Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
atha jālaṃdharo dūtavacaḥ śrutvā pratāpavān |
sarvasainyaṃ samāhūya prayāṇamakarottadā |
tatastataḥ sametānāṃ sainyānāṃ śrūyate dhvaniḥ || 1 ||
[Analyze grammar]

sastrīnmandarakaṃdareṣu śayitānutthāpayankinnarān |
merormaṃdarakaṃdare pratiravānutthāpayanvāraṇān |
sihānāṃ ca tatīrvyamuṃcata puraḥpaṃthānamevaṃvidhastrai |
lokyaṃ badhirīcakāra mahataḥ sainyasya kolāhalaḥ || 2 ||
[Analyze grammar]

tato duṃdubhinādo'bhūtpīṭhe jālaṃdhare nṛpa |
tanninādena śūrāṇāṃ priyeṇa mahatā tadā || 3 ||
[Analyze grammar]

kaṃpaṃti girayastuṃgāḥ prāsādā vicalaṃti ca |
saptasāgaragarbhebhyo niḥsṛtā daityadānavāḥ || 4 ||
[Analyze grammar]

sannaddhāścātigarjaṃti nānāvāhanasaṃyutāḥ |
heṣā yayau mahānādā vājināṃ bāhyataḥ puraḥ || 5 ||
[Analyze grammar]

rathāṃgenātha saṃhṛṣṭā dharāṃ saṃcalate'thavā |
cālitairgajayūthaiśca pṛthvī ruddhā sakānanā || 6 ||
[Analyze grammar]

jālaṃdhareritairbhīmairayutaiḥ syaṃdanasthitaiḥ |
aśvārbudasahasre dve arbudaṃ daṃtināmapi || 7 ||
[Analyze grammar]

rarāja sainyalakṣaikaṃ rathināṃ sapatākinām |
parārddhanavatiḥ koṭyaḥ dṛśyaṃte mukhyanāyakāḥ |
nirjagāma mahāsainyaṃ chatraiḥ saṃchādya bhāskaram || 8 ||
[Analyze grammar]

āsītpiṃjarapāṃḍupaṃkajavanaṃ śvetātapatraiḥ kvacit |
māyūrātapavāraṇaiḥ kvacidabhūtadunnīlanīlotpalam |
unmeghaṃ kvacidūrdhvadhūlipaṭalairyasya prayāṇe'bhavat |
sadvīci kvacidaṃbaraṃ sara ivotsarpatpatākāpaṭaiḥ || 9 ||
[Analyze grammar]

gajavājīmayī bhūmirdhvajacchatramayaṃ nabhaḥ |
dikcakraṃ cāmaramayaṃ daityasainye prasarpati || 10 ||
[Analyze grammar]

tato jālaṃdharo daityaḥ prayāṇāya samutsukaḥ |
skaṃdhe cāropayanśaktiṃ nānāratnavibhūṣitām || 11 ||
[Analyze grammar]

ājagāma mahāviṣṇuṃ praṣṭuṃ sāgaravāsinam |
abhivādya jagādātha hariṃ jālaṃdharastvidam || 12 ||
[Analyze grammar]

bhogārthāṃ kiṃ prayacchāmi tubhyaṃ bhāvuka kathyatām |
śrutvā nārāyaṇo vākyamabdhijasya mudānvitaḥ || 13 ||
[Analyze grammar]

uvāca kiṃ karomīti priyaṃ siṃdhusutepsitam |
ityuktaḥ sa prahṛṣṭo'tha hariṃ provāca satvaraḥ || 14 ||
[Analyze grammar]

yāmi yoddhuṃ raṇe'haṃ tvaṃ sukhī tiṣṭheha sāgare |
lakṣmyā dattākṣatastatra keśavenātha pūjitaḥ || 15 ||
[Analyze grammar]

sa nirgatya hareḥ sthānātsamudraṃ praṣṭumāgataḥ |
so'rṇavaṃ praṇipatyāha tāta yāsyāmi dūrataḥ || 16 ||
[Analyze grammar]

nīlakaṃṭhaṃ raṇe jetumanujñāṃ dātumarhasi |
putrasya vacanaṃ śrutvā yiyāsoḥ śaṃkaraṃ prati || 17 ||
[Analyze grammar]

siṃdhurājena so'pyuktaḥ putra taṃ tāpasaṃ tyaja |
bhuṃkṣva rājyaṃ mayā dattaṃ tāpasaṃ tyaja dūrataḥ || 18 ||
[Analyze grammar]

atyadbhutaḥ pratāpaste tvattulyo nāsti bhūmipaḥ |
svargādādhikyatāṃ nītaṃ tvayā vatsa dharātalam || 19 ||
[Analyze grammar]

tava rājyeva sumatī vaikuṃṭha iva rājate |
yo devo durjayo daityairānītaḥ saha saśriyā || 20 ||
[Analyze grammar]

mamāṃtikaṃ vatsa vasa śaṃkaraṃ bhikṣukaṃ tyaja |
evamukto hyarṇavena girijāṃ prati rāgavān || 21 ||
[Analyze grammar]

pitṛvākyamavijñāya āgatya svabhaṭānsvakān |
sajjībhūtaṃ tu yuddhāya vṛṃdā jālaṃdharaṃ jagau || 22 ||
[Analyze grammar]

vṛṃdovāca |
nātha yuddhaṃ na kartavyaṃ rājeṃdra kutsayoginā |
mano nivartyatāṃ paśya pravṛttaṃ pārvatīṃ prati || 23 ||
[Analyze grammar]

gaurīṃ tvaṃ vāṃchasi kasmātpārvatī kiṃ mamādhikā |
tapasvinī nirālaṃbā saṃsaktā sthāṇave sadā || 24 ||
[Analyze grammar]

sutānurāgiṇī vaṃdhyā tataḥ kṛtrimaputrikā |
vṛthāstutā nāradena tāṃ tyajasva bhajasva mām || 25 ||
[Analyze grammar]

iti vṛṃdāvacaḥ śrutvā pratyuvācārṇavātmajaḥ |
adṛṣṭvā pārvatīrūpaṃ macceto na nivartate || 26 ||
[Analyze grammar]

vṛṃde tvayā janapado rājadhānī prapālyatām |
smartavyo'haṃ sadā caṃḍi yadi māṃ haṃti śaṃkaraḥ || 27 ||
[Analyze grammar]

iti bhartṛvacaḥ śrutvā vṛṃdā hāsasamanvitā |
jagāma śibikārūḍhā pīṭhaṃ jālaṃdharaṃ tadā || 28 ||
[Analyze grammar]

nārada uvāca |
atha pratasthe kailāsaṃ siṃdhusūnurmahābalaḥ |
mahāpadmasahasrāṇāṃ ṣaṣṭyā sainyena saṃvṛtaḥ || 29 ||
[Analyze grammar]

atrāṃtare parityajya kailāṃsaṃ śaṃkaro gataḥ |
gaṇaputrapriyāyuktaḥ kailāsaṃ mānasottaram || 30 ||
[Analyze grammar]

jālaṃdharastataḥ prāptaḥ kailāsaṃ prathame'hani |
senāḥ saṃsthāpya kailāsa ālokanakutūhalī || 31 ||
[Analyze grammar]

divyakesaramaṃdārarajaḥpuṃja pariśritāḥ |
śītāṃbuśīkarāsāraiḥ prabhugnā vāṃti vāyavaḥ || 32 ||
[Analyze grammar]

yatra siddhāṃganā pīnastanottuṃgataraṃgiṇaḥ |
maṃdāramakaraṃdāḍhyāḥ suṃdarā vāṃti vāyavaḥ || 33 ||
[Analyze grammar]

yatrāśokarucisnigdhapādanyāsaṃ ca yoṣitām |
vilokya dānaveṃdrobhūnmanorathasamākulaḥ || 34 ||
[Analyze grammar]

prāpnuvaṃti surāḥ prītiṃ svabiṃbālokaharṣitāḥ |
yatra kinnarakāṃtānāṃ suratavyaṃjitaprabhāḥ || 35 ||
[Analyze grammar]

vibhāṃti sarvatastatra maṃdārāḥ śīrṇapallavāḥ |
yatra śaṃbhugaṇākrāṃtā nānāvelākuladrumāḥ || 36 ||
[Analyze grammar]

bhāṃti manmathabhūpāla yaśasā sudhṛtā iva |
yatra caṃdanakastūrī gaṃdhonmattālisaṃcayāḥ |
vibhāṃti dagdhakaṃdarppa nirvāṇāṃgārasannibhāḥ || 37 ||
[Analyze grammar]

yatrāṃganānāṃ sakalaṃ vilokya saurabhyamatyuttamakāṃtimitram |
manye pariṣvaktamanovinodā kastūrikā gāhati kālimānam || 38 ||
[Analyze grammar]

kvacitpravaragairikāsamasamullasat paṃkajaṃ lavaṃgadalasannibhāsanacalaccakoraṃ kvacit |
kvacidgirisarittaṭītaraṇivatsphuratkuṃḍalaṃ calanniculamaṃjarīvinayanamrabhṛṃgaṃ kvacit || 39 ||
[Analyze grammar]

kvaciddalitakokilākulitanūtnacūtāṃkuraṃ kuraṃgakulasevitaṃ prabalaśālimūlaṃ kvacit |
kvacitpravarasuṃdaraiḥ suravadhūpadaiḥ pāvanaṃ vanaṃ nayati vikriyāmiha mano munīnāmapi || 40 ||
[Analyze grammar]

evaṃguṇasamāyuktaṃ vilokya haramaṃdiram |
vicitraṃ cāpi kailāsaṃ sarvaratnasamāśrayam || 41 ||
[Analyze grammar]

atyaṃtavismito daityaḥ provāca bhṛgunaṃdanam |
kasmāttaṃ tāpasaṃ tāta pravadaṃti bhavādṛśāḥ || 42 ||
[Analyze grammar]

tādṛśī yasya sā bhāryā gṛhamīdṛṅmanoharam |
tatrādṛṣṭvāvadacchaṃbhuṃ haraḥ kutra gataḥ kave || 43 ||
[Analyze grammar]

kathaṃ mama bhayācceti pṛṣṭaḥ provāca bhārgavaḥ |
devaśaṃbhurmahāśailamagamyaṃ mānasottaram || 44 ||
[Analyze grammar]

yayau tatra mahādevo gaṃtuṃ cānyairna śakyate |
iti kāvyavacaḥ śrutvā prāha daityo mahābalaḥ || 45 ||
[Analyze grammar]

jālaṃdhara uvāca |
ahaṃ yāsyāmi deveśaṃ tvaṃ purā gaccha bhārgava |
ityuktvā prayayau tatra yatrāste śaṃkaraḥ svayam || 46 ||
[Analyze grammar]

apaśyattaṃ girivaraṃ siṃdhujo mānasottaram |
tasya ṣaṣṭisahasrāṇi yojanānāṃ samucchrayaḥ || 47 ||
[Analyze grammar]

sa śailo mānaso rājandaityasainyaiḥ samāvṛtaḥ |
bahavo daityarājānaḥ śailamāruruhurdrutam || 48 ||
[Analyze grammar]

chatrāṃdhakāraṃ paryāsītvādyanādena vepathuḥ |
sainyakolāhalasteṣāṃ pūrayāmāsa rodasī || 49 ||
[Analyze grammar]

nārada uvāca |
athaivamāgataṃ dṛṣṭvā daityasainyaṃ mahattadā |
atyucce sa gireḥ śṛṃge sthāpya gaurīṃ sakhīvṛtām || 50 ||
[Analyze grammar]

bhagavāṃśca gaṇaiḥ sarvaiḥ sannaddhairyuddhadurmadaiḥ |
triṃśanmahābjasāhasraiḥ pramathānāṃ vṛtaḥ śivaḥ || 51 ||
[Analyze grammar]

uvāca naṃdinaṃ śaṃbhurgaṇānāmadhipaṃ tvayā |
prahartavyo mahādaityo vīro jālaṃdharo raṇe || 52 ||
[Analyze grammar]

mahākālādibhiḥ śūrairyāhi tvaṃ parivāritaḥ |
tāvadājau tvayā tasmādyoddhavyamatipauruṣāt || 53 ||
[Analyze grammar]

yāvadyuddhe nārijayo mama vīra bhaviṣyati |
iti śaṃbhorvacaḥ śrutvā sa ca sārathimabravīt || 54 ||
[Analyze grammar]

kākatuṃḍarathaṃ me'dya samānaya mahāmate |
naṃdino vacanaṃ śrutvā sopi syaṃdanamāharat || 55 ||
[Analyze grammar]

dvātriṃśadaśvasaṃyuktaṃ cakraṣoḍaśasaṃyutam |
ṣaṣṭidhvajasamopetaṃ dvātriṃśadyojanāyutam || 56 ||
[Analyze grammar]

sarvaśastraiśca saṃpūrṇaṃ prāptaṃ sāṃgrāmikaṃ ratham |
naṃdinaścakrarakṣārthaṃ putrau skaṃdavināyakau || 57 ||
[Analyze grammar]

samādiṣṭau śaṃkareṇa sannaddhau tau svavāhanau |
gaṇaiḥ parivṛto naṃdī vāgbhiḥ saṃpūjya ceśvaram || 58 ||
[Analyze grammar]

naṃdī rathaṃ samāruhya niryayau dānavānprati |
virājate tasya mūrdhni chatraṃ dvādaśayojanam || 59 ||
[Analyze grammar]

yāvatsa niryayau naṃdī tāvatte dānavāḥ puraḥ |
śailopari samārūḍhā dānavā ghoradarśanāḥ || 60 ||
[Analyze grammar]

gaṇānāmāyudhaistīkṣṇaiḥ nihatāḥ patitā bhuvi |
hanyamānā gaṇairdaityāstatyajurdūrato girim || 61 ||
[Analyze grammar]

tato dhūmasamaṃ tasmādavaruhya śiloccayāt |
jaghnurdaityānśitaiḥ śastrairgaṇā rājanmahābalān || 62 ||
[Analyze grammar]

amarairācitaṃ dṛṣṭvā rurudhurdaityasainikāḥ |
tataḥ samabhavadyuddhaṃ gaṇānāṃ dānavaiḥ saha || 63 ||
[Analyze grammar]

śaravarṣamathātyugraṃ dānavānāṃ divaukasām |
tataḥ samastānmātaṃgāñjaghnuḥ śikhimukhā raṇe || 64 ||
[Analyze grammar]

rathānhayānpadātīṃśca kākatuṃḍā mahābalāḥ |
hatānāṃ daityasaṃghāṃnāṃ saṃgare bhṛśamāyinām || 65 ||
[Analyze grammar]

śirobhirgaganaṃ vyāptaṃ prahasadbhirbhayāvahaiḥ |
muktakeśāruṇamukhairbhīmadaṃṣṭrāvilocanaiḥ || 66 ||
[Analyze grammar]

siṃhaiḥ kabaṃdhajaṃghorukaṭipṛṣṭhanikṛṃtanaiḥ |
citā sarvatra vasudhā kabaṃdhairudhirāruṇaiḥ || 67 ||
[Analyze grammar]

tato virāvaḥ sumahānbabhūva daityeśvarāṇāṃ dhvajinīṣu dhāvatām |
śaṃbhorgaṇaiḥ pātitasainikānāṃ yathārṇavānāṃ nadatāṃ yugakṣaye || 68 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcāśatsahasrasaṃhitāyāmuttarakhaṃḍe nāradayudhiṣṭhira |
saṃvāde jālaṃdharopākhyāne daityasainyaparājayonāma ekādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 11

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: