Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 42 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

yudhiṣṭhira uvāca |
sādhu kṛṣṇa jagannātha ādideva jagatpate |
kathayasva prasādena kṛpāṃ kuru mamopari || 1 ||
[Analyze grammar]

māghasya kṛṣṇapakṣe tu kā vā caikādaśī bhavet |
kiṃ nāma ko vidhistasyā etadvistarato vada || 2 ||
[Analyze grammar]

śrībhagavānuvāca |
śṛṇu tvaṃ nṛpaśārdūla kṛṣṇamāghasya yā bhavet |
ṣaṭtilā nāma vikhyātā sarvapāpapraṇāśinī || 1 ||
[Analyze grammar]

ṣaṭtilāyāḥ śṛṇuṣva tvaṃ kathāṃ pāpaharāṃ śubhām |
yāṃ pulastyo muniśreṣṭho dālabhyaṃ prati coktavān || 2 ||
[Analyze grammar]

dālabhya uvāca |
martyalokamanuprāptāḥ pāpaṃ kurvaṃti jaṃtavaḥ |
brahmahatyādipāpaiśca yuktā ye vividhādibhiḥ || 3 ||
[Analyze grammar]

paradravyāpahārāśca paravyasanamohitāḥ |
kathaṃ na yāṃti narakaṃ brahmaṃstadbrūhi tattvataḥ || 4 ||
[Analyze grammar]

anāyāsena bhagavandānenālpena kenacit |
pāpaṃ praśamanaṃ yāti etanme vaktumarhasi || 5 ||
[Analyze grammar]

pulastya uvāca |
sādhusādhu mahābhāga guhyametatsudurllabham |
yanna kasyacidākhyātaṃ viṣṇubrahmeṃdradaivataiḥ || 6 ||
[Analyze grammar]

tadahaṃ kathayiṣyāmi tvayā pṛṣṭo dvijottama |
māghamāse tu saṃprāpte śucisnāto jiteṃdriyaḥ || 7 ||
[Analyze grammar]

kāmakrodhābhimānerṣyālobha paiśunya varjitaḥ |
devadevaṃ ca saṃsmṛtya pādau prakṣālya vāribhiḥ || 8 ||
[Analyze grammar]

bhūmāvapatitaṃ gṛhya gomayaṃ tatra mānavaḥ |
tilānprakṣipya kārpāṃsaṃ piṃḍikāścaiva kārayet || 9 ||
[Analyze grammar]

aṣṭottaraśataṃ caiva nātra kāryā vicāraṇā |
tato māghe ca saṃprāpte hyāṣāḍharkṣaṃ bhavedyadi || 10 ||
[Analyze grammar]

mūlaṃ vā kṛṣṇapakṣasyaikādaśī niyamāṃstataḥ |
gṛhṇīyātpuṇyakāle ca vidhānaṃ tatra me śṛṇu || 11 ||
[Analyze grammar]

devadevaṃ samabhyarcya susnātaḥ prayataḥ śuciḥ |
kṛṣṇanāmāni saṃkīrtya punaḥ praskhalitādiṣu || 12 ||
[Analyze grammar]

rātrau jāgaraṇaṃ kuryādādau homaṃ ca kārayet |
arcayeddevadeveśaṃ dvitīye'hni punarharim || 13 ||
[Analyze grammar]

caṃdanāgurukarpūrairnaivedyaṃ kṛsaraṃ tathā |
saṃsmṛtya nāmnā ca tataḥ kṛṣṇākhyena punaḥ punaḥ || 14 ||
[Analyze grammar]

kūṣmāṃḍairnārikeraiśca hyathavā bījapūrakaiḥ |
sarvābhāve'pi vipreṃdra śastapūgaphalairvṛtam |
arghaṃ dadyādvidhānena pūjayitvā janārdanam || 15 ||
[Analyze grammar]

kṛṣṇakṛṣṇa kṛpālustvamagatīnāṃ gatirbhava |
saṃsārārṇava magnānāṃ prasīda puruṣottama || 16 ||
[Analyze grammar]

namaste puṃḍarīkākṣa namaste viśvabhāvana |
subrahmaṇya namaste'stu mahāpuruṣapūrvaja |
gṛhāṇārghyaṃ mayā dattaṃ lakṣmyā saha jagatpate || 17 ||
[Analyze grammar]

ityarghamaṃtraḥ |
tatastu pūjayedvipramudakuṃbhaṃ pradāpayet |
chatropānahavastraiśca kṛṣṇo me prīyatāmiti || 18 ||
[Analyze grammar]

kṛṣṇā dhenuḥ pradātavyā yathāśakti dvijottame |
tilapātraṃ dvijaśreṣṭha dadyātpātravicakṣaṇaḥ || 19 ||
[Analyze grammar]

snāne prāśanake śastāstathā kṛṣṇatilā mune |
tānpradadyātprayatnena yathāśakti dvijottame |
tilaprarohajāḥ kṣatre yāvatsaṃkhyāstilā dvija || 20 ||
[Analyze grammar]

tāvadvarṣasahasrāṇi svargaloke mahīyate |
tilasnāyī tilodvartī tilahomī tilodakī || 21 ||
[Analyze grammar]

tiladātā ca bhoktā ca ṣaṭtilāḥ pāpanāśanāḥ |
nārada uvāca |
kṛṣṇakṛṣṇa mahābāho namaste viśvabhāvana || 22 ||
[Analyze grammar]

ṣaṭtilaikādaśībhūtaṃ kīdṛśaṃ phalamasti vai |
sopākhyānaṃ mama brūhi yadi tuṣṭo'si yādava |
śrīkṛṣṇa uvāca |
śṛṇu rājanyathāvṛttaṃ dṛṣṭaṃ tatkathayāmi te |
martyaloke purā hyāsīdbrāhmaṇyekā ca nārada |
vratacaryāratā nityaṃ devapūjāratā sadā || 23 ||
[Analyze grammar]

māsopavāsaniratā mama bhaktā ca sarvadā |
kṛṣṇopavāsasaṃyuktā mama pūjāparāyaṇā || 24 ||
[Analyze grammar]

śarīraṃ kleśitaṃ caiva upavāsairdvijottama |
devānāṃ brāhmaṇānāṃ ca kumārīṇāṃ ca bhaktitaḥ || 25 ||
[Analyze grammar]

gṛhādikaṃ prayacchaṃtī sarvakālaṃ mahāsatī |
atikṛcchraratā sā tu sarvakālaṃ tu vai dvija || 26 ||
[Analyze grammar]

na dattā bhikṣuke bhikṣā brāhmaṇā na ca tarpitāḥ || 27 ||
[Analyze grammar]

tataḥ kālena mahatā mayā vai ciṃtitaṃ dvija |
śuddhamasyāḥ śarīraṃ hi vrataiḥ kṛcchrairna saṃśayaḥ || 28 ||
[Analyze grammar]

arcito vaiṣṇavo lokaḥ kāyakleśena vai tayā |
na dattamannadānaṃ hi yena tṛptiḥ parā bhavet || 29 ||
[Analyze grammar]

evaṃ jñātvā ahaṃ brahmanmartyalokamupāgataḥ |
kāpālaṃ rūpamāsthāya bhikṣāpātre ca yācitā || 30 ||
[Analyze grammar]

kasmāttvamāgato brahmankva yāsi vada me'grataḥ |
punareva mayā proktaṃ dehi bhikṣāṃ ca suṃdari || 31 ||
[Analyze grammar]

tayā kopena mahatā mṛtpiṃḍastāmrabhājane |
kṣipto yāvadahaṃ brahmanpunaḥ svargaṃ gato dvija || 32 ||
[Analyze grammar]

tataḥ kālena mahatā tāpasī sumahāvratā |
sadehā svargamāyātā vratacaryā prabhāvataḥ || 33 ||
[Analyze grammar]

mṛtpiṃḍikāpradānena gṛhaṃ prāptaṃ manoramam |
saṃjātaṃ caiva viprarṣe dhānyarāśi vivarjitam || 34 ||
[Analyze grammar]

gṛhaṃ yāvannirīkṣeta na kiṃcittatra paśyati |
tāvadgṛhādviniṣkrāṃtā mamāṃte cāgatā dvija || 35 ||
[Analyze grammar]

krodhena mahatāviṣṭamidaṃ vacanamabravīt |
mayā vrataiśca kṛcchraiśca upavāsairanekaśaḥ || 36 ||
[Analyze grammar]

pūjayārādhito devaḥ sarvalokasya pālakaḥ |
na tatra dṛśyate kiṃcidgṛhe mama janārdana || 37 ||
[Analyze grammar]

tataścoktaṃ mayā tasyai gṛhaṃ gaccha mahāvrate |
āgamiṣyaṃti sutarāṃ kautūhala samanvitāḥ || 38 ||
[Analyze grammar]

devapatnyo hi draṣṭuṃ tvāṃ vismayābhisamanvitāḥ |
dvāraṃ nodghāṭaya vinā ṣaṭtilāpuṇyavācanāt || 39 ||
[Analyze grammar]

evamuktā mayā sā tu gatā vai mānuṣī tadā |
atrāṃtare samāyātā devapatnyaśca vāḍava || 40 ||
[Analyze grammar]

tābhiśca kathitaṃ tatra tvāṃ draṣṭuṃ hi samāgatāḥ |
dvāramudghāṭayasvādya tvāṃ prapaśyāma śobhane || 41 ||
[Analyze grammar]

mānuṣyuvāca |
yadi maddarśanaṃ kāryaṃ satyaṃ vācyaṃ viśeṣataḥ |
ṣaṭtilāyā vrataṃ puṇyaṃ dvārodghāṭanakāraṇāt || 42 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
ekāpināvadattatra ṣaṭtilaikādaśīvratam |
anyayā kathitaṃ tatra draṣṭavyā mānuṣī mayā || 43 ||
[Analyze grammar]

tato dvāraṃ samudghāṭya dṛṣṭā tābhiśca mānuṣī |
na devī na ca gaṃdharvī nāsurī na ca pannagī || 44 ||
[Analyze grammar]

dṛṣṭā pūrvaṃ tathā nārī yādṛśīyaṃ dvijarṣabha |
devīnāmupadeśena ṣaṭtilāyā vrataṃ kṛtam || 45 ||
[Analyze grammar]

mānuṣyā satyavratayā bhuktimuktiphalapradam |
rūpakāṃtisamāyuktā kṣaṇena samavāpa sā || 46 ||
[Analyze grammar]

dhanaṃ dhānyaṃ ca vastrādi suvarṇaṃ raupyameva ca |
bhavanaṃ sarvasaṃpannaṃ ṣaṭtilāyāḥ prabhāvataḥ || 47 ||
[Analyze grammar]

rūpakāṃtisamāyuktā kṣaṇena samapadyata || 48 ||
[Analyze grammar]

atitṛṣṇā na karttavyā vittaśāṭhyaṃ vivarjayet |
ātmavittānusāreṇa tilānvastrāṇi dāpayet || 49 ||
[Analyze grammar]

labhate caivamārogyaṃ naro janmani janmani |
na dāridryaṃ na kaṣṭatvaṃ na ca daurbhāgyameva ca || 50 ||
[Analyze grammar]

saṃbhavedvai dvijaśreṣṭha ṣaṭtilāsamupoṣaṇāt |
anena vidhinā bhūpa tiladātā na saṃśayaḥ || 51 ||
[Analyze grammar]

mucyate pātakaiḥ sarvairanāyāsena mānavaḥ |
dānaṃ ca vidhivatpātre sarvapātakanāśanam |
nānarthaḥ kaścinnāyāsaḥ śarīre nṛpasattama || 52 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 42

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: