Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 46 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
phālgunasya site pakṣe śrutā cāmalakī tathā |
caitrasya kṛṣṇapakṣe tu kiṃ nāmaikādaśī bhavet || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu rājeṃdra vakṣyāmi ākhyānaṃ pāpanāśanam |
yallomaśo'bravītpṛṣṭo māṃdhātrā cakravartinā || 2 ||
[Analyze grammar]

māṃdhātovāca |
bhagavanśrotumicchāmi lokānāṃ hitakāmyayā |
caitrasya prathame pakṣe kā nāmaikādaśī bhavet |
ko vidhiḥ kiṃ phalaṃ tasyāḥ kathayasva prasādataḥ || 3 ||
[Analyze grammar]

lomaśa uvāca |
caitramāsyasite pakṣe nāmnā vai pāpamocanī |
ekādaśī samākhyātā piśācatvavināśinī || 4 ||
[Analyze grammar]

śṛṇu tasyāḥ pravakṣyāmi kāmadāṃ siddhidāṃ nṛpa |
kathāṃ vicitrāṃ śubhadāṃ pāpaghnīṃ dharmadāyinīm || 5 ||
[Analyze grammar]

purā caitrarathoddeśe apsarogaṇasevite |
vasaṃtasamaye prāpte ṣaṭpadākulite vane || 6 ||
[Analyze grammar]

gaṃdharvakanyāvāditrai ramaṃti saha kiṃnaraiḥ |
pākaśāsanamukhyāśca krīḍāṃte tridivaukasaḥ || 7 ||
[Analyze grammar]

nāparaṃ sukhadaṃ kiṃcidvinā caitrarathādvanam |
tasminvane tu munayastapaṃti bahulaṃ tapaḥ || 8 ||
[Analyze grammar]

medhāvi nāmānamṛṣiṃ tatrasthaṃ brahmacāriṇam |
apsarāstaṃ munivaraṃ mohanāyopacakrame || 9 ||
[Analyze grammar]

maṃjughoṣeti vikhyātā bhāvaṃ tasya vitanvatī |
krośamātraṃ sthitā tasya bhayādāśramasannidhau || 10 ||
[Analyze grammar]

gāyaṃtī madhuraṃ sādhu pīḍayaṃtī vipaṃcikām |
gāyaṃtīṃ tāmathālokya puṣpacaṃdanasevitām || 11 ||
[Analyze grammar]

kāmo'pi vijayākāṃkṣī śivabhaktānmunīśvarān |
tasyāḥ śarīre saṃvāsamakaronmanasaḥ sutaḥ || 12 ||
[Analyze grammar]

kṛtvā bhruvau dhanuṣkoṭiṃ guṇaṃ kṛtvā kaṭākṣakam |
mārgaṇau nayane kṛtvā pakṣmayukte yathākramam || 13 ||
[Analyze grammar]

kucau kṛtvā paṭakuṭīṃ vijayāyopacakrame |
maṃjughoṣābhavattasya kāmasyaiva varūthinī || 14 ||
[Analyze grammar]

medhāvinaṃ muniṃ dṛṣṭvā sāpi kāmena pīḍitā |
yauvanodbhinnadeho'sau medhāvyapi virājate || 15 ||
[Analyze grammar]

sitopavītasahito dṛṣṭaḥ smara ivāparaḥ |
medhāvī vasate cāsau cyavanasyāśrame śubhe || 16 ||
[Analyze grammar]

maṃjughoṣā sthitaṃ tatra dṛṣṭvā sā munipuṃgavam |
madanasya vaśaṃ prāptā maṃdaṃ maṃdamagāyata || 17 ||
[Analyze grammar]

raṇadvalayasaṃyuktāṃ śiṃjannūpuramekhalām |
gāyaṃtīṃ tāṃ tathābhūtāṃ vilokya munipuṃgavaḥ || 18 ||
[Analyze grammar]

madanena sasainyena nīto mohavaśaṃ balāt |
maṃjughoṣā samāgamya muniṃ dṛṣṭvā tathāvidham || 19 ||
[Analyze grammar]

hāvabhāvakaṭākṣaistaṃ mohayāmāsa cāṃganā |
adhaḥ saṃsthāpya vīṇāṃ sā sasvaje taṃ munīśvaram || 20 ||
[Analyze grammar]

valiteva latā vṛkṣaṃ vātavegena kaṃpitam |
so'pi reme tayā sārddhaṃ medhāvī munipuṃgavaḥ || 21 ||
[Analyze grammar]

tasminneva tato dṛṣṭvā tasyāstaṃ dehamuttamam |
śivatatvaṃ gataṃ tasya kāmatattvavaśaṃ gataḥ || 22 ||
[Analyze grammar]

na niśāṃ na dinaṃ so'pi ramanjānāti kāmukaḥ |
bahuvarṣaṃ gataḥ kālo munerācāralopataḥ || 23 ||
[Analyze grammar]

maṃjughoṣā devalokagamanāyopacakrame |
gacchaṃtī taṃ pratyuvāca ramaṃtaṃ munisattamam |
ādeśo dīyatāṃ brahmansvadeśagamanāya me || 24 ||
[Analyze grammar]

medhāvyuvāca |
adyaiva tvaṃ samāyātā pradoṣādau varānane |
yāvatprabhātasaṃdhyā syāttāvattiṣṭha mamāṃtike |
iti śrutvā munervākyaṃ bhayabhītā babhūva sā || 25 ||
[Analyze grammar]

punarvai ramayāmāsa tamṛṣiṃ nṛpasattama |
muneḥ śāpabhayādbhītā bahulānparivatsarān || 26 ||
[Analyze grammar]

varṣāṇāṃ paṃcapaṃcāśannavamāsadinatrayam |
sā reme muninā tasya niśārddhamiva cābhavat || 27 ||
[Analyze grammar]

sā taṃ punaruvācātha tasminkāle gate munim |
ādeśo dīyatāṃ brahmangaṃtavyaṃ svagṛhe mayā || 28 ||
[Analyze grammar]

medhāvyuvāca |
prabhātamadhunā cāste śrūyatāṃ vacanaṃ mama |
saṃdhyā yāvacca kurve'haṃ tāvattvaṃ vai sthirā bhava || 29 ||
[Analyze grammar]

iti vākyaṃ muneḥ śrutvā jātānaṃdasamākulā |
smitaṃ kṛtvā tu sā kiṃcitpratyuvāca śucismitā || 30 ||
[Analyze grammar]

apsarā uvāca |
kiyatpramāṇā vipreṃdra tava saṃdhyā gatānagha |
mayi prasādaṃ kṛtvā tu gatakālo vicāryatām || 31 ||
[Analyze grammar]

iti tasyā vacaḥ śrutvā vismayotphullalocanaḥ |
gatakālasya vipreṃdra pramāṇamakarottadā || 32 ||
[Analyze grammar]

samāśca saptapaṃcāśadgatāstasya tayā saha |
cukrodha satatastasyai jvālāmālī babhūva ha || 33 ||
[Analyze grammar]

netrābhyāṃ visphuliṃgānsa muṃcamāno'tikopanaḥ |
kālarūpāṃ tu tāṃ dṛṣṭvā tapasaḥ kṣayakāriṇīm || 34 ||
[Analyze grammar]

duḥkhārjitaṃ kṣayaṃ nītaṃ tapodṛṣṭvātayāsaha |
sakaṃpoṣṭho munistatrapratyuvācākuleṃdriyaḥ || 35 ||
[Analyze grammar]

tāṃ śaśāpāthamedhāvī tvaṃ piśācī bhaveti ca |
dhiktvāṃ pāpe durācāre kulaṭe pātakapriye || 36 ||
[Analyze grammar]

tasya śāpena sā dagdhā vinayāvanatā sthitā |
uvāca vacanaṃ subhrūḥ prasādaṃ vāṃchatī munim |
prasādaṃ kuru vipreṃdra śāpasyānugrahaṃ kuru || 37 ||
[Analyze grammar]

satāṃ saṃgo hi bhavati vacobhiḥ saptabhiḥ padaiḥ |
tvayā saha mama brahmannītā vai bahuvatsarāḥ |
etasmātkāraṇātsvāminprasādaṃ kuru suvrata || 38 ||
[Analyze grammar]

muniruvāca |
śṛṇu me vacanaṃ bhadre śāpānugrahakārakam |
kiṃ karomi tvayā pāpe kṣayaṃ nītaṃ mahattapaḥ || 39 ||
[Analyze grammar]

caitrasya kṛṣṇapakṣe tu bhavedekādaśī śubhā |
pāpamocanikā nāma sarvapāpakṣayaṃkarī || 40 ||
[Analyze grammar]

tasyā vrate kṛte śubhre piśācatvaṃ prayāsyati |
ityuktvā so'pi medhāvī jagāma piturāśramam || 41 ||
[Analyze grammar]

tamāgataṃ samālokya cyavanaḥ pratyuvācatam |
kimetadvihitaṃ putra tvayā puṇyaṃ kṣayaṃ kṛtam || 42 ||
[Analyze grammar]

medhāvyuvāca |
pātakaṃ vai kṛtaṃ tāta ramitā cāpsarā mayā |
prāyaścittaṃ brūhi tāta yena pāpakṣayo bhavet || 43 ||
[Analyze grammar]

cyavana uvāca |
caitrasya cāsite pakṣe nāmnā vai pāpamocanī |
asyā vrate kṛte putra pāparāśiḥ kṣayaṃ vrajet || 44 ||
[Analyze grammar]

iti śrutvā piturvākyaṃ kṛtaṃ tena vratottamam |
gataṃ pāpaṃ kṣayaṃ tasya tapoyukto babhūva saḥ || 45 ||
[Analyze grammar]

sāpyevaṃ maṃjughoṣā ca kṛtvaitadvratamuttamam |
piśācatvādvinirmuktā pāpamocanikāvratāt |
divyarūpadharā sā vai gatā nāke varāpsarāḥ || 46 ||
[Analyze grammar]

lomaśa uvāca |
pāpamocanikāṃ rājanye kurvaṃti narottamāḥ |
teṣāṃ pāpaṃ ca yatkiṃcittatsarvaṃ ca kṣayaṃ vrajet || 47 ||
[Analyze grammar]

paṭhanācchravaṇādrājangosahasraphalaṃ labhet |
brahmahā hemahārī ca surāpo gurutalpagaḥ || 48 ||
[Analyze grammar]

vratasya cāsya karaṇātpāpamuktā bhavaṃti te |
bahupuṇyapradaṃ hyetatkaraṇādvratamuttamam || 49 ||
[Analyze grammar]

iti śrī pādme mahāpurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāmuttarakhaṃḍe umāpatināradasaṃvāde caitrakṛṣṇaikādaśī pāpamocanīnāma ṣaṭcatvāriṃśo'dhyāyaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 46

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: