Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

mahādeva uvāca |
gāṃgaṃ vakṣyāmi māhātmyaṃ yathoktaṃ munisattama |
yasya śravaṇamātreṇa aghaṃ naśyati tatkṣaṇāt || 1 ||
[Analyze grammar]

gaṃgāgaṃgeti yobrūyādyojanānāṃ śatairapi |
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati || 2 ||
[Analyze grammar]

caraṇābjasamudbhūtā gaṃgā nāmeti viśrutā |
pāpānāṃ sthūlarāśīnāṃ nāśinī ceti nārada || 3 ||
[Analyze grammar]

narmadā sarayūścaiva tathā vetravatī nadī |
tāpī payoṣṇī caṃdrā ca vipāśā karmanāśinīm || 4 ||
[Analyze grammar]

puṣyā pūrṇā tathā dīpā vidīpā sūryatejasā |
sahasravṛṣadānāttu yatphalaṃ labhate dhruvam || 5 ||
[Analyze grammar]

tatphalaṃ samavāpnoti gaṃgādarśanataḥ kṣaṇāt |
iyaṃ gaṃgā mahāpuṇyā brahmaghnānāṃ viśeṣataḥ || 6 ||
[Analyze grammar]

teṣāṃ nirayayuktānāṃ gaṃgā pāpaprahāriṇī |
caṃdra sūryoparāge ca yatphalaṃ vidyate'nagha || 7 ||
[Analyze grammar]

tatphalaṃ samavāpnoti gaṃgādarśanamātrataḥ |
yathā sūryodaye tāta tamo gacchati dūrataḥ || 8 ||
[Analyze grammar]

tathā gaṃgāprabhāvena vilayaṃ yāti pātakam |
mānyeyaṃ sarvadā loke pavitrā pāpanāśinī || 9 ||
[Analyze grammar]

kalyāṇarūpā satataṃ viṣṇunā nirmitā purā |
divyarūpā tu jananī dīnānāṃ pāvanī smṛtā || 10 ||
[Analyze grammar]

devānāṃ ca yathā viṣṇustathā gaṃgottamā nadī |
ye kurvaṃti narāḥ snānaṃ māghamāse niraṃtaram || 11 ||
[Analyze grammar]

na teṣāṃ vidyate duḥkhaṃ kalpānāṃ ca śatatrayam |
yatra gaṃgā ca yamunā yatra caiva sarasvatī |
tatra snātvā ca pītvā ca muktibhāgī na saṃśayaḥ || 12 ||
[Analyze grammar]

mahādeva uvāca |
tvadvārtāṃ priyato bravīmi yadahaṃ sā stustutiste prabho yadbhuṃje tava tannivedanamatho yadyāmi sā preṣyatā |
yacchāṃtaḥ svapimi tvadaṃghriyugale daṃḍapraṇāmo'stu naḥ |
svāminyacca karomi tena sa bhavānviśveśvaraḥ prīyatām || 13 ||
[Analyze grammar]

dṛṣṭena vaṃditenāpi spṛṣṭena ca dhṛtena ke |
narā yena vimucyaṃte tadetad yāmunaṃ jalam || 14 ||
[Analyze grammar]

tāvad bhramaṃti bhuvane manujā bhavottha dāridyra roga maraṇa vyasanābhibhūtāḥ |
yāvajjalaṃ tava mahānadi nīlanīlaṃ paśyaṃti no dadhati mūrdhasu sūryaputri || 15 ||
[Analyze grammar]

yatsaṃsmṛtiḥ sapadi kṛṃtati duṣkṛtaughaṃ pāpāvalīṃ jayati yojana lakṣato'pi |
yannāma nāma jagaduccaritaṃ punāti diṣṭyā hi sā pathidṛśo bhavitādya gaṃgā || 16 ||
[Analyze grammar]

ālokotkaṃṭhitena pramudita manasā vartma yasyāḥ prayātaṃ sadyasminkṛtyametāmatha prathama kṛtī jajñivānsvargasiṃdhum |
snānaṃ saṃdhyā nivāpaḥ sura yajanamapi śrāddha viprāśanādyaṃ sarvaṃ saṃpūrṇametatbhavati bhagavataḥ prītidaṃ nāticitram || 17 ||
[Analyze grammar]

devībhūta paraṃ brahma paramānaṃdadāyinī |
arghaṃ gṛhāṇa me gaṃge pāpaṃ hara namostute || 18 ||
[Analyze grammar]

sākṣāddharma dravaughaṃ muraripu caraṇāṃbhoja pīyūṣasāraṃ |
duḥkhasyābdhestaritraṃ suramanujanutaṃ svargasopāna mārgam |
sarvāṃhohāri vāri pravara guṇagaṇaṃbhāsi yā saṃvahaṃtī |
tasyai bhāgīrathi śrīmati muditamanā devi kurve namaste || 19 ||
[Analyze grammar]

svaḥsiṃdho duritābdhimagna janatā saṃtāraṇi prollasatkallolā |
malakāṃtināśitatamastome jagatpāvani |
gaṃge devi punīhi duṣkṛtabhayakrāṃtaṃ kṛpābhājanaṃ mātarmāṃ śaraṇāgataṃ śaraṇade rakṣāthabhobhīṣitam || 20 ||
[Analyze grammar]

haṃ ho mānasa kaṃpase kimu sakhe trastobhayānnārakātkiṃ te |
bhītiriti śrutirduritakṛtsaṃjāyate nārakī |
mābhaiṣīḥ śṛṇu me gatiṃ yadi mayā pāpācala |
sparddhinī prāptā te nirayaṃ kathaḥ kimaparaṃ kiṃ me na dharmaṃ dhanam || 21 ||
[Analyze grammar]

sarveśādi praśaṃsā mudamanubhavanaṃ majjanaṃ yatra coktaṃ svarnāryovīkṣyahṛṣṭā |
vibudha surapatiḥ prāptisaṃbhāvanena |
nīre śrījahnu kanyeyam aniyamaratāḥ snāṃti ye tāvakīne |
devatvaṃ te labhaṃte sphuṭam aśubhakṛtopyatra vedāḥ pramāṇam || 22 ||
[Analyze grammar]

buddhe sadbuddhirevaṃ bhavatu tava sakhe mānasa svastite 'stu |
āstāṃ pādau padasthau satatamiha yuvāṃ sādhu dṛṣṭī ca dṛṣṭī |
vāṇi prāṇapriyedhi prakaṭa guṇa vapuḥ prāpnuhi prāṇi puṣṭiṃ yasmātsarvairbhavadbhiḥ |
sukhamatulamahaṃ prāpnuvaṃ tīrthapuṇyam || 23 ||
[Analyze grammar]

śrījāhnavī ravisutā parameṣṭhiputrī siṃdhutrayābharaṇatīrthavara prayāga |
sarveśa māmanugṛhāṇa nayasva cordhvamaṃtastamo daśavidhaṃ dalaya svadhāmnā || 24 ||
[Analyze grammar]

vāgīśa viṣṇvīśa puraṃdarādyāḥ pāpapraṇāśāya vidāṃvido'pi |
bhajaṃti yattīramanīlanīlaṃ satīrtharājo jayati prayāgaḥ || 25 ||
[Analyze grammar]

kaliṃdajā saṃgama vāpyayatra pratyaggatā svargadhunīdhunoti |
adhyātma tāpatritayaṃ janasya sa tīrtharājo jayati prayāgaḥ || 26 ||
[Analyze grammar]

śyāmo vaṭaḥ śyāmaguṇovṛṇoti svacchāyayā śyāmala yājanānām |
śyāmaśramaṃ kṛṃtati yatradṛṣṭaḥ sa tīrtharājo jayati prayāgaḥ || 27 ||
[Analyze grammar]

brahmādayopyātmakṛtiṃ vihāya bhajaṃti puṇyātmaka bhāgadheyam |
yatrojjhitādaṃḍadharaḥ svadaṃḍaṃ sa tīrtharājo jayati prayāgaḥ || 28 ||
[Analyze grammar]

yatsevayā deva nṛdevatādi devarṣayaḥ pratyahamāmanaṃti |
svargaṃ ca sarvottama bhūmirājyaṃ sa tīrtharājo jayati prayāgaḥ || 29 ||
[Analyze grammar]

enāṃsi haṃtīti prasiddhavārtā nāma pratāpena dṛśo bhavaṃti |
yasya trilokīṃ pratatāpa gobhiḥ sa tīrtharājo jayati prayāgaḥ || 30 ||
[Analyze grammar]

dhatte 'bhitaścāmara cārukāṃtiṃ sitāsite yatrasaridvareṇye |
ādyo vaṭaśchatramivātibhāti sa tīrtharājo jayati prayāgaḥ || 31 ||
[Analyze grammar]

brāhmīnaputrī tripathāstriveṇī samāgame sākṣatayāgamātrāt |
yatrāpnutānbrahmapadaṃ nayaṃti sa tīrtharājo jayati prayāgaḥ || 32 ||
[Analyze grammar]

keṣāṃcijjanmakoṭirvrajati suvacasāṃ yāmiyāmīti yasminkeṣāṃ |
citprepsatāṃ yaṃ niyatamatiyated varṣavṛṃdaṃ variṣṭham |
yatprāptaṃ bhāgyalakṣairbhavati bhavati no vāsa vācāmavācyo |
diṣṭyā veṇī viśiṣṭo bhavati dṛgatithiḥ kaṃ prayāga prayāgaḥ || 33 ||
[Analyze grammar]

lokānāmakṣamāṇāṃ makhakṛtiṣu kalau svargakāmairjaya stutyādi stotrairvacobhiḥ |
kathamamarapada prāpti ciṃtāturāṇām |
agniṣṭomāśvamedha pramukha makhaphalaṃ samyagālocyasāṃgaṃ |
brahmādyaistīrtharājo 'bhimatada upadiṣṭo 'yameva prayāgaḥ || 34 ||
[Analyze grammar]

mayā pramādāturatādi doṣataḥ saṃdhyā vidhirno samupāsito'bhūt |
cedatra saṃdhyāṃ carate prasādataḥ saṃdhyāstu pūrṇā 'khilajanmano'pi me || 35 ||
[Analyze grammar]

anyatrāpi pragarjanmahimani tapasi premabhirviprakṛṣṭairdhyātaḥ |
saṃkīrtito yo'bhimata pada vidhātāniśaṃ nirvyapekṣaṃm |
śrīmatpāṃśuṃ triveṇīparivṛḍham atulaṃ tīrtharājaṃ prayāgaṃ golaṃkāraprakāśaṃ svayamamaravaraṃ cetanaṃ taṃ namāmi || 36 ||
[Analyze grammar]

asmābhiḥ sutaponvatapta kimaho ejyaṃta kiṃvādhvarāḥ |
pātre dānamadāyi kiṃ bahuvidhaṃ kiṃ vā surāścārcitāḥ |
kiṃ sattīrthamasevi kiṃ dvijakulaṃ pūjādibhiḥ satkṛtaṃ yena prāpi sadā |
śivasya śivadā sā rājadhānī svayam || 37 ||
[Analyze grammar]

bhāgyairme'dhigatā hyanekajanuṣāṃ sarvāghavidhvaṃsinī |
sarvāścaryamayī śivapurī saṃsārasiṃdhostarī |
labdhaṃ sajjanuṣaḥ phalaṃ kulamalaṃ cakre pavitrīkṛtaḥ |
svātmā cāpyakhilaṃ kṛtaṃ kimaparaṃ sarvopariṣṭātsthitam || 38 ||
[Analyze grammar]

jīvannaraḥ paśyati bhadra lakṣamevaṃ vadaṃtīti mṛṣā na yasmāt |
tasmānmayā vai vapuṣe dṛśe na prāptāpi kāśī kṣaṇabhaṃgureṇa || 39 ||
[Analyze grammar]

kāśyāṃ vidhātumamarairapi divyabhūmau sattīrtha liṃgagaṇanārcanatā na śakyā |
yānīha gupta vivṛtāni purātanāni siddhāni yojitakaraḥ praṇamāmi tebhyaḥ || 40 ||
[Analyze grammar]

kiṃ bhītyā duritavrajātkimu mudā puṇyairagaṇyaiḥ kṛtaiḥ |
kiṃ vidyābhyasanānmadena jaḍatādoṣādviṣādena kim |
kiṃ garveṇa dhanodayādadhanatātāpena kiṃ bhojanāḥ |
snātvā śrīmaṇikarṇikāpayasi cedviśveśvaro dṛśyate || 41 ||
[Analyze grammar]

alpasphīti nirāmayāpi tanutā pravyaktaśakyātmatā protsāhāḍhya balena |
kevalamanorāgadvitīyena yat |
aprāpyāpi manorathairaviṣayāsvapnapravṛtterapi prāptā sā |
pi gadādharasya nagarī sadyopavargapradā || 42 ||
[Analyze grammar]

manyenātmakṛtirnapūrvapuruṣaprāpterbalaṃ cātra yannāpīdaṃ svajana |
pramāṇamacalaṃ kiṃsvāpatāpādikam |
yāduṣprāpa gayāprayāgayamunā kāśīsuparvāgamātprāptistatra |
mahāphalo vijayate śrīśāradānugrahaḥ || 43 ||
[Analyze grammar]

yaḥ śrāddhasamaye dūrātsmṛto'pi pitṛmuktidaḥ |
taṃ gayāyāṃ sthitaṃ sākṣānnamāmi śrīgadādharam || 44 ||
[Analyze grammar]

paṃthānaṃ samatītya dustaramimaṃ dūrādavīyastaraṃkṣudra vyāghratarakṣukaṃṭakaphaṇipratyārthibhiḥ |
saṃkulam |
āgatya prathamavyayaṃ kṛpaṇavāgyācejjanaḥ |
karparīśrīmadvārigadādhara pratidinaṃ tvāṃ draṣṭumutkaṃṭhate || 45 ||
[Analyze grammar]

sarvātmannijadarśanena ca gayāśrāddhena vai devatāḥ |
prīṇanviśvamanīhavatkathamihaudāsīnyamālaṃbase |
kiṃ te sarvadanirdayatvamadhunā kiṃ vā prabhutvaṃ kaleḥ kiṃ vā satva |
nirīkṣaṇaṃ nṛṣu ciraṃ kiṃ vāsya sevāruciḥ || 46 ||
[Analyze grammar]

gadādhara mayā śrāddhaṃ saṃcīrṇaṃ tvatprasādataḥ |
anujānīhi māṃ deva gamanāya gṛhaṃ prati || 47 ||
[Analyze grammar]

caturṇāṃ devatānāṃ ca stotraṃ svargārthadāyakam |
śrāddhakāle paṭhennityaṃ snānakāle tu yaḥ paṭhet || 48 ||
[Analyze grammar]

sarvatīrthasamaṃ snānaṃ śravaṇātpaṭhanājjapāt |
prayāgasya ca gaṃgāyā yamunāyāḥ stuterdvija |
śravaṇena vinaśyaṃti doṣāścaiva tu karmajāḥ || 49 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatasahasrasaṃhitāyāṃ uttarakhaṇḍe umāpatināradasaṃvāde gaṃgāprayāgayamunāstutirnāmadvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 22

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: