhavati niścitam || 16 ||
[Analyze grammar]

kanyāṃ puṇyena yo dadyādyathāśakti svalaṃkṛtām |
tatpuṇyasaṃkhyāṃ nṛpate citragupto na śaknuyāt || 17 ||
[Analyze grammar]

tattulyaṃ phalamāpnoti naraḥ kṛtvā varūthinīm |
kāṃsyaṃ māṃsaṃ masūrāṃśca caṇakānkodravāṃstathā || 18 ||
[Analyze grammar]

śākaṃ madhu parānnaṃ ca punarbhojana maithune |
vaiṣṇavo vratakartā ca daśamyāṃ daśa varjayet || 19 ||
[Analyze grammar]

dyūtaṃ krīḍāṃ ca nidrāṃ ca tāṃbūlaṃ daṃtadhāvanam |
parāpavādaṃ paiśunyaṃ steyaṃ hiṃsāṃ tathā ratim || 20 ||
[Analyze grammar]

krodhaṃ caivānṛtaṃ vākyamekādaśyāṃ vivarjayet |
kāṃsyaṃ māṃsaṃ surāṃ kṣaudraṃ tailaṃ patitabhāṣaṇam || 21 ||
[Analyze grammar]

vyāyāmaṃ ca pravāsaṃ ca punarbhojanamaithunam |
vṛṣapṛṣṭhaṃ masūrānnaṃ dvādaśyāṃ parivarjayet || 22 ||
[Analyze grammar]

anena vidhinā rājanvihitā yairvarūthinī |
sarvapāpakṣayaṃ kṛtvā dadyātprāṃte'kṣayāṃ gatim |
rātrau jāgaraṇaṃ kṛtvā pūjito madhusūdanaḥ || 23 ||
[Analyze grammar]

sarvapāpavinirmuktāste yāṃti paramāṃ gatim |
tasmātsarvaprayatnena kartavyā pāpabhīrubhiḥ || 24 ||
[Analyze grammar]

kṣapāritanayādbhīto naraḥ kuryādvarūthinīm |
paṭhanācchravaṇādrājangosahasraphalaṃ labhet |
sarvapāpavinirmukto viṣṇuloke mahīyate || 25 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmumāpatināradasaṃvāde vaiśākhakṛṣṇavarūthinī ekādaśī nāma aṣṭacatvāriṃśo'dhyāyaḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 48

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: