Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 117 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
bhāradvājagṛhe bhuktvā rāmacaṃdraḥ prasannadhīḥ |
munīṃdra viṣṇusahito vānararkṣasamanvitaḥ || 1 ||
[Analyze grammar]

meghacchanne tathākāśe maṃdaṃ carati mārute |
tadvanābhyaṃtare kvāpi sudevagṛhamuttamam || 2 ||
[Analyze grammar]

aṣṭāpadastaṃbhayutaṃ hemapaṭṭikakalpitam |
maṇimauktikasaṃyuktaṃ rājataiḥ kalaśairyutam || 3 ||
[Analyze grammar]

pāṭīracaṃdrakastūrīkuṃkumaiḥ surabhīkṛtam |
karddamairjālakayutaṃ śakalopari saṃvṛti || 4 ||
[Analyze grammar]

caṃdrajotsnāgamaṃ sūryyā nirīkṣya madhyabhittikam |
gṛhāṃtarbhūtalaṃ kṛtsnaṃ caṃdrapuṣparasokṣitam || 5 ||
[Analyze grammar]

digudīcī tathā kṛtsnābhittikalpanavarjitā |
staṃbhestaṃbhe citrakārī svapādī parikalpitam || 6 ||
[Analyze grammar]

śatahastāṃgaṇaṃ tasya sphaṭikoparikalpitam |
gṛhāṃgaṇādhikacchāyaḥ pārijātamahīruhaḥ || 7 ||
[Analyze grammar]

kṛtsnaprāvṛtikaṃ tatra nibiḍaṃ kadalīvanam |
kadalīvanasaṃyuktaṃ ketakīvanasaṃvṛtam || 8 ||
[Analyze grammar]

mayūranādabahulaṃ maṃjukūjanmadhuvratam |
pārāvatagaṇadhvānaṃ nānopavanaśobhitam || 9 ||
[Analyze grammar]

prāsādaśatasaṃbādhaṃ mattakokilanāditam |
śākhālaṃbimahāratnaśobhitānekapādapam || 10 ||
[Analyze grammar]

kinnarīvanitāgītanādapūritadiṅmukham |
anekārāmasubhagaṃ gautamītaṭamuttamam || 11 ||
[Analyze grammar]

bhāradvājagṛhaṃ puṇyamanaṃtaguṇasevitam |
ratikaṃdarpasaṃkāśa dāsīdāsaśatānvitam || 12 ||
[Analyze grammar]

nānopakaraṇopetaṃ bhāradvājagṛhaṃ śubham |
tasya cāṃtargataḥ saudhastatrāṃtargṛhavāṭikāḥ || 13 ||
[Analyze grammar]

aṣṭau tanmadhyato hyekaṃ gṛhaṃ paramaśobhanam |
caturdikṣu mahādeva gṛhaprāsādaśobhitam || 14 ||
[Analyze grammar]

pratidevagṛhaṃ śyāmā tauryyatrikasuśobhitam |
svargasthitavarastrīṇāṃ viśrāmāyaiva kalpitam || 15 ||
[Analyze grammar]

bhāradvājagṛhādrāmo nirgatyāśeṣasaṃyutaḥ |
tasyaiva ca mahāgehaṃ vanamadhyagataṃ tvagāt || 16 ||
[Analyze grammar]

tadaṃtarācchāditakaṃbalaṃ tadā pṛthaksthavastrāsanasaṃyutaṃ ca |
siṃhāsanaṃ madhyagataṃ tathaikaṃ munyāsanānekagataṃ viveśa || 17 ||
[Analyze grammar]

paurāṇikasyānupamāsanāṃtaraṃ bhūpālaharyṛkṣavarāsanaṃ ca |
paurāṇikaṃ pūrvamathopaveśya tato vasiṣṭhaṃ munipuṃgavāṃśca || 18 ||
[Analyze grammar]

nārāyaṇaṃ bhūmipatīnkapīṃśca nīcāsanaṃ ca svayamāsasāda |
meghāvṛtaṃ vyomadiśaḥ prasannāḥ supuṣpamurvītalamuptabījam || 19 ||
[Analyze grammar]

tadaṃgaṇaṃ noṣṇamaho na śītalaṃ saṃtānapuṣpaṃ damapuṣpagaṃdhi |
śaṃbhuṃ vilokyātha vaco babhāṣe rāmaḥ kathāṃ kīrtaya śaṃkarasya || 20 ||
[Analyze grammar]

tṛptirna jātā munivaryya śṛṇvato māheśamākhyānamaghaughanāśanam |
cakāra kiṃ vā nanu gautamāśrame maheśvaro devagaṇādhisaṃvṛtaḥ || 21 ||
[Analyze grammar]

śiva uvāca |
mahāvipaṃcīmavalaṃbya niṣṭhitaḥ sa vāyusūnuḥ śivamanvapṛcchat |
nyāyārjitaireva hi pūjane vibhoḥ kīdṛgbhaveccānayajaiḥ phalaṃ vada || 22 ||
[Analyze grammar]

cauryyairatho kiṃ phalamarpitārpaṇe upāhṛtadravyasamarpaṇeṣu |
ekaikaśo me bhagavanvadeśa praśnottaraṃ kiṃ kathayāśu śaṃbho || 23 ||
[Analyze grammar]

atheśvaro vānaramābabhāṣe vadāmi sarvaṃ tava dhyānataḥ śṛṇu |
nyāyārjitaiḥ pūjya sadāśivaṃ tvajaṃ saṃprāpa caiśvaryamidaṃ hi gautamaḥ || 24 ||
[Analyze grammar]

purā dvijo maṃkaṇasūnurākathaḥ suśobhanāmāpa satīṃ dvijanmā |
draridra ekaḥ karuṇāsamanvitaḥ ṣaṣṭhāhabhojī pitṛvarjitaśca || 25 ||
[Analyze grammar]

upoṣya paṃcāhamathāpi bhoktuṃ pravṛtta evātha samāpatadyatiḥ |
yatirbabhāṣe madhuraṃ tadā kathaṃ māsopavāsī tava bhoktumāgataḥ || 26 ||
[Analyze grammar]

tiṣṭhāmi bhuṃje yadi cāsti te mune na me bubhukṣānyagṛhādvibhoktum |
ākatha uvāca |
na me bhujiḥ paṃcadinaṃ dvijeṃdra ṣaṣṭhe dine me bhujirāgataśca || 27 ||
[Analyze grammar]

tadā mayā kāryamaciṃtanīyaṃ prakṣālayāmyehi tavādya pādau |
omityatha kṣālitapādayugmaḥ sa bhojanaṃ kartumiyeṣa yogī || 28 ||
[Analyze grammar]

raṃbhādalāṃse bubhuje tadannaṃ vipācya saṃpāditamājyayuktam |
vanyaiḥ susaṃyuktamathādareṇa na kiṃciduccheṣitamannamasya || 29 ||
[Analyze grammar]

athākatho vīkṣya muniṃ sutuṣṭaṃ tutoṣa bhāryyāsahitastapasvī |
gato'tha bhuktvāpi yatiḥ sa cākathaḥ saṃtuṣṭacitto'tha japaṃ cakāra || 30 ||
[Analyze grammar]

kapotavṛttiṃ sa cakāra patnyā tapovitānāyasa sajjano muniḥ |
pīṭhe'tha kṛtvā tamumāpatiṃ śivaṃ liṃge samārādhya samanvitaṃ gaṇaiḥ || 31 ||
[Analyze grammar]

liṃgaṃ nidhāyātha nirīkṣamāṇo dadarśa cājñātakṛśākṛtiṃ dvijam |
digaṃbaraṃ pādavihīnametaṃ kāṇaṃ kuṇiṃ karṇavihīnakaṃ prabhum || 32 ||
[Analyze grammar]

sāmodgiraṃ taṃ bahuśāstrapāragaṃ gṛhaṃ samāyāṃtamatho dadarśa || 33 ||
[Analyze grammar]

athākatho bhāryāṃ suśobhanāmidamuvāca || 34 ||
[Analyze grammar]

ayaṃ hi vikṛtaveṣo brāhmaṇaḥ samāyāti || 35 ||
[Analyze grammar]

arddhaṃ deyametasmai bhojanaṃ rakṣārddhamannaṃ cāsminnapi dine gate ṣaṣṭhehni bhojanābhāvāttava jīvitaṃ na tiṣṭhatīti mama pratīyate kiṃ tu tvaṃ manyase vada || 36 ||
[Analyze grammar]

sā śobhanovāca |
āyurlalāṭe likhitaṃ nāṃtarā naśyati || 37 ||
[Analyze grammar]

ākatha āha |
yathā baddhāyuṣo'pi yajñasya vīrabhadreṇacchinnaṃ śira ajasrātmanaḥ kimuta nu yāṇāṃ pāpātmanāmiti tadenaṃ parihṛtya tvayā bhujyate yadi tvetasmai mayānnaṃ dīyate |
tavecchānusārato mama kartavyam || 38 ||
[Analyze grammar]

bhāryyā prāha kathamahaṃ bhokṣye tvayyabhukte mayā kiṃ pūrvaṃ bhuktamidamaparaṃ śṛṇu || 39 ||
[Analyze grammar]

annaṃ hi prāṇināṃ prāṇāḥ pratyakṣaṃ sarvadehinām |
tasmādannaprado yastu prāṇadaḥ sa nigadyate || 40 ||
[Analyze grammar]

annādbhūtāni jāyaṃte varddhaṃte tāni vai yataḥ |
tasmādannādhikaṃ kiṃcinnāsya dānaṃ mahāphalam || 41 ||
[Analyze grammar]

aśvatthacalapatrāgra līnatoyadravāstike |
jīvitena hi yo dadyāttasya janma nirarthakam || 42 ||
[Analyze grammar]

paralokasahāyo hi dharmo bhāryā na bāṃdhavāḥ |
bhāryyā vā pitarau putrā yāvadāyurna bāṃdhavāḥ || 43 ||
[Analyze grammar]

saṃpadvayaḥ suhṛdiha ihāmutra hi taṃ sthitam |
dharmaṃ dharmabhṛtāṃ śreṣṭhaṃ bhuṃkte cānye kimāvayoḥ || 44 ||
[Analyze grammar]

iti bhāryyāvacaḥ śrutvā ākathaḥ karuṇānidhiḥ |
aviśaṃkitamevāsmai dattavānannamūrjjitam |
ayaṃ sa śaṃkaro devo nānākaraṇamāgataḥ || 45 ||
[Analyze grammar]

iti niścitya manasā tasyāṃgaṃ pāpanāśanam || 46 ||
[Analyze grammar]

ājānupādaṃ prakṣālya parā jaṃghamataḥ param |
gulphaṃ ca tadadhastasya prakṣālyācāmaya ddvijam || 47 ||
[Analyze grammar]

athākatho'pi patsaṃdhiṃ gṛhāṃgaṇamupānayat |
unmucya pādasaṃdhiṃ sa niṣasādārpitāsane || 48 ||
[Analyze grammar]

samabhyarcyākathaḥ samyagbhojayāmāsa taṃ munim |
etasminnaṃtare kaścidunmatto gṛhamāgataḥ || 49 ||
[Analyze grammar]

pādasaṃdhimathādāya gṛhabāhyamupānayat |
athādahacca tadgehaṃ daṃpatī cāpyatāḍayat || 50 ||
[Analyze grammar]

ākathastāḍito vipro dahyamānaṃ gṛhaṃ tadā |
viveśa devamīśānamādātuṃ tūrṇameva vā || 51 ||
[Analyze grammar]

athādāya maheśānaṃ dagdhapūjaṃ dvijottamaḥ |
nirgatya ca tato dṛṣṭvā mukhasaṃtāpameva ca || 52 ||
[Analyze grammar]

dagdhapūjāṃ tiraskṛtya vīkṣya dagdhāṃgamapyuta |
bhāryāmuvāca dharmātmā yathāpūjā maheśituḥ || 53 ||
[Analyze grammar]

tathā mama samastāṃgaṃ karttavyamaviśaṃkitam |
vyaṃga uvāca |
paścādapi kṛtā pūjā saphalā te bhaviṣyati || 54 ||
[Analyze grammar]

yathānyadravyadahane tādṛśaṃ dīyate janaiḥ |
pūjāyā dahane tadvatpūjāsya kriyatāmiti || 55 ||
[Analyze grammar]

ākatha uvāca |
cauryeṇāpyarjitairdravyaiḥ pūjayā na hitaṃ bhavet |
na cānyāyārjjitairvipra śaṃbhoḥ pūjā śubhapradā || 56 ||
[Analyze grammar]

ityuktvā cākathastūrṇaṃ svāṃgaṃ dagdhumupākramat |
dagdhaṃ liṃgaṃ tadonmatto gṛhītvāṃtardadhe kṣaṇāt || 57 ||
[Analyze grammar]

atha vyaṃgo haro bhūtvā vārayāmāsa cākatham |
kimarthaṃ khidyate vipra varado'haṃ varaṃ vṛṇu || 58 ||
[Analyze grammar]

ākatho'pi vibhoḥ pāde bhaktiṃ vavre suniścalām |
sūta uvāca |
etāṃ śrutvā kathāṃ rāmaḥ prahṛṣṭo munibhirvṛtaḥ || 59 ||
[Analyze grammar]

bhāradvājaṃ namaskṛtya prayāṇājñāmayācata || 60 ||
[Analyze grammar]

atho bharadvājamuniḥ prasannaḥ śaṃbhuṃ vasiṣṭhaṃ munipuṃgavaṃ ca |
nārāyaṇaṃ carṣigaṇāṃśca natvā vyasarjayatte'pi yayuḥ praṇamya || 61 ||
[Analyze grammar]

naimiṣīyā ūcuḥ |
gatvāyodhyāṃ mahātejāḥ samastamunisaṃyutaḥ |
kiṃ cakāra tato rāmaḥ sa ca śaṃbhurmahāyaśāḥ || 62 ||
[Analyze grammar]

sūta uvāca |
kausalyā māsikaśrāddhamapare'hani rāghavaḥ |
cikīrṣurdvijapravarānṛṣikalpānnyamaṃtrayat || 63 ||
[Analyze grammar]

śaṃbhuṃ samastattvajñaṃ nāradaṃ romaśaṃ bhṛgum |
viśvāmitramatho rāma ekabhaktavratī tataḥ || 64 ||
[Analyze grammar]

bhūmau sukhāstṛtāyāṃ ca suṣvāpā vyākuleṃdriyaḥ |
paredyuratha saṃprāpte prātaḥsnātvā vidhānavit || 65 ||
[Analyze grammar]

annaṃ śākādikaṃ śuddhaṃ janairevānvakārayat |
nānānnāni vicitrāṇi coṣyādyāni tathaiva ca || 66 ||
[Analyze grammar]

vaṭakādīṃstathā bhakṣyānaṣṭatriṃśadakalpayat |
pāyasaṃ ṣaḍvidhaṃ caiva pakvaśākaśatadvayam || 67 ||
[Analyze grammar]

apakvamiśrakāṇāṃ ca śatatrayamakalpayat |
kālaśākādikaṃ śākaṃ phalāni vividhāni ca || 68 ||
[Analyze grammar]

mūlāni caikakaṃdāni valkalāni ca rāghavaḥ |
kārayitvā nadīṃ gatvā sahabhrātṛpurohitaḥ || 69 ||
[Analyze grammar]

sarayūsalile snātvā hutvāgniṃ svāgatāndvijān |
uktvā tu svāgataṃ tāṃstu kṛtadevārcano nṛpaḥ || 70 ||
[Analyze grammar]

prāṇānāyamya saṃkalpya kṣaṇaṃ caiva pradattavān |
romaśaṃ nāradaṃ rāmo vaiśvadeve nyamaṃtrayat || 71 ||
[Analyze grammar]

śaṃbhuṃ bhṛguṃ kauśikaṃ ca mātṛsthāne nyamaṃtrayat |
gomayena tataḥ kṛtvā maṃḍalaṃ pūjya cārhataḥ || 72 ||
[Analyze grammar]

pādaprakṣālanaṃ cakre sītādattodakena ca |
ācāmayitvā tānviprāngṛhaṃ gaṃtumathodyataḥ || 73 ||
[Analyze grammar]

abhyāgataḥ samāyātaḥ sthaviro vikṛtākṛtiḥ |
kṛśaḥ saṃpracaladgātro vepitāṃghriśirāstathā || 74 ||
[Analyze grammar]

laṃbamānatvagutkarṣacchvāsakāsādipīḍitaḥ |
dūṣikāklinnagaṃḍaśca lālāsaṃpṛktakūrcakaḥ || 75 ||
[Analyze grammar]

uvāca rāmaṃ rājānamahameko dvijaḥ sthitaḥ |
mamāpi bhojanaṃ deyaṃ sthavirasya kṛśasya ca || 76 ||
[Analyze grammar]

rāmo'pi tadvacaḥ śrutvā lakṣmaṇaṃ vākyamabravīt |
pādau prakṣālayāsya tvamahamabhyarcaye dvijam || 77 ||
[Analyze grammar]

abhyāgato'pi vacanamāha rāmamathākulam |
tvayā prakṣālite pāde mama bhojanamiṣyate || 78 ||
[Analyze grammar]

matto'dhikā dvijāḥ kiṃ te yena māmavamanyase |
śrāddhadharmaṃ na jānīṣe maharṣigaṇasevitam || 79 ||
[Analyze grammar]

mamāvamānataḥ sarvaviprāṇāmavamānanam |
śrāddhaṃ vihanyate cāpi narakaṃ ca gamiṣyasi || 80 ||
[Analyze grammar]

atha rāmaḥ svayaṃ viprapādau prākṣālayattadā |
ācāmayitvā taṃ vipraṃ gṛhaṃ prāveśayattataḥ || 81 ||
[Analyze grammar]

ācāntaśca svayaṃ rāmo viṣṭaraṃ dattavānatha |
āsīneṣu ca vipreṣu prāṇavāyuṃ nirudhya ca || 82 ||
[Analyze grammar]

svakarmakaraṇānujñāṃ labdhvā'tha satilaṃ jalam |
apahateti mantreṇa dvāradeśe vicikṣipet || 83 ||
[Analyze grammar]

udīratāmiti tathā pitṛpātrasthale kṣipet |
gāyatryā cākṣatajalaṃ devapātrasthale kṣipet |
pākajātaṃ tathā'bhyukṣyama ntrametadudīrayet || 84 ||
[Analyze grammar]

śrāddhabhūmiṃ gayāṃ dhyātvā dhyātvā devaṃ janārdanam |
vasvādīṃśca pitṝndhyātvā tataḥ śrāddhaṃ pravartayet || 85 ||
[Analyze grammar]

viśvedevārcanaṃ kuryādyavairvā taṇḍulairatha |
mūlāgrayojitau darbhau gṛhītvā sākṣatāvatha || 86 ||
[Analyze grammar]

bhūspṛṣṭadakṣajānustu dvijahaste jalārpaṇam |
purūravārdravāṇāṃ vai devānāmidamāsanam || 87 ||
[Analyze grammar]

iti dattvā'sanaṃ teṣāṃ śrāddhadaḥ prārthayetkṣaṇam || 88 ||
[Analyze grammar]

arghaṃ kṛtvā tataḥ paścāduttarāgrakuśeṣvatha |
nyubjaṃ pātraṃ tataḥ kṛtvā kuśagranthimathopari || 89 ||
[Analyze grammar]

uttānaṃ tu tataḥ kṛtvā jalairabhyukṣyaraukmakaiḥ |
pavitrāntarhite pātre śaṃ no devyā jalaṃ kṣipet || 90 ||
[Analyze grammar]

vaiśvadevyā'khilaṃ karma yāvattadvidhicoditam |
yavo'si dhānyarājo vā iti pātre kṣipedyavān || 91 ||
[Analyze grammar]

madhumiśrāṃstu karakāngandhapuṣpaistato dadet |
dvija te'stvargha ityuktvā tvastvarghottaratastataḥ || 92 ||
[Analyze grammar]

āvāhayiṣye tāndevāniti pṛṣṭvā taduttaram |
viśvedevāsa ityuktvā vipramūrdhni kuśānkṣipet || 93 ||
[Analyze grammar]

viśvedevāḥ śṛṇutemamāgacchantviti saṃjapet |
samāgato niṣaṇṇo'tha sadarbhaṃ pātramāharet || 94 ||
[Analyze grammar]

dakṣiṇe caraṇe kṣiptvā mukhyapātrodakaṃ tataḥ |
viprasya dakṣiṇe haste prāgagre'tha pavitrake || 95 ||
[Analyze grammar]

yā divyā iti maṃtreṇa nikṣipetpātravāritat |
idaṃ bho arghamityuktvā hyastvarghottaratastataḥ || 96 ||
[Analyze grammar]

pātre dhṛtvā'rghatoyaṃ ca tatpātraṃ sthāpayetkvacit |
atha dattvā kare toyaṃ yavairetānathārcayet || 97 ||
[Analyze grammar]

arcata prārcata iti pṛṣṭvā cottaratastataḥ |
pādādimūrdhaparyantamabhyarcya jaladastataḥ || 98 ||
[Analyze grammar]

gandhadvāreti mantreṇa tathetyuktvottarastataḥ |
pitṝṇāmarcanaṃ kuryādevamevāpasavyakam || 99 ||
[Analyze grammar]

upavītaṃ dvijaṃ kṛtvā kuśānbhagnāṃstilānvitān |
vāmajānuṃ bhūmigataṃ kṛtvā dadyāttadāsanam || 100 ||
[Analyze grammar]

dakṣiṇābhimukho bhūtvā kṣaṇapraśnamatho vadet |
dakṣiṇāgreṣu darbheṣu nyubjaṃ pātratrayaṃ nyaset || 101 ||
[Analyze grammar]

trikuśagranthisaṃyuktamuttānamatha kalpayet |
tataḥ saṃprokṣya pātreṣu sapavitratileṣu ca || 102 ||
[Analyze grammar]

śaṃ no devyā jalaṃ kṣiptvā tilo'sīti tilānkṣipet |
gandhapuṣpamatho dattvā svadhārgha iti pṛcchati || 103 ||
[Analyze grammar]

dattottaro'stvargha iti pitṝnāvāhayettataḥ |
tilapuṣpakuśaistiṣṭhankalpitārghaṃ kare dadhat || 104 ||
[Analyze grammar]

uśantastveti mantreṇa trirarghodakamarpayet |
arcanaṃ tu tadā teṣāmapasavyaṃ tu pūvarvat || 105 ||
[Analyze grammar]

prakṣālya bhājanaṃ svarṇaṃ devānāṃ parikalpayet |
pitṝṇāṃ rājataṃ kuryādyathāsaṃbhavameva vā || 106 ||
[Analyze grammar]

tadabhāve tu kāṃsyaṃ syādananyāśitamuttamam |
pātrāṇi tadabhāve syuḥ pālāśāni na madhyamam || 107 ||
[Analyze grammar]

rambhāṇi cūtapatrāṇi jambūpuṃnāgakāni ca |
parākānyatha cāmpāni madhūkakuṭajānyapi || 108 ||
[Analyze grammar]

mātuluṅgasya patrāṇi śrāddhe deyāni vai nṛbhiḥ |
darvyāmannamathā'dāya karābhyāmājyameva ca || 109 ||
[Analyze grammar]

praveṣaṇaṃ tataḥ pṛcchetprācīnāvītavāndvijam |
kariṣye'gnaukaraṇamiti kuruṣveti taduttaram || 110 ||
[Analyze grammar]

pariviṣyopavītī syādabhighārya samāharet |
hunetsomāya pitṛmate svadhā nama itīrayan || 111 ||
[Analyze grammar]

yamāyāṅgirase pitṛmate svadhā nama iti |
dvitīyāmāhutiṃ hutvā cābhighāryākṣataṃ tataḥ || 112 ||
[Analyze grammar]

agnaye kavyavāhanāya svadhā namastataḥ param |
hutvā'pasavyaṃ kṛtvā tu pariviṣya dvijānvrajet || 113 ||
[Analyze grammar]

mekṣaṇena tato'bhīkṣṇaṃ pātayetpitṛpātrake |
piṇḍapātramataḥ śeṣaṃ darvīprakṣālanaṃ tataḥ || 114 ||
[Analyze grammar]

mekṣaṇasyāgninikṣepaṃ tataḥ pātrāṇyupastaret |
pātradakṣiṇabhāge tu dadyādannamanantaram || 115 ||
[Analyze grammar]

bhakṣyāṇi bhojyaśākāni sarvāṇyeva sa dattavān |
athātithirmahāvṛddho vīkṣamāṇastatastataḥ || 116 ||
[Analyze grammar]

uvāca rāghavaṃ śāntaṃ śīghrameva namaskuru |
bubhukṣā vartate'smākaṃ bhokṣye'haṃ vā tavā'jñayā || 117 ||
[Analyze grammar]

rāmo babhāṣe vacanaṃ vilambaya kṣaṇaṃ mune |
devatāḥ pitaro maṅkṣu namasyante'dhunā mayā || 118 ||
[Analyze grammar]

ityuktvā rāghavaḥ prādādannaṃ pātragataṃ tadā |
prāksaumyāgrānkuśāndaive pratīcīdakṣiṇāgrakān || 119 ||
[Analyze grammar]

pitrye pavitre ye darbhā yavānatha tilānapi |
annapradānaṃ kurvanti pṛthivī iti mantrataḥ || 120 ||
[Analyze grammar]

idaṃ viṣṇuriti spṛṣṭamaṅguṣṭhena dvijasya tu |
devebhyaḥ prathamaṃ dadyādye devā iti vai paṭhan || 121 ||
[Analyze grammar]

pitṝṇāṃ ca tato dadyāddadyādatithaye tataḥ |
devatābhya iti mukhānuccāryā'pośanaṃ dadet || 122 ||
[Analyze grammar]

trirjapitvā tu gāyatrīmupavītī puromukhaḥ |
prācīnāvītavānbrūyānmadhutrayamataḥ param || 123 ||
[Analyze grammar]

bhuñjadhvamiti tānuktvā bhuñjāneṣu dvijātiṣu |
rakṣoghnamantrapaṭhanaṃ bhakṣyabhojyādi dāpayan || 124 ||
[Analyze grammar]

etasminnantare vipro yo'tithistadidaṃ tathā |
kṛtavānmahadāścaryaṃ tadvadāmi samāsataḥ || 125 ||
[Analyze grammar]

pātrasthitamaśeṣaṃ ca grāsenaikena cāgrasat |
prāṇāhutīnāṃ paryāptaṃ dīyatāmiti cābravīt || 126 ||
[Analyze grammar]

etāvaddātumaśaktaḥ kathaṃ śrāddhakriyodyataḥ |
mamaikasya pradāne tvamaśakto rāma kiṃ vṛthā || 127 ||
[Analyze grammar]

bahūnāṃ bhojanaṃ dātumudyukto rāma kiṃ vṛthā |
sahasā kṛtakarmāṇi na samāptiṃ prayānti ca || 128 ||
[Analyze grammar]

tvayā kṛtamaśeṣāṇāṃ nālaṃ prāṇāhutirmama |
kathaṃ me dīyate bhuktiḥ kathameṣāṃ tathā vada || 129 ||
[Analyze grammar]

rāmastamabravīdvīro bhuṃkṣva tvaṃ hi yathāsukham |
ityudīrya nirīkṣyāsya karma tatparamādbhutam || 130 ||
[Analyze grammar]

atha śaṃbhuṃ samāhūya prāha tvaṃ pariveṣaya |
tvaṃ pitā pārvatī mātā śivā devīti me matiḥ || 131 ||
[Analyze grammar]

annapūrṇeśvarī devī bhavānyeveti me matiḥ |
sā śāṃbhavī vacaḥ prāha tatparyāptaṃ dadāmyaham || 132 ||
[Analyze grammar]

athomā kāṃsyamādāya bhissāpūrṇamalaṃkṛtam |
svarṇadarvyā samādāya pāyasaṃ gandhakāntimat || 133 ||
[Analyze grammar]

asyākṣayamidaṃ bhūyāditi prādāttu pāyasam |
dvijasya dakṣiṇe haste sā'dadātsatkṛtaṃ mudā || 134 ||
[Analyze grammar]

saśiraḥ kampamānastu ūrdhvadṛṣṭirathābhavat |
prasāritakaraścā'sīdgṛhītvā pāyasaṃ kare || 135 ||
[Analyze grammar]

dīyatāṃ pāyasaṃ svādu suṣṭhu pakvamidaṃ tu kim |
śaṃbhupatnī babhāṣe taṃ kare bhuṃkṣva tato dade || 136 ||
[Analyze grammar]

abhakṣayattato vipraḥ punaḥ karatale sthitam |
tadakṣayamatha jñātvā prāsārayadathetaram || 137 ||
[Analyze grammar]

tasminkaratale devī pāyasaṃ dattavatyuta |
anyeṣāmapi viprāṇāṃ pakvākṣayyamadātsatī || 138 ||
[Analyze grammar]

atha pāṇidvayagataṃ vijñāyākṣayyapāyasam |
dṛṣṭvā karāntaramatho prāsārayata sa dvijaḥ || 139 ||
[Analyze grammar]

uvācānnaṃ pradātavyaṃ sasūpaghṛtamuttamam |
śivādevī tathā prādādakṣayyaṃ śaṃbhuvallabhā || 140 ||
[Analyze grammar]

yadyatprādāttadā sādhvī sarvameva tadakṣayam |
karāntaramathosṛṣṭaṃ paripūrṇaṃ punaḥpunaḥ || 141 ||
[Analyze grammar]

evaṃ karasahasraṃ tu kṛtvā sa virarāma ha |
uvāca vacanaṃ vipro dehi gaṇḍūṣavāri me |
tarpito'smi tvayā bhadre na rāmeṇa na sītayā || 142 ||
[Analyze grammar]

śaṃbhuruvāca |
rāmeṇa sītayā dattaṃ mayā dattaṃ hi yatra ca |
itaḥ paraṃ hi kiṃ deyaṃ pūrṇaṃ vā tvaṃ vadasva me || 143 ||
[Analyze grammar]

dvija uvāca |
tṛpto'smi na ca me deyamadhikaṃ ca karasthitam |
vidvannataḥ karagataṃ na papāta kathaṃcana || 144 ||
[Analyze grammar]

niṣaṇṇo hi ciraṃ dadhyau kathaṃ me kevalaḥ karaḥ |
bhuktyai kṛtamidaṃ sarvaṃ nānyasmai karmaṇe mama || 145 ||
[Analyze grammar]

tasmādanyakṛteretatsarvaṃ riktaṃ bhaviṣyati |
iti niścitya manasā liptāṅgo'tithirābhavat || 146 ||
[Analyze grammar]

paśyatsu sarvadeveṣu tadadbhutamivābhavat |
tṛptānatha dvijāñjñātvā rāghavaḥ paramārthavit || 147 ||
[Analyze grammar]

darvīkaro'tha tṛptāḥ stha iti pṛṣṭvā yathāvidhi |
tṛptāḥ sma iti viprendrā vikīryānnaṃ samantrakam || 148 ||
[Analyze grammar]

pātrasya yāmyābhimukhaḥ saṃnidhau piṇḍamarpayet |
gaṇḍūṣamapi viprāṇāṃ tatraiva parikalpayet || 149 ||
[Analyze grammar]

ucchiṣṭaparṇapātreṣu te gaṇḍūṣamakurvata |
gṛhāntare ca te viprā viviśustvatithiṃ vinā || 150 ||
[Analyze grammar]

āhātithirbahiḥ kāryaṃ mayā'camanaṃ viṭpate |
utthātuṃ naiva śaknomi karaṃ me dehi rāghava || 151 ||
[Analyze grammar]

atha rāmaḥ karaṃ prādānnotthitastu dvijottamaḥ |
hanūmānatha cāpyasya dattavānbalavatkaram || 152 ||
[Analyze grammar]

itareṇa gṛhītvā tu kareṇa dvijapuṃgavam |
ācakarṣa kapīndrastu dvijaḥ sākrośamuktavān || 153 ||
[Analyze grammar]

dvija uvāca |
chidyate me karo vyaktamutthāpaya tato'nyataḥ |
lāṃgūlena sapīṭhaṃ tamāvṛtyā'mastakaṃ balāt || 154 ||
[Analyze grammar]

athādhāvattataḥ pṛthvīṃ dvijastu na cacāla ha |
atha vānaravīrastu padbhyāṃ ca kṛntatāṃ mahīm || 155 ||
[Analyze grammar]

pādau vinyasya sudṛḍhau dvijamūrdhānamākṣipat |
viśīrṇamabhavadveśma dvijāḥ sarve bahistathā || 156 ||
[Analyze grammar]

saha vṛddhadvijaḥ so'tha hanūmānbahirabhyagāt |
pīṭhe ca sthāpayāmāsa brāhmaṇaṃ sthaviraṃ kṛśam || 157 ||
[Analyze grammar]

dvijāya jalamādāya jāmbavānmṛṇmaye ghaṭe |
āha svacchaṃ jalaṃ vipra tvayā'deyaṃ sabhājanam || 158 ||
[Analyze grammar]

sītā prakṣālayedaṅgaṃ lakṣmaṇo jalado bhavet |
jāmbavānāha taṃ rāmaṃ brāhmaṇoktamaśeṣataḥ || 159 ||
[Analyze grammar]

dvijaprakṣālane rāmo vyādideśānujaṃ priyām |
saumitrirjalamādāya dvijāṅgakṣālane tathā || 160 ||
[Analyze grammar]

prākṣālayadaśeṣāṅgaṃ pratimāmiva bhūbhujaḥ |
atha rāmopadeśena cakratustau tathaiva ca || 161 ||
[Analyze grammar]

athātithiḥ svagaṇḍūṣaṃ sītāvaktre vyamuñcata |
sālaṃkārā'mbubhirvyāptā prākṣālayadatho satī || 162 ||
[Analyze grammar]

śleṣmalālāsupracuraṃ mukhaṃ viprasya sā satī |
pramamārja punaḥ kṣālya nāsā śleṣmāṇamatyajat || 163 ||
[Analyze grammar]

ācāmayitvā saumitriruttiṣṭhetyabravīddvijam |
dvijo na śakyamityāha hanūmānapyathā'gataḥ || 164 ||
[Analyze grammar]

atithiḥ prāha taṃ vipraḥ pīḍito'haṃ hanūmatā |
gṛhītvoddharatā pūrvaṃ pātito vānareṇa ca || 165 ||
[Analyze grammar]

jāṃbavānatha taṃ prāha lomāṃgaṃ mama vai mṛdu |
mayātha dhriyase vipra na ca pīḍā bhaviṣyati || 166 ||
[Analyze grammar]

ityuktvā jāṃbavānvipraṃ dorbhyāmālaṃbya coddharat |
dvijaprāṃtamathādāya sthāpayāmāsa taṃ munim || 167 ||
[Analyze grammar]

atha rāmo dvijeṃdrāṇāṃ pradakṣiṇamavartata |
dattāśīrapi vipeṃdrairdatvā tāṃbūlamagrataḥ || 168 ||
[Analyze grammar]

pādāvalaṃbakṛdrāmo bhrātṛbhiḥ saha cābravīt |
ayi sīte'titherasya tvayā na kṣālitaṃ vapuḥ || 169 ||
[Analyze grammar]

jaṃghāyuge'titherasya malaṃ cāsyaṃ malānvitam |
samyakprakṣālaya mukhaṃ dvijo na sahate malam || 170 ||
[Analyze grammar]

sītovāca |
atha prakṣālitaṃ samyagidānīṃ nirgataṃ punaḥ |
rāma uvāca |
punaḥ prakṣālaya malaṃ doṣaḥ syādanyathā mama || 171 ||
[Analyze grammar]

atha sītā tathā kṛtvā tūṣṇīmeva babhūva ha |
āha rāmaṃ ca sītāṃ ca dvijaḥ paramakopavān || 172 ||
[Analyze grammar]

pādau yau mama rājeṃdra tau sītā laṃbayediti |
bhavānkarau ca bharato mama vījaṃ prayacchatu || 173 ||
[Analyze grammar]

lakṣmaṇaḥ keśanicaya prasādhanakaro bhavet |
śatrughnaḥ śleṣmanirmuktiṃ svavastreṇa karotu me || 174 ||
[Analyze grammar]

sūta uvāca |
atha te cakruratitheraśeṣamuditaṃ tathā |
tathāpurvismayaṃ viprā naravānararākṣasāḥ || 175 ||
[Analyze grammar]

śivā devī ca śaṃbhuśca sabhrūbhaṃgamudaikṣatām |
manasā cāpyabhāṣetāmatithiḥśaṃbhureva ca || 176 ||
[Analyze grammar]

atithiśca prasanno'bhū cchaṃkhacakragadādharaḥ |
pītāṃbaraḥ samastāṃgabhūṣito'tīva dīptimān || 177 ||
[Analyze grammar]

yaḥ purārādhitaḥ śaṃbhuḥ prasanno'bhūttrilocanaḥ |
śuddhasphaṭikasaṃkāśaḥ sarvābharaṇabhūṣitaḥ || 178 ||
[Analyze grammar]

koṭisūryyapratīkāśaḥ kirīṭīkaruṇānidhiḥ |
ālaṃbya cakriṇaḥ pāṇimātiṣṭhata sadāśivaḥ || 179 ||
[Analyze grammar]

rāmaḥ paramadharmmātmā pulakāṃcitavigrahaḥ |
daṃḍavannipapātorvyāmānaṃdaplāvite kṣaṇaḥ || 180 ||
[Analyze grammar]

anamanbhrātarastasya daṃḍavadbhūtale sthitāḥ |
śiva utthāpya kākutsthamāliṃgyāghrāya mastakam || 181 ||
[Analyze grammar]

uvāca madhuraṃ vākyaṃ rāmaṃ rājīvalocanam |
śiva uvāca |
varaṃ vṛṇu prasanno'smi brahmāderapi durlabham || 182 ||
[Analyze grammar]

tavādeyaṃ na me kiṃcidvṛṇu tvaṃ na cirāya vai |
śrīrāma uvāca |
na yācyaṃ me jagannātha bhūrājyaṃ mama sāṃpratam || 183 ||
[Analyze grammar]

svargaśca karmmabhiḥ prāpto bhaktistvatpādadarśanāt |
ārogyaṃ paśya bhuṃje'haṃ sā sītā yoṣitāṃ varā || 184 ||
[Analyze grammar]

vaśīkṛtāḥ sarvanṛpāḥ prajādharmasamanvitāḥ |
harṣa eva mamāpannastvadāgamanato'cyuta || 185 ||
[Analyze grammar]

tathāpi varaye kiṃcidbhaktirastu sthirā tvayi |
tathā mama gṛhe deva trivarṣaṃ tiṣṭha he prabho || 186 ||
[Analyze grammar]

bruvansamastadharmāṃśca rūpeṇānena śaṃkara |
śiva uvāca |
evamastu tathā rāma sarvaṃ te saṃbhaviṣyati || 187 ||
[Analyze grammar]

athāha cakrī rājānaṃ rāmaṃ rājīvalocanam |
varaṃ vṛṇu mahābhāga prasanno'haṃ yamicchasi || 188 ||
[Analyze grammar]

śrīrāma āha vacanaṃ mama prārthyaṃ na cāsti hi |
yatprāpyaṃ śaṃbhutaḥ prāptamanyatsarvamudīritam || 189 ||
[Analyze grammar]

kiṃ caikaṃ varaye viṣṇo prasannaḥ sarvadā bhava |
athasī tāṃ hariḥ prāha prasanno'haṃ tavādhunā || 190 ||
[Analyze grammar]

varaṃ vṛṇu prayacchāmi tataḥ sītābravīdidam |
varo vṛtaḥ purā bhartrā na cānyo me varovaraḥ || 191 ||
[Analyze grammar]

yadi kāmaṃ prayacchethā manaśca parapūruṣāt |
saṃnivṛttaṃ ca bhavatānnamaste'stu dvija prabho || 192 ||
[Analyze grammar]

atha te munayaḥ sarve praṇemurdevatottamau |
athāsau rāghavaṃ prāha bhuṃkṣva tvaṃ baṃdhubhiḥ saha || 193 ||
[Analyze grammar]

ekāṃtamaṃdire ramye devyāsahavasāmite |
viṣṇuḥ samastakaraṇaḥ samudra tanayānvitaḥ || 194 ||
[Analyze grammar]

ekasminmaṃdire rāma tiṣṭhatāṃ lolupo hi saḥ |
atha śuddhamahāgāre pīṭhāḍhye bahubhājane || 195 ||
[Analyze grammar]

agre vasiṣṭho bhagavānupaviṣṭastayormuniḥ |
apare ṛṣayaḥ sarve yathāvṛddhaṃ nṛpāstathā || 196 ||
[Analyze grammar]

teṣāmabhimukho rāmo bhrātṛbhiḥ sahito nṛpaḥ |
taruṇe samabhāge ca āsane tānaveśayat || 197 ||
[Analyze grammar]

hanūmatpramukhānbhṛtyānāharāmo'nusāṃtvayan |
bhavaṃtaḥ paritiṣṭhaṃtu paścādbhuṃje na cānyathā || 198 ||
[Analyze grammar]

tataste pradaduḥ sarve pādārghānanupūrvaśaḥ |
bubhujuścāpi te sarve ye rāmasyopasevinaḥ || 199 ||
[Analyze grammar]

teṣāṃ datvātha tāṃbūlaṃ kapīṃdrādīnabhojayat |
bhuktavatsu samasteṣu rāmo rājīvalocanaḥ || 200 ||
[Analyze grammar]

dīnāṃdhakṛpaṇādīnāṃ paśupakṣimṛgasya ca |
datvāhi bhojanaṃ saṃdhyāṃ vaṃdituṃ hi samārabhat || 201 ||
[Analyze grammar]

saṃdhyājapādikaṃ kṛtvā natvā teṣāṃ nṛpastataḥ |
siṃhāsanagato rāmaḥ paurajānapadādibhiḥ || 202 ||
[Analyze grammar]

sevyamānaḥ sabhāsthānagato reje sa rāghavaḥ |
sarvadevaparīvāro yathā devaḥ śacīpatiḥ || 203 ||
[Analyze grammar]

rājakāryamaśeṣaṃ ca kṛtavānbhrātṛbhiḥ saha |
nāmnā caikaikaśaḥ sarvānvisasarja sa rāghavaḥ || 204 ||
[Analyze grammar]

bhrātṝnvisarjayāmāsa vānarādīṃstathāparān |
atha rāmaṃ mahātejā vasiṣṭho vākyamuktavān || 205 ||
[Analyze grammar]

tava prātarhi yatkāryaṃ na ca vismara rāghava |
āste śaṃbhurjagannātho bhagavānaṃbikāpatiḥ || 206 ||
[Analyze grammar]

smartavyo vandanīyaśca bhagavānatha yatnataḥ |
tathetyuktvā guruṃ rājā natvā taṃ ca vyasarjayat || 207 ||
[Analyze grammar]

svayaṃ ca bhāryāmabhajaddevadevaṃ viciṃtayan |
ṛṣaya ūcuḥ |
prātaḥ samutthāya guro rāmo matimatāṃ varaḥ |
kiṃ cakāra tadākhyāhi śrotuṃ kautūhalaṃ hi naḥ || 208 ||
[Analyze grammar]

sūta uvāca |
śaṃbhuṃ vilokyātha tato babhāṣe rāmaḥ kathāṃ kīrttaya śaṃkarasya |
tṛptirna jātā munivarya śṛṇvato maheśamāhātmyamaghaughanāśanam || 209 ||
[Analyze grammar]

śaṃbhuruvāca |
athapraśnaśeṣasyottaramīśabhāṣitaṃ te kīrtayiṣyāmi |
anyāyopārjitadravyairīśvaraṃ ya upāsate te vyaṃgā jāyaṃte || 210 ||
[Analyze grammar]

tadyathākaścidrūpako nāma rākṣaso'nyāyārjitenadravyeṇa śaṃkaramārādhya tenaiva dravyeṇa ghaṃṭāmīśvaraprītaye kṛtavān || 211 ||
[Analyze grammar]

tasya putraḥ saṃpātiriti khyātaḥ cauryyārjitaiḥ śaṃkaraṃ pūjayāmāsa || 212 ||
[Analyze grammar]

tāvubhāvekasmindivase mamratuḥ gatau śivalokaṃ vīrabhadreṇa bhāṣitau ca || 213 ||
[Analyze grammar]

bho rūpaka anyāyārjitena dravyeṇa bhavatā pūjākṛtā ghaṃṭādikaṃ ca tena bhāvena vyaṃgo bhūtvā cauragaṇo bhaviṣyasi || 214 ||
[Analyze grammar]

śivapadavacanādvyaktaṃ nāmāśravaṇāt |
śrotraṃ tasya svanena dhvastaṃ bhavati no darśanametāvatādeva tvayeśvarapūjā samyakkṛtā || 215 ||
[Analyze grammar]

ato bhaktiśca bhaviṣyati vīrabhadrastvanaśanaṃ nāmagaṇaṃ kvacidvicaraṃtamityādideśa || 216 ||
[Analyze grammar]

tau ca tathābhūtau śivaloke'tiṣṭhatām || 217 ||
[Analyze grammar]

śaṃbhuruvāca |
athopahatadravyapūjākathāṃ hanūmate maheśabhāṣitāṃ kathayiṣyāmi || 218 ||
[Analyze grammar]

śṛṇu rāghava pramathānāṃ caritramekaikasya karmavipākaṃ kathayiṣyāmi || 219 ||
[Analyze grammar]

upahatāṃgagaṇavyākhyākriyatāmiti hanūmatpṛṣṭaḥ |
śiva uvāca || 220 ||
[Analyze grammar]

tadupahatadravyaṃ jñānato ya īśvare'payiṣyati etaduktaṃ jñānino'ta śṛṇuḥ || 221 ||
[Analyze grammar]

eṣa sarvāṃgasvedilaḥ sarvakālaṃ sarvāṃgasvedilaḥ svedārdra vasanaḥ svedasaṃpāditālpapravāhaśarīro nāsāgranipatitasvedabiṃduḥ sparśāyogyo dṛśyate || 222 ||
[Analyze grammar]

sa purā svedakaraṇeśvarārcanaṃ kṛtavān |
atretihāsaṃ kīrtayiṣyāmi || 223 ||
[Analyze grammar]

cekitāniriti khyāto brāhmaṇaḥ karṣakobhavat |
sa nityaṃ kṛṣimutpādya prātaḥ snātvā ca nityaśaḥ || 224 ||
[Analyze grammar]

madhyāhnakāle saṃprāpte saṃjapanbrāhmaṇastvasau |
annamānaya me kṣipramiti bhāryāmabhāṣata || 225 ||
[Analyze grammar]

tayānītena cānnena vegena śivapūjanam |
kṛtavānarkasaṃtaptaḥ svedilaḥ sarvadaiva tu || 226 ||
[Analyze grammar]

gaṃdhapuṣpākṣatādyaiśca svedabiṃdusamanvitaiḥ |
atha sāyaṃdine prāpte kṣālitāṃgaḥ suśobhanaḥ || 227 ||
[Analyze grammar]

pūjayāmāsa deveśaṃ kālasaṃbhavasādhanaiḥ |
mamārātha mahābuddhiḥ śivalokaṃ gataśca saḥ || 228 ||
[Analyze grammar]

vīrabhadreṇa cāpyukto bhava tvaṃ svedilo gaṇaḥ |
svedaspṛṣṭapadārthaiśca purā śaṃbhuḥ prapūjitaḥ || 229 ||
[Analyze grammar]

nityaṃ svedasamāyuktastena svedagaṇo bhava |
śaṃbhuruvāca |
vīreṇātha samādiṣṭaḥ prāpto rāmagaṇastvayam || 230 ||
[Analyze grammar]

amuṃ ghaṃṭāmukhaṃ paśyāyaṃ purā vaiśyo vibhāvasonāma dhārmiko mahādānakarttā nityaṃ brāhmaṇabhojanaṃ kārayitvā kṛtānuṣṭhānaḥ prātaḥkāle śivaṃ namaskṛtya kusumaiḥ saṃpūjya kiṃcitpradeśaṃ gomayenopalipya padmādikamarjayitvā devāya samarpya upahata ghaṃṭānādaṃ kṛtavān || 231 ||
[Analyze grammar]

rāma uvāca |
kathamupahataghaṃṭā || 232 ||
[Analyze grammar]

śaṃbhuruvāca |
āsītpurā balaḥ kaścitsoma ityabhiviśrutaḥ |
tasya putraśca maṃdākhyo daśavarṣavayā abhūt || 233 ||
[Analyze grammar]

sa cāgnipakvakulmāṣānghaṃṭāyāṃ prākṣipannṛpa |
tānabhakṣayadapyeṣa tena copahatābhavat || 234 ||
[Analyze grammar]

gṛhītumatha taṃ vaiśyaṃ yatamāno'bravīdidam |
atha vaiśyaḥ svayaṃ tatra niścitya dravyaśodhanam || 235 ||
[Analyze grammar]

laukike kṛtavāṃlloke vyavahārapadaśca tām |
etena pāpayogena gaṇo ghaṃṭāmukho'bhavat || 236 ||
[Analyze grammar]

rāma uvāca |
dravyaśuddherviśuddhā sā kathaṃ pāpasya kāraṇam |
samyaguktaṃ dravyaśuddhyai kathaṃ na dravyaśodhinī || 237 ||
[Analyze grammar]

śaṃbhuruvāca |
na laukikavyavahṛtau tavābhakto bhaviṣyati |
sa yāti ca śivasthānaṃ vaktā cāpi tathā bhavet || 238 ||
[Analyze grammar]

sūta uvāca |
yaśca vakti kathāmetāṃ sa tena sadṛśo bhuvi |
guhyādguhyatamaṃ viprāḥ śivajñānapradaṃ bhavet || 239 ||
[Analyze grammar]

etadvaḥ kathitaṃ viprāḥ puṇyāyuṣyatamaṃ mahat |
ya idaṃ śṛṇuyādbhaktyā śivaloke mahīyate || 240 ||
[Analyze grammar]

purāṇavaktre dātavyaṃ vastraṃ gohemabhūṣaṇam |
bhūmiḥ sasyaphalopetā deyā śaktyanusārataḥ || 241 ||
[Analyze grammar]

śivarāghavasaṃvādaṃ sarvāghaughanikṛṃtanam |
yaḥ paṭhecchṛṇuyādvāpi sa yāti paramaṃ padam || 242 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śivarāghavasaṃvāde uparibhāge rāmamokṣonāma saptadaśādhikaśatatamo'dhyāyaḥ || 117 ||
[Analyze grammar]

samāptaṃ pañcamaṃ pātālakhaṇḍam || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 117

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: