Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 47 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
vāsudeva namastubhyaṃ kathayasva mamāgrataḥ |
caitrasya śuklapakṣe tu kiṃ nāmaikādaśī bhavet || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇuṣvaikamanā rājankathāṃ puṇyāṃ purātanīm |
vasiṣṭho yāmakathayatprāgdilīpāya pṛcchate || 2 ||
[Analyze grammar]

dilīpa uvāca |
bhagavañchrotumicchāmi kathayasva prasādataḥ |
caitramāsi site pakṣe kiṃnāmaikādaśī bhavet || 3 ||
[Analyze grammar]

vasiṣṭha uvāca |
sādhu pṛṣṭaṃ tvayā rājankathayāmi tavāgrataḥ |
caitrasya śuklapakṣe tu kāmadā nāma nāmataḥ || 4 ||
[Analyze grammar]

ekādaśī puṇyatamā pāpeṃdhanadavānalaḥ |
śṛṇu rājankathāmetāṃ pāpaghnīṃ puṇyadāyinīm || 5 ||
[Analyze grammar]

purā nāgapure ramye hemaratnavibhūṣite |
puṃḍarīkamukhā nāgā nivasaṃti mahotkaṭāḥ || 6 ||
[Analyze grammar]

tasminpure puṃḍarīko rājā rājyaṃ cakāra saḥ |
gandharvaiḥ kinnaraiścaiva apsarobhiśca sevyate || 7 ||
[Analyze grammar]

varāpsarāstu lalitā gaṃdharvo lalitastathā |
ubhau rāgeṇa saṃraktau daṃpatī kāmapīḍitau || 8 ||
[Analyze grammar]

remāte svagṛhe ramye dhanadhānyayute tadā |
lalitāyāśca hṛdaye patirvasati sarvadā || 9 ||
[Analyze grammar]

hṛdaye tasya lalitā nityaṃ vasati bhāminī |
ekadā puṃḍarīko'tha krīḍate sadasi sthitaḥ || 10 ||
[Analyze grammar]

gītaṃ gānaṃ prakurute lalito dayitāṃ vinā |
padabaṃdhaskhalajjihvo babhūva lalitāṃ smaran || 11 ||
[Analyze grammar]

manobhāvaṃ viditvāsya karkaṭo nāgasattamaḥ |
padabaṃdhacyutiṃ tasya puṃḍarīke nyavedayat || 12 ||
[Analyze grammar]

śrutvā karkoṭakavacaḥ puṃḍarīko bhujaṃgarāṭ |
krodhasaṃraktanayano babhūvātibhayaṃkaraḥ || 13 ||
[Analyze grammar]

śaśāpa lalitaṃ tatra gāyaṃtaṃ madanāturam |
rākṣaso bhava durbuddhe kravyādaḥ puruṣādakaḥ || 14 ||
[Analyze grammar]

yataḥ patnīvaśopeto gāyamāno mamāgrataḥ |
vacanāttasya rājeṃdra rakṣorūpo babhūva saḥ || 15 ||
[Analyze grammar]

raudrānano virūpākṣo dṛṣṭamātro bhayaṃkaraḥ |
bāhūyojanavistīrṇau mukhaṃ kaṃdarasannibham || 16 ||
[Analyze grammar]

caṃdrasūryanibhe netre grīvāparvatasaṃnibhā |
nāsāraṃdhre tu vivare adharau yojanāyatau || 17 ||
[Analyze grammar]

śarīraṃ tasya rājeṃdra utthitaṃ yojanāṣṭakam |
īdṛśo rākṣaso bhūtvā bhuṃjānaḥ karmaṇaḥ phalam || 18 ||
[Analyze grammar]

lalitā tu tathālokya svapatiṃ vikṛtākṛtim |
ciṃtayāmāsa manasā duḥkhena mahatārditā || 19 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi patiḥ śāpena pīḍitaḥ |
iti saṃsmṛtya saṃsmṛtya manasā śarma nālabhat || 20 ||
[Analyze grammar]

cacāra patinā sārddhaṃ lalitā gahane vane |
babhrāma vipine durge kāmarūpī sa rākṣasaḥ || 21 ||
[Analyze grammar]

nirghṛṇaḥ pāpanirato virūpaḥ puruṣādakaḥ |
na sukhaṃ labhate rātrau na divā pāpapīḍitaḥ || 22 ||
[Analyze grammar]

lalitā duḥkhitātīva patiṃ dṛṣṭvā tathāvidham |
babhrāma tena sārddhaṃ sā rudatī gahane vane || 23 ||
[Analyze grammar]

dṛṣṭvāśramapadaṃ ramyaṃ muniṃ saṃśāṃtavigraham |
śīghraṃ jagāma lalitā namaskṛtyāgrataḥ sthitā || 24 ||
[Analyze grammar]

tāṃ dṛṣṭvā sa muniḥ prāha duḥkhitāṃ hi dayāparaḥ |
kā tvaṃ kasmādihāyātā satyaṃ vada mamāgrataḥ || 25 ||
[Analyze grammar]

lalitovāca |
vīradhanveti gaṃdharvaḥ sutā tasya mahātmanaḥ |
lalitāṃ nāma māṃ viddhi patyarthamiha cāgatām || 26 ||
[Analyze grammar]

bhartā me pāpadoṣeṇa rākṣaso'bhūnmahāmune |
raudrarūpo durācārastaṃ dṛṣṭvā nāsti me sukham || 27 ||
[Analyze grammar]

sāṃprataṃ śādhi māṃ brahmanyatkṛtyaṃ tadvada prabho |
kuruṣva tad vrataṃ bhadre vidhipūrvaṃ mayoditam || 28 ||
[Analyze grammar]

ṛṣiruvāca |
caitramāsasya raṃbhoru śuklapakṣo'sti sāṃpratam |
kāmadaikādaśīnāma pāpaghnī lalite parā || 29 ||
[Analyze grammar]

kuruṣva tadvrataṃ bhadre vidhipūrvaṃ mayoditam |
asya vratasya yatpuṇyaṃ tatsvabhartre pradīyatām || 30 ||
[Analyze grammar]

datte puṇyekṣaṇāttasya śāpadoṣaḥ prayāsyati |
iti śrutvā munervākyaṃ lalitā harṣitābhavat || 31 ||
[Analyze grammar]

upoṣyaikādaśīṃ rājandvādaśīdivase tathā |
viprasyaiva samīpe tadvāsudevasya cāgrataḥ || 32 ||
[Analyze grammar]

vākyamuvāca lalitā svapatyustāraṇāya vai |
mayā tu tadvrataṃ cīrṇaṃ kāmadāyā upoṣaṇam || 33 ||
[Analyze grammar]

tasya puṇyaprabhāvena gacchatvasya piśācatā |
lalitāvacanādeva varttamāno'pi tatkṣaṇe || 34 ||
[Analyze grammar]

gatapāpaḥ sa lalito divyadeho babhūva ha |
rākṣasatvaṃ gataṃ tasya prāptā gaṃdharvatā punaḥ || 35 ||
[Analyze grammar]

hemaratnasamākīrṇo reme lalitayā saha |
vimānavaramārūḍhau pūrvarūpādhikau ca tau || 36 ||
[Analyze grammar]

daṃpatī atyaśobhetāṃ kāmadāyāḥ prabhāvataḥ |
iti jñātvā nṛpaśreṣṭha kartavyaiṣā prayatnataḥ || 37 ||
[Analyze grammar]

lokānāṃ tu hitārthāya tavāgre kathitā mayā |
brahmahatyādi pāpaghnī piśācatvavināśanī || 38 ||
[Analyze grammar]

nātaḥ paratarā kācittrailokye sacarācare |
paṭhanācchravaṇādrājanvājapeyaphalaṃ labhet || 39 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde caitraśuklā kāmadānāma saptacatvāriṃśo'dhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 47

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: