Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīmahādevauvāca |
haridvāraṃ mahāpuṇyaṃ śṛṇu devarṣisattama |
yatra gaṃgā vahatyeva tatroktaṃ tīrthamuttamam || 1 ||
[Analyze grammar]

yatra devā vasaṃtīha ṛṣayo manavastathā |
yatra devaḥ svayaṃ sākṣātkeśavo nityamāśritaḥ || 2 ||
[Analyze grammar]

purā pūrvaṃ tu bho vatsa tīrthaṃ jātaṃ mahattadā |
yasya darśanamātreṇa dūrato yāti pātakam || 3 ||
[Analyze grammar]

yatra gaṃgā mahāramyā jātā puṇya viśeṣataḥ |
viṣṇupādodakī jātā taccaraṇasparśanāttataḥ || 4 ||
[Analyze grammar]

bhagīrathena bho vidvannānītā tatra mārgataḥ |
uddhāraḥ pūrvajānāṃ tu kṛtastena mahātmanā || 5 ||
[Analyze grammar]

nāradauvāca |
ko'yaṃ deva samākhyāto bhagīratha mahātapāḥ |
yena tīrthaṃ samānītaṃ lokānāṃ hitakāraṇāt || 6 ||
[Analyze grammar]

gaṃgātīrthaṃ mahatpuṇyaṃ sarvapāpapraṇāśanam |
lokāḥ sarve vadaṃtyevametattīrthottamottamam || 7 ||
[Analyze grammar]

gaṃgāgaṃgeti yo brūyādyojanānāṃ śatairapi |
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati || 8 ||
[Analyze grammar]

kathaṃ tena samānītā kiṃ kāryaṃ vada suvrata |
mahādeva uvāca |
yena gaṃgā yathānītā gaṃgādvāre'tiśobhane || 9 ||
[Analyze grammar]

tatsarvaṃ saṃpravakṣyāmi kramānukramayogataḥ |
pūrvamāsīddhariścaṃdrastrailokye satyapālakaḥ || 10 ||
[Analyze grammar]

rohitastasyaputro'bhūdeko viṣṇuparāyaṇaḥ |
tasyāpi ca vṛkaḥ putro dharmiṣṭhaḥ satpathisthitaḥ || 11 ||
[Analyze grammar]

tasya putraḥ subāhuśca jātosminvai kule tadā |
tasya putro garo nāma nātyaṃtaṃ dhārmiko'bhavat || 12 ||
[Analyze grammar]

kadācitkālayogena duḥkhī jāto'tra kāraṇāt |
rājā tu tatra deśena tarjito dharmakāraṇāt || 13 ||
[Analyze grammar]

svakuṭuṃbaṃ gṛhītvā tu gato'sau bhārgavāśrame |
rakṣito bhārgaveṇātha kṛpayā tatra vai tadā || 14 ||
[Analyze grammar]

tatra putro hyabhūttasya sagaro nāma vai dvija |
vavṛdhe cāśrame puṇye bhārgaveṇābhirakṣitaḥ || 15 ||
[Analyze grammar]

upavītādikaṃ sarvaṃ kṣatriyasya tadā kṛtam |
śastrāṇāṃ ca tathābhyāso vedānāṃ tu tathaiva ca || 16 ||
[Analyze grammar]

āgneyāstraṃ tato labdhvā bhārgavātsagaro nṛpaḥ |
jaghāna pṛthivīṃ gatvā tālajaṃghānsahaihayān || 17 ||
[Analyze grammar]

saśakān pāradāṃścaiva jaghāna sa mahātapāḥ |
nārada uvāca |
māhātmyaṃ sagarasyātha vada śaṃkara vistarāt || 18 ||
[Analyze grammar]

mahādeva uvāca |
sūryavaṃśī mahārājo vikhyātaḥ sa mahābalī |
garasya vyasane tāta hṛtaṃ rājyamabhūtkila || 19 ||
[Analyze grammar]

haihayaistālajaṃghādyaiḥ śakaiḥ sārddhaṃ ca nārada |
yavanāḥ pāradāścaiva kāṃbojāḥ pahlavāstathā || 20 ||
[Analyze grammar]

ete paṃcagaṇā brahmanhaihayārthe parākramān |
hṛtarājyastato rājā sagaro'tha vanaṃ yayau || 21 ||
[Analyze grammar]

patnyācānugato duḥkhī sa vai prāṇānavāsṛjat |
tasya patnī tu kalyāṇī sagarbhā ca vratānvitā || 22 ||
[Analyze grammar]

sapatnyā bhārgavastasya vṛtaḥ pūrvaṃ sutepsayā |
sā tu bhartṛcitāṃ kṛtvā vane taṃ praruroda ha || 23 ||
[Analyze grammar]

aurvastāṃ vārayitvā ca garapatnīṃ tu nārada |
nyavedayata tatputraṃ dharmiṣṭhaṃ sātvikaṃ priyam || 24 ||
[Analyze grammar]

nivedite tato bāle maraṇātsā nyavarttata |
tato māsadvaye jāte vavarddhaurvasya cāśrame || 25 ||
[Analyze grammar]

jātakarmādiyogaśca aurveṇa ca tathā kṛtaḥ |
upavītādikaṃ sarvaṃ jātaṃ tatra mahāmuneḥ || 26 ||
[Analyze grammar]

tatra vedādikaṃ sarvaṃ paṭhitaṃ caurvayogataḥ |
adhyāpya vedaśāstrāṇi tato'straṃ pratyapādayat || 27 ||
[Analyze grammar]

āgneyaṃ taṃ mahābhāga amarairapi duḥsaham |
sa tenāsubalenājau balena ca samanvitaḥ || 28 ||
[Analyze grammar]

haihayānvai jaghānāśu saṃkruddhaḥ svabalena ca |
ājahāra ca lokeṣu sa ca kīrtimavāpa saḥ || 29 ||
[Analyze grammar]

tataḥ śakāḥ sayavanāḥ kāṃbojāḥ pallavāstathā |
hanyamānāstadā te tu vasiṣṭhaṃ śaraṇaṃ yayuḥ || 30 ||
[Analyze grammar]

vasiṣṭho'pi ca tānkṛtvā samayena mahādyutiḥ |
sagaraṃ vārayāmāsa teṣāṃ dattvā'bhayaṃ nṛpaḥ || 31 ||
[Analyze grammar]

sagaraḥ svāṃ pratijñāṃtu gurorvākyaṃ niśamya ca |
dharmairjaghāna tāṃścaiṣāṃ vikṛtatvaṃ cakāra ha || 32 ||
[Analyze grammar]

arddhaṃśakanāṃśiraso muṃḍaṃ kṛtvā visarjayat |
yavanānāṃ śiraḥ sarvaṃ kāṃbojānāṃ tathaiva ca || 33 ||
[Analyze grammar]

pāradā muṃḍakeśāśca pallvāḥ śmaśrurakṣakāḥ |
evaṃ vijitya sarvānvai kṛtavāndharmasaṃgraham || 34 ||
[Analyze grammar]

sarvadharmajayī rājā vijityemāṃ vasuṃdharām |
āśu saṃskārayāmāsa vājimedhāya pārthivaḥ || 35 ||
[Analyze grammar]

tasya cārayataḥso'śvaḥ samudre pūrvadakṣiṇe |
velā samīpe'pahṛto bhūmiṃ caiva praveśitaḥ || 36 ||
[Analyze grammar]

sa taṃ deśaṃ tadā putraiḥ khānayāmāsa sarvataḥ |
nāśvaṃ prāpustadātevai khanyamāne mahārṇave || 37 ||
[Analyze grammar]

tatraikamādipuruṣaṃ dadṛśuste tvarānvitāḥ |
tamādipuruṣaṃ devaṃ kapilaṃ jagatāṃ prabhum || 38 ||
[Analyze grammar]

tasya cakṣuḥ samutpanna vahninā pratibudhyataḥ |
dagdhāḥ ṣaṣṭi sahasrāṇi catvāraste'vaśeṣitāḥ || 39 ||
[Analyze grammar]

hṛṣīketuḥ suketuśca tathā dharmarathoparaḥ |
śūraḥ paṃcajanaścaiva tasya vaṃśakarā dvija || 40 ||
[Analyze grammar]

prādācca tasmai bhagavānhariḥ paṃcavarānsvayam |
vaṃśaṃ mokṣaṃ sukīrtiñca samudraṃ tanayaṃ vibhuḥ || 41 ||
[Analyze grammar]

sāgaratvaṃ ca lebhetha karmaṇā tena tasya vai |
tamāśvamedhikaṃ so'śvaṃ samudrādupalabdhavān |
ājahārāśvamedhānāṃ śataṃ sa ca mahāyaśāḥ || 42 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ |
uttarakhaṇḍe viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 20

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: