Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 28 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
atrāpyudāharaṃtīmamitihāsaṃ purātanam |
purāṇaṃ paramaṃ puṇyaṃ sarvapāpaharaṃ śubham || 1 ||
[Analyze grammar]

kumāreṇa ca lokānāṃ namaskṛtya pitāmaham |
proktaṃ cedaṃ mamākhyānaṃ devarṣe brahmasūnunā || 2 ||
[Analyze grammar]

sanatkumāra uvāca |
gato'haṃ dharmarājānaṃ draṣṭuṃ saṃpūjito mudā |
śrutibhiḥ parayā bhaktyā tenokto'smi sukhāsane || 3 ||
[Analyze grammar]

mayā tatropaviṣṭena dṛṣṭaṃ kiṃcinmahādbhutam |
kāṃcanena vimānena vaiḍūryakṛtavedinā || 4 ||
[Analyze grammar]

maṇimuktavicitreṇa kiṃkiṇījālaśobhinā |
āgataṃ puruṣaṃ tatra āsanāddevasattama || 5 ||
[Analyze grammar]

sasaṃbhramaṃ samutthāya dṛṣṭvā dharmaḥ svayaṃ vibhuḥ |
gṛhītvā dakṣiṇe pāṇau pūjito'rgheṇa vai tataḥ || 6 ||
[Analyze grammar]

śirasyāghrāya deveśaḥ puraḥ sthāpya tataḥ param |
pūjayitvā tu taṃ dharma idaṃ vākyamuvāca ha || 7 ||
[Analyze grammar]

susvāgataṃ dharmadarśinprīto'smi darśanāttava |
samīpe mama tiṣṭhasva kiṃcijjñānaṃ vadasva me || 8 ||
[Analyze grammar]

punaryāsyasi tatsthānaṃ yatra brahmā vyavasthitaḥ |
ityukte ca tataścānyo vimānavaramāsthitaḥ || 9 ||
[Analyze grammar]

āgataḥ puruṣo devo yatra tiṣṭhati dharmarāṭ |
sa pūjito vimānasthaḥ praśrayāvanatena ca || 10 ||
[Analyze grammar]

sāmapūrvaṃ tathoktvā tu yathāpūrvaṃ naraḥ svayam |
kimanena kṛtaṃ karma yasya tuṣṭo bhavānbhṛśam || 11 ||
[Analyze grammar]

atra me kautukaṃ jātaṃ kṛtā hi svayameva tu |
yadasya bhavatā pūjā savismayamanaṃtaram || 12 ||
[Analyze grammar]

tathaivāsya kṛtā pūjā dvitīyasya narasya tu |
mene'haṃ śubhakarmāṇau vimānaṃ varasattamau || 13 ||
[Analyze grammar]

yastvamābhyāṃ svayaṃ pūjāṃ kuruṣe dharmakāraṇāt |
brahmāviṣṇuśivādyaistu pūjyase tvaṃ sadāniśam || 14 ||
[Analyze grammar]

yasyedṛkparamaṃ puṇyaṃ kimetau karma cakratuḥ |
kathyatāṃ mama sarvajña phalaṃ divyamavāpatuḥ || 15 ||
[Analyze grammar]

tacchrutvā sa tu māṃ prāha śṛṇu karmānayoḥ kṛtam |
yatkṛtvārhamihāyātau tacchṛṇuṣva mahāmate || 16 ||
[Analyze grammar]

dharma uvāca |
vaidiśaṃ nāma nagaraṃ pṛthivyāmasti viśrutam |
tatrābhūtpṛthivīpālo dharāpāla iti śrutaḥ || 17 ||
[Analyze grammar]

kasminkāle purā devī śaśāpa svagaṇaṃ krudhā |
madṛtena parā nārī bhartturyanme niveśitā || 18 ||
[Analyze grammar]

tasmāddvādaśavarṣāṇi jaṃbukastvaṃ bhaviṣyasi |
ityuktaḥ sa ca babhrāma jaṃbuko medinītalam || 19 ||
[Analyze grammar]

vetasī vetravatyostu saṃgame lokaviśrute |
śāpāṃto bhavitā putra ityuktaṃ girikanyayā || 20 ||
[Analyze grammar]

tatra cānaśanaṃ kṛtvā kṣetre prāṇāṃstato'tyajat |
divyarūpavapurbhūtvā jagāma viṣṇusannidhau || 21 ||
[Analyze grammar]

tatrāścaryaṃ mahaddṛṣṭvā dharāpālo mahīpatiḥ |
viṣṇorāyatanaṃ kṛtvā kṣetre prāṇaṃstato'tyajat || 22 ||
[Analyze grammar]

divyarūpavapurbhūtvā sthāpayāmāsa taṃ prabhum |
tasminpure narānsarvā sanniyojyāsya vīkṣaṇe || 23 ||
[Analyze grammar]

śubhamāyatanaṃ viṣṇostasmingrāme sadā janaiḥ |
pūrṇaṃ tu brāhmaṇādīnāṃ pūjayitvā kadaṃbakam || 24 ||
[Analyze grammar]

itihāsapurāṇajñaṃ vācakaṃ tu viśeṣataḥ |
pūjayitvā dvijaśreṣṭhaṃ vidyāśreṣṭhaṃ mahāmatiḥ || 25 ||
[Analyze grammar]

pustakaṃ cāpi saṃpūjya gaṃdhapuṣpādibhiḥ kramāt |
tatastamāha rājāsau vācakaṃ vinayānvitaḥ || 26 ||
[Analyze grammar]

etadāyatanaṃ viṣṇoḥ kāritaṃ ca tavāgrataḥ |
cāturvarṇyamidaṃ cāpi śrotukāmaṃ kadaṃbakam || 27 ||
[Analyze grammar]

tiṣṭhatīha dvijaśreṣṭha kuru pustakavācanam |
yāvatsaṃvatsaraṃ vipra gṛhya vṛttiṃ tvanuttamām || 28 ||
[Analyze grammar]

svarṇaniṣkaśataṃ cātra tato dāsye tathāparam |
pūrṇe varṣe dvijaśreṣṭha śreyo'tha mahamātmanaḥ || 29 ||
[Analyze grammar]

evaṃ pravartitaṃ tatra puṇyaṃ pustakavācanam |
varṣasaṃgatamātre tu tathā ca munisattama || 30 ||
[Analyze grammar]

athāyuṣaḥ kṣayāccāyaṃ kāladharmamupeyivān |
mayā cāsya vimānaṃ hi viṣṇunā preritaṃ divaḥ || 31 ||
[Analyze grammar]

ityeṣā karmaṇāṃ vyuṣṭiḥ puṇyamākhyānasaṃjñakam |
śrutaṃ pādmaṃ mahatpuṇyaṃ pavitraṃ pāpanāśanam || 32 ||
[Analyze grammar]

gaṃdhapuṣpopahāraistu na tuṣṭirjāyate tathā |
devānāmiha sarveṣāṃ purāṇaśravaṇādyathā || 33 ||
[Analyze grammar]

svarṇaratnādivastūnāṃ vastrāṇāṃ cāpi kṛtsnaśaḥ |
grāmāṇāṃ nagarāṇāṃ ca dānāttuṣṭirbhavennahi || 34 ||
[Analyze grammar]

yathā syāddharmaśravaṇātprītiḥ sarvadivaukasām |
itihāsapurāṇānāṃ śravaṇe munisattama || 35 ||
[Analyze grammar]

tathā syānme mahāprītiḥ sādhye sarvārthakāmike |
kanyādāne mahāprītirmama syānmunisattama || 36 ||
[Analyze grammar]

na tathā rocate sā ca yathā pustakavācanāt |
atha kiṃ bahunoktena nānyatprītikaraṃ mama || 37 ||
[Analyze grammar]

puṇyākhyānamṛte vipra guhyametatprakīrtitam |
yaścāyamaparo vipra ihāyāto narottamaḥ || 38 ||
[Analyze grammar]

saṃgatyānugataścāyaṃ dharmaśravaṇamuttamam |
śrutvā bhaktirabhūdasya śraddhayā paramātmanaḥ || 39 ||
[Analyze grammar]

kṛtvā pradakṣiṇaṃ tasya vācakasya mahātmanaḥ |
eṣa vipro muniśreṣṭha dadau svarṇasya māṣakam || 40 ||
[Analyze grammar]

nānyaddānaṃ kadā cakre lobhāviṣṭena cetasā |
pātradānātphalaprāptistvasya jātā na saṃśayaḥ || 41 ||
[Analyze grammar]

ityetatkathitaṃ karma ābhyāṃ caiva mahāmune || 42 ||
[Analyze grammar]

mahādeva uvāca |
etatpuṇyasya māhātmyaṃ ye śṛṇvaṃti manīṣiṇaḥ |
na teṣāṃ durgatiḥ kaccijjanmajanmani jāyate || 43 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ uttarakhaṇḍe umāpatināradasaṃvāde śāstravyākhyāmahimānāmā |
ṣṭāviṃśo'dhyāyaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 28

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: