Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
sagarasyātmajā vīrāḥ kathaṃ jātā mahābalāḥ |
vikrāṃtāḥ ṣaṣṭisāhasrā vijñāneśvara tadvada || 1 ||
[Analyze grammar]

śrīpārvatīpatiruvāca |
dve patnyau sagarasyāstāṃ tapasā dagdhakilbiṣe |
aurvastābhyāṃ varaṃ prādāttoṣito munisattamaḥ || 2 ||
[Analyze grammar]

ṣaṣṭiṃputrasahasrāṇi ekā vavre tarasvinām |
ekā vaṃśadharaṃ tvekaṃ yatheṣṭaṃ varaśālinī || 3 ||
[Analyze grammar]

tatraikā suṣuve tuṃbyāṃ putrānśūrānbahūnatha |
te tu sarve'pi dhātrībhirvarddhitāstu yathākramam || 4 ||
[Analyze grammar]

kapilānāṃ tu dugdhānāṃ teṣāṃ tatra mahātmanām || 5 ||
[Analyze grammar]

tenaiva dugdhayogena vavṛdhuste mahātmanaḥ |
ekaḥ paṃcajano nāma putro rājā babhūva ha || 6 ||
[Analyze grammar]

tataḥ paṃcajanasyāsīdaṃśumānnāma vīryavān |
dilīpastanayastasya putro yasya bhagīrathaḥ || 7 ||
[Analyze grammar]

yastu gaṃgāsaricchreṣṭhāmānayāmāsa suvrataḥ |
samudra mānayitvaināṃ duhitṛtvamakalpayat || 8 ||
[Analyze grammar]

nāradauvāca |
kathaṃ gaṃgā samānītā kiṃ tapastena vai kṛtam |
tatsarvaṃ me samācakṣva suvrato'si dayānidhe || 9 ||
[Analyze grammar]

mahādeva uvāca |
pūrvajānāṃ hitārthāya gato'sau haimake girau |
tatra gatvā tapastaptaṃ varṣāṇāmayutaṃ tadā || 10 ||
[Analyze grammar]

ādidevaḥ prasanno'bhūdyo'sau devo niraṃjanaḥ |
tena dattā iyaṃ gaṃgā ākāśātsamupasthitā || 11 ||
[Analyze grammar]

tatra viśveśvaro devo yatra tiṣṭhati nityaśaḥ |
gaṃgāṃ dṛṣṭvā'gatāṃ tena gṛhītā jāhnavī tadā || 12 ||
[Analyze grammar]

jaṭājūṭe ca saṃdhārya varṣāṇāmayutaṃ sthitam |
na niḥsṛtā tadā gaṃgā īśasyaiva prabhāvataḥ || 13 ||
[Analyze grammar]

vicāritaṃ tadā tena kva gatā mama mātṛkā |
sa dhyānena vicāryaivaṃ gṛhītā ceśvareṇa tu || 14 ||
[Analyze grammar]

tataḥ kailāsamagamatsa tu bhagīratho nṛpaḥ |
tatra gatvā muniśreṣṭha hyakarodulbaṇaṃ tapaḥ || 15 ||
[Analyze grammar]

ārādhitastadā tena dattavānahamāpagām |
ekaṃ keśaṃ parityajya dattā tripathagā tadā || 16 ||
[Analyze grammar]

sa gṛhītvā gato gaṃgāṃ pātāle yatra pūrvajāḥ |
alakanaṃdā tadā nāma gaṃgāyāḥ prathamaṃ smṛtam || 17 ||
[Analyze grammar]

haridvāre yadāyātā viṣṇupādodakī tadā |
tadeva tīrthaṃ pravaraṃ devānāmapi durllabham || 18 ||
[Analyze grammar]

tattīrthe ca naraḥ snātvā hariṃ dṛṣṭvā viśeṣataḥ |
pradakṣiṇaṃ ye kurvaṃti na caite duḥkhabhāginaḥ || 19 ||
[Analyze grammar]

brahmahatyādi pāpānāṃ rāśayaḥ saṃtyanekaśaḥ |
vilayaṃ yāṃti te sarve harerdarśanataḥ sadā || 20 ||
[Analyze grammar]

ekadā keśavasthāne haridvāre hyahaṃ gataḥ |
tasmāttīrthaprabhāvācca jāto'haṃ viṣṇurūpavān || 21 ||
[Analyze grammar]

ye gacchaṃti naraśreṣṭhāste vai yāṃti hyanāmayam |
caturbhujāstu te lokāḥ narā nāryaśca sarvaśaḥ || 22 ||
[Analyze grammar]

vaikuṃṭhaṃ yāṃti te sarve harerdarśanamātrataḥ |
mamāpyadhika tīrthaṃ tu haridvāraṃ suśobhanam || 23 ||
[Analyze grammar]

tīrthānāṃ pravaraṃ tīrthaṃ caturvargapradāyakam |
kalau dharmakaraṃ puṃsāṃ mokṣadaṃ cārthadaṃ tathā || 24 ||
[Analyze grammar]

yatra gaṃgā mahāramyā nityaṃ vahati nirmalā |
etatkathānakaṃ puṇyaṃ haridvārākhyamuttamam || 25 ||
[Analyze grammar]

uktaṃ ca śṛṇvatāṃ puṃsāṃ phalaṃ bhavati śāśvatam |
aśvamedhe kṛte yāge gosahasre tathaiva ca || 26 ||
[Analyze grammar]

tatpuṇyaṃ labhate vidvānharerdarśanamātrataḥ |
gohaṃtā brahmahā caiva ye cānye pitṛghātakāḥ || 27 ||
[Analyze grammar]

evaṃvidhāni pāpāni bahūnyapi ca vai dvija |
vilayaṃ yāṃti sarvāṇi harerdarśanamātrataḥ || 28 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatasahasrasaṃhitāyāṃ uttarakhaṇḍe umāpati nārada saṃvādeharidvāra māhātmye gaṃgotpattipūrvakaṃ haridvāramāhātmyaṃ nāma |
ekaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 21

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: