Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 116 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
saṃdhyāvaṃdanakarmakriyatāmiti rāmo munimācaṣṭāyam |
uṣṇadyutirapyastamupaiti dvijakulametannīḍamupaiti || 1 ||
[Analyze grammar]

svayamapi saṃdhyāvaṃdanakāmo'vrajaduttaradiśamujjhitayānaḥ |
hāhāhūhūkṛtasaṃgītirbaṃdīpramukhaprastutakīrtiḥ || 2 ||
[Analyze grammar]

gautamītaṭamupetya rāghavo vāyunaṃdanasudhautapadyugaḥ |
jāṃbavatkṛtakarāvalaṃbanaḥ prāpaduttamanadīṃ tu gautamīm || 3 ||
[Analyze grammar]

karadvaye dhṛtakuśaḥ sa rāghavaḥ prāgamadvaruṇadiśāmathottamām |
datvā tato'rghatritayaṃ yathāvidhi prahṛṣṭaromātha jajāpa soṃ'tare || 4 ||
[Analyze grammar]

saṃprārthayitvā varuṇaṃ yathākramaṃ śaṃbhuṃ vasiṣṭhaṃ praṇanāma rāghavaḥ |
tābhyāṃ kṛtāśīragamanmanaḥpadaṃ hanūmatā kṣālita pādapaṃkajaḥ |
juhāva vahnīnatha baṃdimāgadhaiḥ saṃstūyamāno'tha viniryayau bahiḥ || 5 ||
[Analyze grammar]

prahasaccaṃdra kiraṇaiḥ sudhāliptamivāṃbaram |
prasannatārākusumaṃ vitānamiva sarvataḥ || 6 ||
[Analyze grammar]

athāgacchatsaudhatalaṃ vṛddhāmātyena kalpitam |
nānāsanasamopetaṃ sabhāsthānaṃ yayau nṛpaḥ || 7 ||
[Analyze grammar]

atha muniṃ hyupaveśya sa rāghavaḥ svayamapi prathamāsanamābhajat |
kapigaṇāḥ paritaḥ pṛthuvigrahā racanayāsthitimāpratipedire || 8 ||
[Analyze grammar]

sukhasthitaṃ nṛpamabhivīkṣya sa dvijo vacastadā samucitamāha śaṃbhuḥ |
ihasthito bhavati samastapūjitaḥ kathaṃ kathā nṛpavara vartate guhāyām || 9 ||
[Analyze grammar]

ākarṇyātha raghūdvaho dvijavacaḥ śuśrūṣurāsītkathāṃ |
tatrastho nipuṇaṃ nivāryavacanaṃ sarvaiḥ śrutaṃ tatkṣaṇāt |
śuśrūṣāmi kathaṃ mahādbhutatayā svātmāśrayāmanyathā |
rakṣobādhanavādinīmathanṛpaḥ kiṃtvetadityāha ca || 10 ||
[Analyze grammar]

kuṃbhaśrotravadhaḥ purā samajani prāpto daśāsyo vadhaṃ |
paścādityayamanyathā viracitaṃ rāmāyaṇaṃ bhāṣate |
ko'yaṃ vipravaraḥ samastajanatā nāstikya saṃpādako |
rājñāṃsthānamupetya vakti samayā daṃḍyo'tha pūjyo'thavā || 11 ||
[Analyze grammar]

athāha jāṃbavānamuṃ raghūttamaṃ kathāṃ prati |
rāmāyaṇaṃ na tāvakaṃ tvidaṃ hi kalpitaṃ matam |
samastamatra vistarādvadāmi deva tacchṛṇu |
paṃkeruhasyasūnuto mayā śrutaṃ purāhyabhūt || 12 ||
[Analyze grammar]

jāṃbavaṃtaṃ vijñāpya rāmacaṃdro vacanamāha || 13 ||
[Analyze grammar]

śrīrāma uvāca |
kīrtaya purāṇaṃ me śuśrūṣuḥ kutūhalādahaṃ praṇītaṃ tatkena ca vijñātam || 14 ||
[Analyze grammar]

jāṃbavānatha babhāṣe hi vidhātre namo namastathaiva vidhubhūṣaṇakeśavābhyām || 15 ||
[Analyze grammar]

atha purātanaṃ rāmāyaṇaṃ kathayāmi || 16 ||
[Analyze grammar]

yasya śravaṇenākhilajanmasaṃpādita pāpakṣayo jāyate || 17 ||
[Analyze grammar]

atha tathāpi daśaratho daśarathasamānarathī mahīyasā balena sumānasanāmanagarajigīṣayā paṃkeruhasutasutaṃ vasiṣṭhamāhūya namaskṛtvā munidattānujñaḥ śatākṣauhiṇīsenayā sahāruhya turaṃgamaṃ caṃdra samānaśarīramatiroṣasamāviṣṭo viṣṭaraśravasamārādhya daṃḍayātrāṃ cakāra || 18 ||
[Analyze grammar]

sādhyo nāma svīyayā senayāvṛto daśarathābhimukhamāyayau yoddhuṃ yuddhaṃ cānyonyamabhūt || 19 ||
[Analyze grammar]

māsamekaṃ yuddhaṃ kṛtvā daśarathastaṃ sādhyaṃ jagrāha || 20 ||
[Analyze grammar]

atha sādhyasūnurbhūṣaṇonāmālpaparivāro yuyudhe daśarathena || 21 ||
[Analyze grammar]

daśaratho'pi sādhyasūnuṃ bhuvobhūṣaṇamavalokya yoddhumeva naicchat || 22 ||
[Analyze grammar]

kathametādṛśaṃ hanmi cāsminhate'sya kathaṃ pitā bhaviṣyati kathaṃ tanmātā kathamaprauḍhayauvanāpriyāryā || 23 ||
[Analyze grammar]

amuṣya hi dehe samāliṃganacuṃbanaparivartana navīnataradalāraviṃdapadāni kusumānīva dṛśyaṃte || 24 ||
[Analyze grammar]

etatsamānavarṇavayā etādṛśaḥ subhagaḥ paramaprītivarddhanonāma putro bhallūkabhakṣitomṛtaḥsmṛtipathaṃ prāpyāpi māṃ rakṣayitumicchatīva mama hṛdayamanyathā karoti iti manasā vitarkyātibālakaṃ grahītumārabhat || 25 ||
[Analyze grammar]

sa ca sādhyopi parādhīno babhūva || 26 ||
[Analyze grammar]

sa ca kumāreṇa saha parājaya khedamapi matvā sukhamadhyuvāsa ca || 27 ||
[Analyze grammar]

daśaratho'pi tatra māsaṃ sthitvā tatputrasaṃdarśanasukhamavalokyāciṃtayat || 28 ||
[Analyze grammar]

aho sarvaduḥkhāpanodanakṣamametanmukhāvalokanaṃ putrasaṃvarddhanaṃnāma sarvarāṣṭriko mama jayaḥ putraviyogamanusmarato duḥkhāya kevalaṃ bhavati || 29 ||
[Analyze grammar]

tadasya pṛcchāṃ karomi kathamīdṛśo jāyate putra iti vitarkya tamapṛcchat || 30 ||
[Analyze grammar]

sādhyo'pi sakalamokṣamārgaṃ kṣitīśāyādiśat || 31 ||
[Analyze grammar]

harīśānau sahārādhya sarvaikādaśīrupoṣya dvādaśīṣu brāhmaṇānārādhya tattatkālabhavaṃ phalapūrvamannādyaṃ vyaṃjanaṃ puṣpaṃ ca nyāyena saṃpādya kapilāghṛtena keśavaṃ snāpayitvā mudgacūrṇena saṃlipya svādūdakena snāpayitvā surabhipāṭīraṃ svayamudghṛṣṭaṃ mṛganābhyāgurusāreṇa vāsametaṃ devāṃgaṃ sarvamupalipya tulasīdalairyūthikākaravīranīlotpalakamala kokanadadro ṇakusuma maruvadamanaka girikarṇikāketakīdalapūrvairyathāsaṃbhavamabhyarcya dvādaśākṣareṇa puruṣasūktena vā nāmnā ṣoḍaśopacāreṇa vārādhya praṇamya nṛtyaṃ kṛtvā devaṃ kṣamāpayet || 32 ||
[Analyze grammar]

tathā vratāni vicitrāṇi nārāyaṇaprīṇanāya kuryyāt || 33 ||
[Analyze grammar]

prasanno bhagavānmunirīpsitaṃ putraṃ yacchati tadamumārādhayasveti daśarathamuktavān || 34 ||
[Analyze grammar]

sa cāpi sādhyaṃ tatra sthāpya gatvāyodhyāṃ tathā sarvaṃ kṛtavān || 35 ||
[Analyze grammar]

atha putrakāmeṣṭau samāptāyāmāhavanīyādyajñamūrtiḥ śaṃkhacakragadāpāṇirudatiṣṭhat |
rājānaṃ ca varaṃ vṛṇīṣvetyuktavān || 36 ||
[Analyze grammar]

sa ca rājā vavre putrānatidhārmmikāndīrghāyuṣaścaturolokopakārakāndehīti || 37 ||
[Analyze grammar]

atha rājamahiṣyaścatasraḥ kauśalyā sumitrā surūpā suveṣā ceti || 38 ||
[Analyze grammar]

rājānamabruvandeva pratiyoṣamekena putreṇa bhavitavyam || 39 ||
[Analyze grammar]

atha kauśalyovāca eṣa yadi prasanno devastadāyamutpadyatāṃ mama || 40 ||
[Analyze grammar]

rājovāca |
mama yadiṣṭaṃ tadayaṃ prārthyate hariḥ |
viṣṇoprasīdadeveśa kamalāpate śaṃkhacakragadādharavibhīṣaṇasṛṣṭisamastalokapālādipūjita pādayugalaśāśvatahare namaste namaste evaṃ stuto bhagavānatha rājānamāha || 41 ||
[Analyze grammar]

mādhava uvāca |
tava putro bhaviṣyāmi kauśalyāyām |
atha caruṃ prāviśaddhariḥ |
taṃ caruṃ hi caturdhā vibhajya bhāryyābhyo dattavān || 42 ||
[Analyze grammar]

atha kauśalyāyāṃ rāmo lakṣmaṇaḥ sumitrāyāṃ surūpāyāṃ bharataḥ suveṣāyāṃ śatrughno jajñe khātpuṣpavṛṣṭiśca papāta || 43 ||
[Analyze grammar]

atha caturānanaḥ svayamupetya jātakarmādikāḥ kriyāścakre || 44 ||
[Analyze grammar]

tribhuvanābhirāmatayā rāma iti nāma cakre rūpaśauryyādilakṣmīyogyatayā lakṣmaṇa ityaparasya bhuvaṃ bhārāttārayatīti bharataḥ śatrūnhaṃtīti śatrughna iti nāmāni kṛtvā brahmā svabhavanaṃ jagāma śiśavaśca vṛddhimīyuḥ || 45 ||
[Analyze grammar]

atha pādasaṃcāriṇaṃ bālacaṃdra saṃkāśadarśanaṃ biṃbādharamunnatatilaprasūnanāsaṃ puraścūlikālaṃbamānaratnapatrakaṃ śravaṇalolalaṃbamānakuṃḍalaṃ vakṣaḥsthalavicalita sthūlamuktāhāraṃ vilasatkārtasvaro bahvalayaṃ siṃjanmaṇikaṃkaṇaratnāṃgulīyakaṃ hemamaṇiracitaśroṇisūtraṃ siṃjannanūpuropaśobhitapādamaṃgulīyopaśobhitapādamadhyāṃgulīyakaṃ vajrāṃkuśasarojalāṃchanaśobhitorupādatalaṃ tūṇīrasadṛśa jaṃghaṃ karikarasadṛśoruṃ vistṛtajaghanaṃ sūkṣmamadhyaṃvartulāvartakaṃ gaṃbhīranābhimiṃdranīlaśilāviśāla vakṣaḥsthalaṃ kaṃbugrīvaṃcaṃdrabiṃbasadṛśavadanamarddhacaṃdra sadṛśalalāṭaṃ nīlakuṭilakuṃtalaṃ kroḍāsaktaṃdhūlibhirāpāṃḍuraṃ phullapadmadalāraktavilolalocanaṃ maheśvaramivoddhūlitabhūtiṃ maheśvaramiva digaṃbaraṃ rāmaṃ kumāraṃ rājā daśaratho dṛṣṭvā harṣaparipūrṇahṛdayaḥ putramāliṃgya cuṃbitvā vakṣasyāliliṃga dṛḍham || 46 ||
[Analyze grammar]

atha kumāropi pārśvenāsyāṃkamāropya kalakalitalocano yatkiṃciduvāca || 47 ||
[Analyze grammar]

yācamānamitastato vīkṣamāṇaḥ tāta gaccheśaye tāta krīḍāmi tātetyādiputrasukhamanubhūyānubhūya nirvṛtiṃ yayau || 48 ||
[Analyze grammar]

atha kadācidbhoktumāgate rājani rāmacaṃdro bālakrīḍāsaktahṛdayo bahukrīḍanakarakamala utplutya dhāvamāno narapatipuraḥsthitamaṇikhacitasuvarṇabhājanasthamannaṃ vāmakareṇa gṛhītvā rājani cikṣepa idamapi rājā sukhāya mene |
etādṛśānyanyāni cakāra rāmacaṃdraḥ || 49 ||
[Analyze grammar]

atha kadācitkrīḍamāne rāme vātyā rāmamapātayadrāmaśca rudannapatat || 50 ||
[Analyze grammar]

etasminnaṃtare brahmarākṣaso rāmamagṛhṇādrāmaśca mūrcchāmāpa || 51 ||
[Analyze grammar]

atha sahacaro bāla itastato rorūyamāṇo rāmaṃ tathāvidhaṃ rājñe vyajñāpayat || 52 ||
[Analyze grammar]

atha rājā rāmamādāya vasiṣṭhamāha kimidaṃ rāmasyeti papraccha || 53 ||
[Analyze grammar]

atha vasiṣṭho bhasmādāyābhimaṃtrya brahmarākṣasaṃ mocayāmāsa || 54 ||
[Analyze grammar]

papraccha ko bhavāniti sa cāhāhaṃ vedagarvito brāhmaṇo bahuśaḥ paradhanamapahṛtya brahmarākṣaso jāto me niṣkṛtiṃ vicāraya || 55 ||
[Analyze grammar]

vasiṣṭha uvāca |
idānīmitaḥ paramekavarṣaśatopabhogyaṃ rākṣasatvaṃ narakaṃ bhāgīrathīsnānamekaṃ śivāya bilvapatraśataṃ samarpya tataḥ snātvā pāpādvimukto bhavasīti || 56 ||
[Analyze grammar]

kadācittādṛśaṃ kṛtapuṇyaṃ tava padaṃ prayacchāmi tadupariśiṣṭāṃ gatiṃ bhajeti vasiṣṭhavākyamākarṇya brahmarākṣaso vasiṣṭhopadiṣṭapuṇyavaśāddivyaśarīro bhūtvā namaskṛtvā svargaṃ jagāma || 57 ||
[Analyze grammar]

atha rāmaṃ prāptekāle upanīya vasiṣṭho vedānadhyāpayāmāsa ṣaḍaṃgāni mīmāṃsādvayaṃ nītiśāstraṃ cādhyāpayāmāsa || 58 ||
[Analyze grammar]

atha dhanurvedamāyurvedaṃ bharata gāṃdharva vāstu śākuna vividhayuddhaśāstrāṇi ca || 59 ||
[Analyze grammar]

atha vivāhaṃ kartukāmena rājñā daśarathe nānānādeśajanapatīnprati dūtāḥ preritāḥ || 60 ||
[Analyze grammar]

atha kaścicchīghramāgatya rājānamidamabravīt || 61 ||
[Analyze grammar]

rājanvidarbhadeśādhipatirvidehonāma rājā tasya putrī vaidehī homalabdhārūpeṇa lakṣmīsamā sarvalakṣaṇasaṃpannā rāmayogyā vidyate sa ca tāṃ dātuṃ rājā rāmāyodyataḥ tadgamyatāṃ śīghramiti || 62 ||
[Analyze grammar]

atha vasiṣṭhādīnpreṣayāmāsa te ca tatra gatvā tāṃ ca nirīkṣya lagnaṃ niścityāyodhyāmetya rājānamuktvā rāmasahitāḥ pṛthivīpatisametāḥ śīghraṃ vividha kari turaga śakaṭa śibikāṃdolikābhiratisubhagarūpabhogavilāsakriyānipuṇā viditavividhaceṣṭāgaṃdharvāḥ kāmaśāstrasukuśalāḥ mṛdukaṭhinapṛthupayodharāsanna kaṃṭhāḥ sthūlasūkṣmalalāṭabiṃbadaśanacchadamukhapaṃkajāḥ kuṭilakuṃtaladīrghakeśadhammillāḥ kanakapatrakarṇāḥ snānaceṣṭayotthitaromaśobhita japākusumaraktadaśanā viśadavisphuracchapharīlocanāḥ śuktikāsadṛśaśravaṇāḥ nakṣatrasadṛśasthūlamuktāphalopaśobhitanāsāpuṭā mukurasadṛśakapolāstilaprasūnanāsikā ānamramadhyapradeśacūcukā iṃdragopapratīkāśādharapuṭadaśanakṣatāḥ samadīrghakāṃgapradarśanāsthitasarvapradeśavartulā nātimāṃsalāḥ piṃḍakāgraṃthinīvyovalitabāhumūlā anaticirakālotthitaromatayā haridrā varṇatayā ca karṇikāradalasadṛśabāhumūlā mṛdusnigdhavartulasūkṣmamadhyapradeśāḥ kaṭhinasthūlavartulāmagnacūcukaparasparasthānākramaṇasparddhi payodharamadhyalabdhapadakapayodharoparicaṃcalavividhamaṇimaya hāropaśobhita vakṣaḥsthalāḥ payodharaparito labdhapadatayā taruṇadṛṣṭiparamparatayā asamānayānābhikūpoparitana romarājyopaśobhitodarapradeśā bhajyamāna madhyasthalīkaraṇaeva valītrayopaśobhita muṣṭigrāhyamadhyāḥ karikaropamajaghanapradeśā aromasadṛśamṛdusnigdhāmalā samajānvyaḥ kadalīstaṃbhasaṃnibhoruyugalā āmagnajānukṛśakuśavartulapiṃḍikārahitajaṃghā āmagnagulphā āsūkṣmasnigdhā dīrghadīrghāṃgulī pādānūpuraravāhvayamānamadanā haṃsamataṃgajagamanā dakṣiṇāṃguṣṭhasparśikacchāgrā uparikacchaṃ nīvīṃ kṛtvā karadvayayutā vastrapradeśakaṃṭhamaprāvṛtyā paravasanaparibhāgā vṛtastanavasanā parabhāge vāmāṃsa eva dakṣiṇapārśvagatena daśābhāgena nābhiprāṃtena praveśitopaśobhitagātrayaṣṭayo yoṣito vivāhamaṃgalakarmakaraṇāyānekaśa āgacchan || 63 ||
[Analyze grammar]

bālikāśca vidyullatāṃśuśodhitagātrayaṣṭaya udbhinnakucakamalakuḍmalavividhahāropaśobhivakṣaso yatkiṃcidbhāṣiṇyo'ticapalamṛdugatayo vṛddhavanitāścāgacchan || 64 ||
[Analyze grammar]

atha videhe purataḥ krośamātre cūtavanikāyāṃ vividhaviṭapavistarapradeśavividhavihaṃgakūjitākarṇanadattakarṇavanahariṇaśāvavatyāṃ mahārajatanirmitoccanīcaprāsādopaśobhitapradeśavividhavihaṃgāyāṃ hemavalkalasaṃvītabhasitoddhūlitaśarīrajaṭilamunigaṇadhyānopāsanopaśobhitavṛkṣamālāyāṃ vividhavidyadharavadhūpayodharabhārābhibhūtavicaritataraṃgasarasīyutāyāṃ sarastīramilitasairaṃdhrīyuvatibhirāhūyamāna taruṇajanāyāṃ nānāvarṇakusumasaurabhavāsitāśeṣapradeśāyāmitastato riraṃsayā pradarśitasphāraśapharīvilocanataralacakṣuṣā prabhāvilasitaśarīraveśyājanāyāṃ vividhāścaryayutāyāṃ daśarathaḥ sāmātyapurohitābhirāmarāmādiputrasahitaḥ sukhamuvāsa || 65 ||
[Analyze grammar]

atha vaideho'pi mithilāṃ nānāpatākopaśobhitāṃ vividhaprāsādagopurodyānadevatāyatanopaśobhitāmanyonyakelicaturayuvatijanānukīrṇāmuśīraviracitamahāprapāṃ sukelījanopaśobhitaviśikhāṃ |
vividhapaṇyopaśobhitarathyāṃ tatratatra brahmaghoṣaśobhitamaṭhāṃ pratimaṃdiraṃ mīmāṃsādivyākhyānasaṃpādi sāmādhyayanāṃ supuṇyahavirgaṃdhasāmādisvarapadakramaśrutibrāhmaṇavāṭikāmanekaparivṛḍhamaṃdirapraveśaniṣkrītāgurukuṃkumādhvaryyuveṣāṃ mṛdulavasana tāṃbūla raktadaṃtacchadakāminīmṛduvacanakaṭhinavacanakarasaṃjñānirddhārita prativacanavividhopāyanā haraṇakarajanopaśobhitāṃ mṛdudhavalajaghanaparivītavastroparibhāgena snigdhavartulaparasparasaṃgharṣapayodharamadhyapradeśopaśobhita vāmāṃsakaṃdopaśobhitavanitāṃ vividhamuktāhārajapāsaṃkāśadaśanacchada maṃdahāsamālākārasahasropaśobhitāṃ puṇyāsavasādhanamaṃdirāṃ tatratatra vicitratoraṇāṃ viśuddhavīthikāṃ tatratatra sthāpitakalpapādapāṃ raṃbhāvibhūṣitadvārāṃ purīṃ śobhitāṃ śobhayāmāsa || 66 ||
[Analyze grammar]

athābhikalanārthaṃ vilāsinyo niśādūrvākṣatāmaṃtramaṃgalakajjalitakaiśikadhamillalatāgraṃthita jaṭopaśobhita sīmaṃtaśīrṣaśobhitanāsāmukhavicitrābharaṇārhaṇahemapātrāvasthitājyaguggalu phalādisaubhāgyadravyamudvahaṃtībhiḥ strībhiranyairapiśobhitajanaiḥ sa rājā nirjagāma || 67 ||
[Analyze grammar]

tadānīṃ maṃgalaturyaghoṣādeva duṃdubhibherīniḥsāṇamardalaśaṃkhādinādāḥ prādurbabhūvuḥ || 68 ||
[Analyze grammar]

gāyakāśca maṃgalāni jaguḥ || 69 ||
[Analyze grammar]

maṃgalavedavākyānupāṭhena vaidikāḥ brāhmaṇāḥ |
kulapāṭhakā bherīghoṣeṇa kṛtsnamākāśamāpūrayan || 70 ||
[Analyze grammar]

athānyonyākṣatapūrvamaṃgīkurvaṃtaḥ sūtabaṃdijanādibhiḥ stūyamānāḥ puraṃ praviviśuḥ || 71 ||
[Analyze grammar]

videhanagarātpaścimabhāge nirmitaṃ maṃdiraṃ daśarathaḥ praviveśa || 72 ||
[Analyze grammar]

avaśiṣṭāśca yathāyogyaṃ bhavanaṃ viviśuḥ || 73 ||
[Analyze grammar]

atha nārado mithilāṃ tadānīmevāgacchat || 74 ||
[Analyze grammar]

videho'pi devarṣimabhipūjya svāgataṃ dṛṣṭvā bhojanaṃ kārayitvā |
sukhāsīnāya munaye saghanasāraṃ tāṃbūlaṃ datvā vyajñāpayat || 75 ||
[Analyze grammar]

śvo vivāhe bhavānsthātumarhati kārayituṃ vivāham || 76 ||
[Analyze grammar]

nārada uvāca || 77 ||
[Analyze grammar]

śvo hi nakṣatraṃ sūryanakṣatradarśanaṃ tatra vivāho na kartavya iti || 78 ||
[Analyze grammar]

atha mauhūrtikaṃ vṛddhagārgyamāhūya rājā papraccha kva vivāhamuhūrtaḥ || 79 ||
[Analyze grammar]

śva iti gārgya uvāca || 80 ||
[Analyze grammar]

rājā ca nāradaṃ gārgyaṃ codīkṣya bho idamitthamiti papraccha || 81 ||
[Analyze grammar]

atha nārado gārgyamuvāca || 82 ||
[Analyze grammar]

kathamuktaṃ lagnaṃ dāsyasi || 83 ||
[Analyze grammar]

atha gārgyo viṣaghaṭikāśca vihāya lagnaṃ dāsyāmi ityuvāca || 84 ||
[Analyze grammar]

nāradopi brahmavacanāni kiṃ na jānāsītyuktavāngārgyam || 85 ||
[Analyze grammar]

gārgyastuṣṭastāndoṣānapaṭhat || 86 ||
[Analyze grammar]

ulkā ca brahmadaṃḍaśca moghaḥ kaṃpastathaiva ca |
sarvakāryavināśāya dṛṣṭā vai brahmaṇā purā || 87 ||
[Analyze grammar]

pratiṣṭhāsu vivāheṣu mauṃjībaṃdhābhiṣekataḥ |
anyeṣu sarvakāryeṣu viṣanāḍīrvivarjayet || 88 ||
[Analyze grammar]

ataḥ paraṃ tu kāryyāṇāṃ karaṇena ca doṣabhāk |
vivāhādiṣu kāryeṣu doṣameva vadāmyataḥ || 89 ||
[Analyze grammar]

ulkā dahetkulaṃ sarvaṃ brahmadaṃḍo vināśayet |
moghastu maraṇā yasyātkaṃpaḥ kaṃpāya karmmaṇaḥ || 90 ||
[Analyze grammar]

iti nāradoktamākarṇya gārgyo munirmaunaparo'bhavat || 91 ||
[Analyze grammar]

dadhyau raviṃ grahapatiṃ vihāya viṣanāḍīrvivāhaḥ kriyatamiti || 92 ||
[Analyze grammar]

nārada uvāca |
kathaṃ brahmavacanam || 93 ||
[Analyze grammar]

sūrya uvāca |
deśabhedena vyavasthoditā tadasmindeśe vivāho viṣaghaṭikāṃ vihāya kartavya eva || 94 ||
[Analyze grammar]

nāradopyanumene || 95 ||
[Analyze grammar]

uvāca śvaḥ parāhṇe ca kṣattravivāhaśca bhavedataḥ svayaṃ varārthaṃ nṛpā āgacchaṃtu tannṛpadūtānpreṣaya || 96 ||
[Analyze grammar]

atha rājā daśarathānumatena sarvāneva nṛpānāgamayyāciṃtayat kathaṃ sarvāneva tiraskṛtya vaidehī rāmāya deyeti || 97 ||
[Analyze grammar]

atha rātrau muhurmuhurniḥśvasya nidrālurapi na nidrāmāpa || 98 ||
[Analyze grammar]

atha madhye niśaṃ rājā śucirbhūtvā tryaṃbakaṃ sāṃbikaṃ maṃgaladukūladhāriṇaṃ kamalabhavapuruṣottamaśakrapramukhanikhiladevairbhṛgupramukhamunivarairhāhāpramukhagaṃdharvaistuṃburupramukhaiśca śrutismṛtītihāsapurāṇairmūrtimadbhiśca siddhavidyādharādimātṛkāgaṇaiśca naṃdīpramukhagaṇaiśca sevyamāna pādakamalaṃ sarvāmaṃgalaparimocakamatipuṇyasalilayā gaṃgayā niṣkalaṃ kena caṃdramasā sevyamāna śirobhāgaṃ vāmāṃkārūḍhayā girijayā pradīyamānavīṭiṃ sahāsaṃ sakāmaṃ sahāvekṣaṇamādadānaṃ gokṣīrasadṛśaṃ pratikūlakastūrikāsadṛśakaṃṭhaṃ mṛdusūkṣmasnigdhajaṭābhirviracitakapardaṃ viśuddhakārtasvarakuṃḍalopaśobhitagaṃḍabhāgaṃ dviraṣṭavarṣavayasaṃ gokṣīrasadṛśa sthūlamuktāphalakausuṃbhavarṇāṃcalenāveṣṭitaśirobhāgaṃ vividharatnaviracitakārtasvarabhūṣitavakṣaḥsthalamatidhavalopavītenopaśobhitaśarīramaṃbikānulagnakuṃkumāruṇasugaṃdhiśarīramīkṣamāṇaṃ tarjamānakāmamārgaṇaṃ koṭikaṃdarpasadṛśaṃ manasāciṃtayat || 99 ||
[Analyze grammar]

jajāpa śatarudriyaṃ juhāva ca tenaiva kāmāhutīḥ prāstuvacca puruṣasūktena || 100 ||
[Analyze grammar]

atha tādṛśa eva maheśvarastatra prādurabhūt || 101 ||
[Analyze grammar]

atha rājā namaskṛtyāstuvīta || 102 ||
[Analyze grammar]

rājovāca |
kṣitisalilagaganapavanadahanaraviśaśiyajamānamūrtibhiraṣṭamūrte viśvamūrte lokamūrtte tribhuvanamūrte vedapurāṇamūrtte yajñamūrte stotramūrtte śāstramūrttesvadhāmūrtte nārāyaṇamūrtte sarvadevatāmūrtte trayīmayatrayīpramāṇatrayīnetrasāmapriyavasudhārāpriyabhaktipriyabhaktasulabhābhaktavidūrastutipriya dhūpapriya dīpapriya ghṛtakṣīrapriya dro ṇakaravīrapriya śrīpatrapriya kamalakahlārapriya naṃdyāvartapriya bakulapriya yūthikāpriya kokanadapriya grīṣmajalāvāsapriya yamaniyamapriya niyateṃdriyapriya japapriya śrāddhapriya gāyanapriya gāyatrīpriya paṃcabrahmapriya sadācārapriya gotrotsādikamalabhavahariharanayanasamarcita pādakamalajayaprada hariprārthitajalotpāditacakrapradarśakṛtsmṛtiyuktiprada smṛtamaṃgalaprada mṛtyuñjaya namaste namaste || 103 ||
[Analyze grammar]

iti stotramākarṇya bhagavānbhavo rājānamuvāca varado'haṃ varaṃ vṛṇu || 104 ||
[Analyze grammar]

rājovāca śrīmanmama kanyā vaidehī rāmāya ditsitā svayaṃvare kularūpabalotsāha saṃpannānekabhūparākṣasaviprādisarvaprāṇisamāgame rāmādhikabalo yadi tāmagrahīṣyat tadā vacanamanṛtaṃ mama pāpaṃ ca bhaviṣyati || 105 ||
[Analyze grammar]

pratyuta daśaratho'pi sarvānevāgatānvijetumalaṃ kṣatrakadanaśca rāmo yadyāyāsyati tarhi mama sutāṃ kiṃ kariṣyati vā kiṃkiṃ vā preṣayiṣyati kīdṛśaṃ kārayiṣyati mama kiṃvā kariṣyati sarvathā hi prabhūtabalavāhano narapatiraśeṣamapi tribhuvanaṃ hanyāt kimuta māmalpasatvaṃ kimuta bahunā bhavāneva śaraṇaṃ mamopāyaṃ vada yathā vivāhe śreyo bhaviṣyati rāmaśca jāmātā bhaviṣyati || 106 ||
[Analyze grammar]

śaṃbhurapi tathā karomītyuvāca || 107 ||
[Analyze grammar]

rāma eva nāthaḥ sītāyā bhaviṣyati rāmaṃ ca kṛtvā svastyadyaiva kariṣyāmi gṛhāṇājagavaṃ dhanuridam || 108 ||
[Analyze grammar]

rājovāca |
kimetenājagavena dhanuṣā svayaṃvare sītāṃ rāmaṃ prāpaya || 109 ||
[Analyze grammar]

śaṃkara uvāca |
idaṃ dhanurasajyaṃ me yastu sajyaṃ kariṣyati tasmai deyā mayā sītā pratijñāmevamācara || 110 ||
[Analyze grammar]

ityevamuktvā bhagavāngaṇairaṃtardadhe haraḥ |
athādātuṃ dhanū rājā na śaśākātiyatnataḥ || 111 ||
[Analyze grammar]

athojjvalaṃ śatasahasragajabalaṃ samāhūya gṛhāṇetyuvāca || 112 ||
[Analyze grammar]

sa cāpi mātulaṃ natvāṭṭahāsaṃ kṛtvotplutya dhanurdvābhyāṃ karābhyāmuddadhāra jānuparyaṃtaṃ mātulo mārīcaḥ śrutvā ekākī vipraveṣaṃ kṛtvā videhamayācata vaiśvadevāṃte prāptamatithiṃ māmavaihi || 113 ||
[Analyze grammar]

rājovāca |
svāgataṃ bho idaṃ brahmannāsanaṃ tatra niṣīdeti || 114 ||
[Analyze grammar]

sa cātithistathetyuktvā niṣasāda || 115 ||
[Analyze grammar]

atha rājā jalamādāya pādau prakṣālya gaṃdhapuṣpākṣatairabhyarcya mahājaṃ tasmai nivedya bhojanāya prārthayāmāsa || 116 ||
[Analyze grammar]

sa cāpi tadannaṃ ṣaḍrasopetaṃ sauvarṇabhājanagatamīkṣamāṇaivetastato vilokayāmāsa || 117 ||
[Analyze grammar]

tasminnevāvasare sītā padmakiṃjalkaprabheṣadaruṇavasanaṃ bibhratī nīlakuṭilakuṃtalaiścaladbhiryūnāṃ manāṃsyākarṣayadbhiḥ prekṣamāṇadṛṣṭibhagnakalairiva strīṇāṃ cittamīdṛśamiti darśayadbhirivopaśobhitalalāṭānaṃgacāpasubhrūpadmapatrāruṇavilocanā tilaprasūnanāsāmṛdusnigdharo maśakapolānaṃtarā raktoṣṭharāktāsanamāṇikyanibhadāḍimīdaśanā japākusumāruṇādharātiśobhitacibukāśuktikarṇāsamadīrghakaṃṭhātimāṃsalavakṣāḥ pīnodbhinnakucakuḍmalānekahāropaśobhitā subhagākā |
rānatimāṃsalabāhulatā mugdhāyatasamānāṃguliśikhāpadmāruṇapallavāvividhabahuratnāṃgulibhūṣaṇāmuṣṭigrāhyamadhyāsu romarājigaṃbhīranābhiḥ pṛthujaghanākarikarorustūṇīrajaṃghāsupādakamalānūpurādi pādavibhūṣaṇā pādāṃgulībhūṣitā vikasitasaugaṃdhikaṃ vidadhatī bhuṃjānamārīcasya purataścāgatā || 118 ||
[Analyze grammar]

vīkṣyāsāvaciṃtayadenāṃ kathamapaharāmi kathamāliṃgāmi kathamanyatkiṃcitkaromītyevamavasaramalabhamānastūṣṇīmeva vinirgataḥ || 119 ||
[Analyze grammar]

atha devā dhanuḥsajjīkaraṇāya yatamānā ahaṃpūrvikayā vidyamānā anyonyatiraskāreṇa maheṃdraḥ prāpa dhanuruttamaṃ prāṃtadvayātparaṃ nāvanamayituṃ śaśāka || 120 ||
[Analyze grammar]

atha sūryo dhanurādāya namayanneva nipapāta || 121 ||
[Analyze grammar]

vāyurbalavatāṃ śreṣṭho jagrāhājagavamatha svenaiva kareṇotkarṣayannadhaḥ papāta dhanuśca vāyorupari papāta ahasaṃstadā sarve || 122 ||
[Analyze grammar]

etasminnaṃtare turagavaramāruhya bāṇāsuraḥ sahasrabāhuranekānekaśirobhirdaityaiḥ parivṛtaḥ prahlādasameto videhapurīmājagāma || 123 ||
[Analyze grammar]

atha svavibhūṣaṇodbhāsitāṃ diśaṃ kurvansvatejasāpayaśaso devatāḥ kurvannānāvidhagītaṃ śṛṇvandvyaṃgulamātreṇa śakto virarāma || 124 ||
[Analyze grammar]

prahlādobaliścaivadhāvāte'thavirematuḥ || 125 ||
[Analyze grammar]

atha rākṣaseṣu tūṣṇīṃbhūteṣu rājāno'tibalinaḥ samāgatā jyābaṃdhāśaktā apasṛtya tasthuḥ || 126 ||
[Analyze grammar]

atha brāhmaṇāḥ samāgatāḥ || 127 ||
[Analyze grammar]

atha viśvāmitro dhanurādāya ekāṃgulaparyaṃtaṃ sajyaṃ kṛtvā virarāma nivṛttāścāpare || 128 ||
[Analyze grammar]

atha dinamātre dhanuṣi tūṣṇīṃbhūteṣu rāghavaḥ sahānujairāgatya dhanurnirīkṣyāspṛśat || 129 ||
[Analyze grammar]

atha rājakumārāḥ śataśaḥ samāgatāḥ sarvābharaṇabhūṣitā dhanurdṛṣṭvāpaspṛśurna cālanakṣamāḥ || 130 ||
[Analyze grammar]

atha dāśarathipramukhāḥkumārāḥ samāgatāḥ || 131 ||
[Analyze grammar]

atha vetrajharjharapāṇayaḥ samāgamansarvānevāpasārayāmāsuḥ || 132 ||
[Analyze grammar]

atha rāmo lakṣmaraṇahastaṃ gṛhītvā sarvābharaṇabhūṣito dhanurāsādya spṛṣṭvā natvā pradakṣiṇīkṛtya dhanurādāyoddadhāra || 133 ||
[Analyze grammar]

tadādānasamaye sarva evaitya sahāsamūcuḥ atra bhagnā mahārathā iti || 134 ||
[Analyze grammar]

atha sa rāmo dhanurjyāsthānamavanamayya dhanuṣi jānuṃ kṛtvā sajyamekakareṇotpādayankoṭyāmanāmayat || 135 ||
[Analyze grammar]

athasajjīkṛtaṃ dṛṣṭvā sarva eva nāsāgranyastāṃgulayo'bhavan || 136 ||
[Analyze grammar]

rāmo'pi jyāmanvanādayat |
tena nādena sarveṣāṃ manāṃsi kṣubhitānyāsan || 137 ||
[Analyze grammar]

rāmeṇasajyitaṃ dhanuriti sarvatra vādaḥ saṃjātaḥ || 138 ||
[Analyze grammar]

janako'pi sītāṃ rāmāya dadau rājabhiśca yuddhaṃ kṛtvā tānnirjjitya svapurīmāgāt || 139 ||
[Analyze grammar]

athaikadā daśaratho rāmaṃ yauvarājyebhiṣicya sukhī babhūva sarvaprajāraṃjanācca rāmo rājānumata iti sarvaprajāvādo'bhūt || 140 ||
[Analyze grammar]

atha kaikayadeśādhipatitanayā suveṣā rāmaṃ rājānamasahamānā rājānamuvāca mama varadānāvasara iti rājāciṃtayatkiṃ deyamiti || 141 ||
[Analyze grammar]

devyuvāca |
caturdaśavarṣāṇi rāmo vanaṃ viśatu pālayatu rājyaṃ bharataḥ || 142 ||
[Analyze grammar]

rājānṛtavacanadoṣabhayātkathaṃkathamapi svīcakāra || 143 ||
[Analyze grammar]

atha vasiṣṭhaṃ bhāvitayāvocata rāmo vanāya nirgacchati asya kiṃvā bhavediti vicārya śubhāśubhaṃ brūhi || 144 ||
[Analyze grammar]

vasiṣṭho vicārya saharṣaṃ rājānamuvāca || 145 ||
[Analyze grammar]

gatvā vanaṃ nikhiladānavavīrahaṃtā śaṃbhoranekavidhapūjanamātanoti |
sītāviyogaruṣitaḥ kapisenayā ca tīrtvodadhiṃ daśamukhaṃ ca nihaṃti rāmaḥ || 146 ||
[Analyze grammar]

āgamya rājyaṃ raghunaṃdano'pi bahūni varṣāṇi samātanoti |
praśastakīrtirnikhilepi loke śarveṇa devena ciraṃ nyavātsīt || 147 ||
[Analyze grammar]

suputrayukto bahuyajñayājī parivṛḍhaḥ sarvaguṇādhikaśca || 148 ||
[Analyze grammar]

iti vasiṣṭhavacanaṃ śrutvā daśaratho rāmaguṇānanusmarannityuvāca śreyo me maraṇaṃ rāmasya nirgamane iti || 149 ||
[Analyze grammar]

atha rāmo mātaraṃ pitaraṃ guruṃ ca vasiṣṭhaṃ pitṛpatnīrnamaskṛtya vanāya jagāma || 150 ||
[Analyze grammar]

athopavane dinamekaṃ sthitvā jaṭāḥ kārayitvā valkalaṃ vāso dhṛtvaikopavītī kṛtadaṃtaśuddhirekenopavītena jaṭāṃ baddhvā bhasmoddhūlitasarvāṃgo bhasita niṣṭhurakāyo muktāphaladāmamaṇivyatyasta rudrākṣamālāmurasi dadhāno'lpabhūṣaṇādhibhūṣita sītāsahāyo lakṣmaṇānucaro viveśa vanāṃtaram || 151 ||
[Analyze grammar]

athāneka rākṣasāṃstasminnijaghāna bhavāniva nikhilaṃ cakāra sītāpaharaṇādinikhilamapi bhavatā yathātathā syātha sugrīvāśramamṛṣyamūkaparvataṃ rāmo jagāma nibiḍacchāyācūtavṛkṣamāsādya lakṣmaṇasahāyaḥ pariśrayamakalpayat |
vṛkṣe tu dhanuṣī āropyāsīnalakṣmaṇāṃke śiraḥ kṛtvā haricarmaśayyāśayanolakṣitāṃgītiṃ śṛṇvanvṛkṣaphalaṃ nirīkṣamāṇo vānaramekaṃ maṇikuṃḍalaṃ hemapiṃgalaṃ sadṛḍhabaddhamauṃjīkaupīnamacchopavītinamaticaṃcalaṃ phalamādāyātmanivikṣipaṃtaṃ puṣpamaṃjarīśca kiraṃtaṃ gānamanukurvaṃtaṃ vyajanena rāmaṃ vījayaṃtamāruhya śākhāmapi tathā vījayaṃtamābaddhacūtaphalamātraṃ rāmo vīkṣya lakṣmaṇamabhāṣata || 152 ||
[Analyze grammar]

lakṣmaṇa ko'yaṃ kapiriti || 153 ||
[Analyze grammar]

lakṣmaṇo'pi na jāna ityuvāca atha rāmaḥ samāhūya kasya tvaṃ kiṃ nāmatyepṛcchat || 154 ||
[Analyze grammar]

sa ca sugrīvasya hanūmānityuvāca || 155 ||
[Analyze grammar]

rāmaṃ natvā sugrīvametya natvā devanārāyaṇaivāparaḥ puruṣo yuvā meghaśyāmo jaṭī ājānubāhuratiyaśasvī sūryasaṃkāśena sahāpareṇa nareṇa ihāste || 156 ||
[Analyze grammar]

atha tarucchāyādhaḥ saṃsthitau sarvalakṣaṇasaṃpannau rājaputrau dṛṣṭvā uktaśca tābhyāṃ sugrīvāya nivedayeti tattvayi niveditam || 157 ||
[Analyze grammar]

atha sugrīvaḥ satvaramutthāya puṣpasalilādidravyamādāya pādaprakṣālanādikaṃ kṛtvā phalāni samarpya vyajñāpayat || 158 ||
[Analyze grammar]

kau yuvāṃ kimarthamāgatau rājaputrau tapasvināviti sugrīvavacanamākarṇya lakṣmaṇenābhāṣata rāmaḥ || 159 ||
[Analyze grammar]

daśarathatanayāvāvāṃ rāmalakṣmaṇau duṣṭanigraha śiṣṭaparipālanāya vanaṃ gatāviti || 160 ||
[Analyze grammar]

atha sugrīva āha yuvayorupakāramapakāraṃ kāryamastīti lakṣyate || 161 ||
[Analyze grammar]

anyathā senāsametāvāgamiṣyataḥ lakṣmaṇa āha asti kāryāṃtaram amuṣya bhāryā kenāpahṛtā na jñāyate tāmanveṣṭumāgatau tadevāvayoḥ kāryyamanyadānuṣaṃgikam tadarthamapi jaladhiṃ tarāva api pātālaṃ praviśāva api nākaṃ sādhayāvaḥ api maheṃdraṃ pātayāvaḥ api balinaṃ hanāvaḥ kimapi kurvahe || 162 ||
[Analyze grammar]

sugrīva uvāca |
rāvaṇenāpahṛtayā kayāciddhriyamāṇāgatayā vibhūṣaṇāni kānicitparityaktā nigatāni mayā saṃgṛhītāni tāni darśayāmītyābhāṣya rāmaṃ maṃdiramāgamayya darśayāmāsa || 163 ||
[Analyze grammar]

rāmo'pi nirīkṣya niścitya prarudya kva gato'sau rāvaṇa iti papraccha sa ca dakṣiṇāmāśāṃ gata iti babhāṣe || 164 ||
[Analyze grammar]

atha rāmastena sakhyamakarot apṛcchacca kimarthamiha bhāryyāhīnaḥ sthita iti || 165 ||
[Analyze grammar]

sugrīva uvāca |
mama bhrātā vālī mahābalo mamabhāryyāṃ rājyaṃ cāpahṛtya kiṣkindhāyāmāste yuddhena cāhaṃ parājitaḥ tadvadhāya sarvathā mama ciṃtā yathāsau tvayā nihanyate tathāhamapi sāgaraṃ baddhvā paratīre laṃkāyāṃ sthitāṃ sītāṃ rāvaṇenāpahṛtāṃ tava samarpayāmītyābhāṣya śapathaṃ kṛtvā sugrīvo vālinātibalinā yuddhāyāhūtena yuyudhe || 166 ||
[Analyze grammar]

rāmopyanaṃtaramaniścayādvālinaṃ nāhanat || 167 ||
[Analyze grammar]

atha sugrīvaḥ palāyito rāmamidamabhāṣata || 168 ||
[Analyze grammar]

tava cittamavijñāya pravṛtto'hamaraṇāya || 169 ||
[Analyze grammar]

rāmopi yuvayorviśeṣājñānānmayā tūṣṇīṃ bhūtaṃ cihnitaṃ tvā nirīkṣyataṃ hanmi || 170 ||
[Analyze grammar]

atha sugrīvaścihnaṃ kṛtvā vālinaṃ yuddhāyāhūya samatiṣṭhata || 171 ||
[Analyze grammar]

tārā babhāṣe vālinam || 172 ||
[Analyze grammar]

sahāyavāniva lakṣyate sugrīvo nocedevaṃ nāhvayati jñātaṃ mayā rāmalakṣmaṇau daśarathatanayau nārāyaṇāṃśau bhūbhārāvataraṇāya samāgatau tāvasya sahāyabhūtau || 173 ||
[Analyze grammar]

vālyuvāca |
nītimānrāma iti mayā śrutaḥ |
nahi balavaṃtaṃ vihāya durbalaṃ bhajate tādṛśaḥ samāyātu vā rāmaḥ pratipannamadhikaṃ kṛtvā bibheti vīro yadi rāmaḥ svayaṃ yuddhāya yātastadā yuddhaṃ kartavyamityābhāṣya tārāṃ saṃbhāvya sugrīvayuddhāya niryyātaḥ || 174 ||
[Analyze grammar]

atha muṣṭiyuddhamanyonyamabhūt || 175 ||
[Analyze grammar]

rāmo'pi vālinaṃ jaghāna || 176 ||
[Analyze grammar]

papāta ca vālyāha cāśastrayuddhe vā bāṇaghāto'tha śoṇitasarvāṃgo babhūva || 177 ||
[Analyze grammar]

atha tārā cāṃgadaśca samāgatya vyathitau babhūvatuḥ || 178 ||
[Analyze grammar]

atha rāghavaṃ vānarāḥ samāyātā vālyupāṃte nipetūruruduśca || 179 ||
[Analyze grammar]

atha tārā rāmaṃ babhāṣe śāstrakuśalāḥ śūrā dhārmikā rāghavāḥ purā cāpi rāma kathaṃ pāpamakārṣīḥ || 180 ||
[Analyze grammar]

na kṣatradharmmaṃ jānīṣe rājagaṇasevitam || 181 ||
[Analyze grammar]

anyonyaṃ yuddhyatoryuddhe jayo vā maraṇaṃ bhavet |
anyo yaditayorhanyādbrahmahā sa nigadyate || 182 ||
[Analyze grammar]

kiṃ vaireṇa vālinamāhanaḥ kiṃ vānaramāṃsāśayā || 183 ||
[Analyze grammar]

abhojyaṃ vānaraṃ māṃsaṃ yadyātmano'priyātsukhābhāvādapareṣāmapi tathābhāvaṃ manyase aho vimohādyadimāmādātumidaṃ kṛtamekapatnīvrataṃ tava || 184 ||
[Analyze grammar]

yadi rāvaṇahṛtāṃ sītāmānetuṃ sugrīvasahāyāya kṛtamevameva hā mahadaṃtaraṃ balavṛddhena mahābalena vālinā sadbhāvena dinakarāvartitāṃtare sītāmānetuṃ samarthena smaraṇāgatarāvaṇadānamarthena vānararājena paṃcāśatparārddhavānarabhallūkasenāvatā ātmakāryeṇa siddhyata iti kiṃ sugrīveṇālpavīryeṇa saptaparārddhasenāpatinā kapinā kiṃ siddhyati kāryaṃ vacanavataḥ || 185 ||
[Analyze grammar]

aho jñātaṃ sarvadeva bhadraṃ yaduktosi || 186 ||
[Analyze grammar]

vakti ca rāmaḥ pṛthivīpatinā mayā duṣṭanigrahaṇaṃ kāryaṃ śiṣṭaparipālanaṃ ca vālinā sugrīvamahiṣī rumāpahṛtā rājyaṃ ca ataśca na tādṛgvadhe doṣaḥ || 187 ||
[Analyze grammar]

tārovāca |
sugrīvo'pi tarhi vadhyo duṃdubhinā yuddhyatā vālinā bilepraviṣṭena vatsaraṃ tatroṣitaṃ tadaṃtare ca māmapahṛtya rājyaṃ ca kṛtaṃ sugrīveṇa taṃ pūrvamapi paścāttaṃ haṃtu || 188 ||
[Analyze grammar]

rāma uvāca |
kiyatkālātpūrvamidaṃ ca vada || 189 ||
[Analyze grammar]

tārovāca |
ṣaṣṭivarṣasahasrādarvākaśītitame varṣe rakṣoyuddhe sugrīveṇa rājyamapahṛtam || 190 ||
[Analyze grammar]

punaśca varṣāṃtare prāptena vālinā sugrīvaḥ palāyitaḥ || 191 ||
[Analyze grammar]

apahṛtā tasya bhāryā rājyaṃ cāpahṛtam || 192 ||
[Analyze grammar]

tasminneva dine bhavataḥ piturdaśarathasyābhiṣekaḥ || 193 ||
[Analyze grammar]

rāghava uvāca |
mayā pituranuśāsanādrājyagataduṣṭanigrahaṇaṃ kṛtam |
guruvacanasyānullaṃghanīyatvāttadapaharaṇavelāyāṃ yo rājāsanācarat || 194 ||
[Analyze grammar]

athavā svataṃtrau mṛgau mṛgayorhataśca vālī mṛgāṇāmanyonyaṃ dāraṇādya jagupsā ca || 195 ||
[Analyze grammar]

yato mama mṛgayāvadāthavā mṛgāṇām |
calitasthitabaddhānāṃ caladbhrāṃtapalāyinām |
athāvasṛjatāsaṃgamujjhitā mṛgayā tathā || 196 ||
[Analyze grammar]

mṛgayāśāstravidhito mṛgayeyaṃ mayā kṛtā |
darśanādarśanābhyāṃ ca dhāvatādhāvatā tathā || 197 ||
[Analyze grammar]

avarohātparaṃ sthānaṃ sātvikānāṃ prabhidyate |
rājñaśca mṛgayādharmo vinā āmiṣabhojanam || 198 ||
[Analyze grammar]

atha rāmavacanamākarṇya sarva eva prākaṃpayañchirāṃsi || 199 ||
[Analyze grammar]

vālī babhāṣe rāmamaṃjalimastake nidhāya namaste rāma śṛṇu vacanaṃ mama || 200 ||
[Analyze grammar]

śaṃkhacakragadāpāṇiḥ pītavāsā jagadguruḥ |
nārāyaṇaḥ svayaṃ sākṣādbhavāniti mayā śrutam || 201 ||
[Analyze grammar]

tvāṃ yoginaściṃtayaṃti tvāṃ yajaṃti ca yajvinaḥ |
havyakavyabhuge kastvaṃ pitṛdevasvarūpadhṛk || 202 ||
[Analyze grammar]

maraṇe ciṃtayānasya tvāṃ vimuktiradūrataḥ |
satvaṃ me darśanaṃ prāpto rāma me pāpasaṃkṣayaḥ || 203 ||
[Analyze grammar]

gṛhāṇa bāṇaṃ kākutstha vyathito bhṛśamasmyaham || 204 ||
[Analyze grammar]

atha rāmastatheti bāṇamādāya vālinamuvāca kimiṣṭaṃ dīyatāṃ vada || 205 ||
[Analyze grammar]

kapiruvāca |
yadi prasanno bhagavānmama sadgatiṃ dehi || 206 ||
[Analyze grammar]

ayaṃ sugrīvastathā rakṣaṇīyoṃ'gado'tha tārā ca mayā pāpināparādhaḥ kṛtastatphalamanubhūtam || 207 ||
[Analyze grammar]

atha rāmaṃ paśyanneva vālī mamāra svargaṃ ca gataḥ || 208 ||
[Analyze grammar]

atha sugrīvaṃ rājye'bhiṣicya svayaṃ vanaṃ viveśa || 209 ||
[Analyze grammar]

atha tena sahāyena jaladhisamīpaṃ gatvā kva laṃkā kva sītā kva cārātiriti sugrīvamāha rāmaḥ || 210 ||
[Analyze grammar]

atha hanumānāha praviśya laṃkāṃ vicitya sītāṃ sarvatattvamavagatya yuddhaṃ saṃdhirvā kartavyaḥ tadudadhilaṃghanāya kiṃcitsamādiśatu bhagavān || 211 ||
[Analyze grammar]

atha sugrīvamāha rāmaḥ |
kathametadghaṭata iti || 212 ||
[Analyze grammar]

kapiruvāca |
mama vānarā bhallūpramukhāḥ koṭiśaḥ saṃti || 213 ||
[Analyze grammar]

ekaṃ niyujya sarvamākalayya yathāyuktaṃ tathā karaṇīyam || 214 ||
[Analyze grammar]

atha jāṃbavānāha |
hanūmāneko gacchatu budhyatu laṃkām || 215 ||
[Analyze grammar]

atha hanūmānagamallaṃkāpuraṃ vicitya sītāmaśokavanikāyāmāsīnāṃ tathā ca saṃbhāṣya viśvāsaṃ kṛtvā vanaṃ babhaṃja vanarakṣakāṃśca || 216 ||
[Analyze grammar]

baddho rakṣasā laṃkāṃ dagdhvā uttarakūlaṃ gatvā rāmaṃ dṛṣṭvā vṛttāṃtaṃ kathayitvā tūṣṇīmatiṣṭhat || 217 ||
[Analyze grammar]

atha rāmaḥ sarvairvicārayāmāsa jāṃbavānuvāca rāmeṇa laṃkā kapibhirvinaśyatīti nāradena mamoktam || 218 ||
[Analyze grammar]

atha sāgarottaraṇe yatnatayā stheyam || 219 ||
[Analyze grammar]

atha rāmaḥ śaṃkaramārādhya sarvaṃ nivedayitvā tvaduktaṃ karomīti vacanamuktvā śivamabhyarcya praṇato bhūtvā vyajijñapat || 220 ||
[Analyze grammar]

he mahādeva mahābhūtagrāsa mahāpralayakāraṇa mahāhibhūṣaṇa mahārudra śaṃkara parameśvara virūpākṣa nāgayajñopavītakari kṛttivasana brahmaśiraḥ kapālamālābharabhūṣaṇa |
narakāsthibhūṣaṇabhasita paranārāyaṇapriya śubhacarita paṃcabrahmādideva paṃcānana caturvadana vedavedya bhaktasulabhā bhaktadurlabha paramānaṃdavijñāna para pūṣadaṃtapātana dakṣaśiraśchedana brahmapaṃcamaśiroharaṇa pārvatīvallabha nāradopagīyamāna śubhacarita śarva trinetra triśūladhara pinākapāṇe kapardinnanekarūpadhara vṛṣabhavāhana śuddhasphaṭikasaṃkāśa caturbhuja nānāyudha dakṣiṇāmūrte īśvara devapate gaṃgādhara tripurahara śrīśailanivāsa kāśīnātha kedāreśvara bhūṣaṇasiddheśvara gokarṇeśvara kanakhaleśvara parvateśvara cakraprada bāṇaciṃtāpādaka murahara pūjitacaraṇakamala somasomabhūṣaṇa sarvajña jyotirmaya jaganmaya namaste namaste || 221 ||
[Analyze grammar]

evaṃ stuvato rāmasya purato liṃgamadhyakopetastejomayamūrtirāvirbabhūva || 222 ||
[Analyze grammar]

abhayavānatha punaḥ padmāsanāsīnamumādhiṣṭhitāṃkamīśamāmuktasarvābharaṇaṃ sukāṃtikirīṭinaṃ haimavatīkaṭisparśaṃ karadvayenābhayavarapradaṃ taraṃgitānekadiśābhiḥ |
pūrṇatejasvinaṃ hāsamukhaṃ prasannavadanaṃ dadarśa rāmaḥ || 223 ||
[Analyze grammar]

parameśitāraṃ nanāma baddhāṃjalipunaśca daṃḍavatpapāta || 224 ||
[Analyze grammar]

atha rāmaṃ parameśvaro'pi varaṃ vṛṇu tvaṃ varado'hamityuktavān || 225 ||
[Analyze grammar]

rāma uvāca |
laṃkāṃ gamiṣyāmi samudrataraṇe upāyamekaṃ mama dehi śaṃbho || 226 ||
[Analyze grammar]

śaṃbhuruvāca |
mamājagavaṃ dhanurasti tatkālarūpamavikalpaṃ vā bhavati |
tadāruhya samudraṃ tīrtvā laṃkāmāpnuhi || 227 ||
[Analyze grammar]

rāmastatheti niścitya sasmārājagavam || 228 ||
[Analyze grammar]

āgataṃ dhanustataśca rāmo'pūjayat || 229 ||
[Analyze grammar]

atha haro dhanurādāya rāmāya dattavān || 230 ||
[Analyze grammar]

rāmo'pi jaladhāvapātayat || 231 ||
[Analyze grammar]

āruruhuḥ sarve vānarā rāmalakṣmaṇau ca ṣaṣṭiparārddhaṃ teṣāmasaṃkhyeṣu vānareṣu dhanurārūḍheṣu nikāmaṃ yayau || 232 ||
[Analyze grammar]

dhanustaṭaṃ vānarāśca tatastato gatvā nirīkṣayāmāsuḥ || 233 ||
[Analyze grammar]

athātikāyo nāma rakṣaḥ kapibalamālokya rāvaṇāyoktavān || 234 ||
[Analyze grammar]

rāvaṇo'pi kiṃ kapibhiḥ śākhāmṛgaiḥ kiṃ vā mānuṣābhyāṃ rāmalakṣmaṇābhyāṃ kimāyātaṃ |
daivāgatamasakaṃ bhojanamityuvāca || 235 ||
[Analyze grammar]

atha sugrīvaḥ paścimāvalaṃbini bhāsvati hanūmajjāṃbavadādimahābalaiścātikāyairasaṃkhyātairlaṃkāpārśvaṃ gatvā upavanaṃ pravaśyi nānāphalāni khāditvā payaḥ pītvopavanarakṣirākṣasānvidrāvya sarvavipinamekaikaśo gṛhītvā prādravanlaṃkāṃ gopuraṃ ca gatvā samāruhya prāsādaṃ ca viśīryaikaikaśaḥ kecitstaṃbhamādāya rakṣobhiryuyudhuḥ || 236 ||
[Analyze grammar]

eke ca śālāṃ babhaṃjurgṛhāṇi cūrṇayāmāsurbālavṛddhastrījanādikaṃ sarvameva nijaghnuḥ || 237 ||
[Analyze grammar]

athaikaṃ prākāraṃ nirjitamājñāya rāvaṇa iṃdrajitaṃ saṃdideśa || 238 ||
[Analyze grammar]

iṃdrajitā ca yuddhaṃ vānarāḥ kṛtvā bhītāḥ palāyitāśca || 239 ||
[Analyze grammar]

atha hanūmānakhilaṃ nirgatamājñāya rāvaṇaṃ jñātvā vānarānāhūya nirbhartsya senāṃ mahatīṃ kārayitvā daśamukhaṃ kalpayitvā modayāmāsa || 240 ||
[Analyze grammar]

atha khastha eveṃdrajidyuyudhe na ca vānarāstaṃ dṛṣṭavaṃtaḥ || 241 ||
[Analyze grammar]

atha hanūmajjāṃbavaṃtau khamutpatya parvataśikharābhyāmindrajitaṃ nijaghnatuḥ || 242 ||
[Analyze grammar]

atha bhuvipapāta taṃ lakṣmaṇaśca yamalokagāminaṃ cakāra || 243 ||
[Analyze grammar]

athātikāyamahākāyau vānarasainyaṃ bahuśo hatvā lakṣmaṇaṃ pīḍayitvā rāmeṇa saṃyudhya sugrīvaṃ kṛtvā hanūmajjāṃbavadbhyāṃ yuyudhāte parājitau gṛhītvā tau ca yoddhārāvādāya rāmasamīpaṃ gatvā rāmāya nyavedayatām || 244 ||
[Analyze grammar]

atikāyamabhāṣata rāmaḥ || 245 ||
[Analyze grammar]

rāvaṇasya mama yuddhaṃ brūhi sacivānāmanyeṣāṃ mahābhayānāṃ ca || 246 ||
[Analyze grammar]

atikāya uvāca |
niścitamidaṃ purāsmābhiḥ kāryaṃ senāṃ vibhāgaśaḥ kṛtvā vidyunmālīnāma rākṣaso mahābalo vicitrayodhī darśanādarśanayodhī vānaraiḥ sarvaireka eva yudhyate || 247 ||
[Analyze grammar]

apare ca balino mahāṃtaḥ śikṣitāstrāścāgatā āvāṃ ca yuvābhyāṃ yudhyāvo rāvaṇaḥ puṣpakamāruhyāparabhāgena tvāmeva nihaniṣyati || 248 ||
[Analyze grammar]

anye ca rākṣasāḥ kuṃbhakarṇamukhāścātmarūpaṃ kṛtvā tvāṃ parivārya gṛhītvā sītāyai darśayitvā tatsaṃnidhāveva haniṣyati || 249 ||
[Analyze grammar]

rāmaḥ prāha aho balavatāṃ kimasādhyamevaṃ bhavati daivagatiḥ kuṭilā sugrīvo'tikopanaḥ sakrodhaṃ dṛṣṭvā rāmamuvāca || 250 ||
[Analyze grammar]

vadhyāvetau na mocanīyau || 251 ||
[Analyze grammar]

rāmaḥ prāhāvadhyau mocanīyāvetau vasanāni bhūṣaṇānyānayetyuktamātre hanūmatā tānyānītāni rāmastābhyāṃ dattavān || 252 ||
[Analyze grammar]

natvā yadetallaṃkādvāre dṛśyate dārupaṃcavaktraṃ śukreṇoktametena cchinnena rāvaṇo hanyate || 253 ||
[Analyze grammar]

atha ca dārucchedanasamanaṃtaraṃ pātālaṃ gaṃtavyamiti bhārgavabhāṣitaṃ śāsanaṃ likhitam || 254 ||
[Analyze grammar]

tasmāttvamidaṃ dārvekaprayatnaikabāṇanipātena paṃcadhācchiṃdhi tatastava śaktiṃ jñātvā yuddhamatidṛḍhaṃ kurvīmahi || 255 ||
[Analyze grammar]

atha bhārgavavacovijñāya rāmaḥ pūrvakoṭyāṃ sparśamātreṇa sajyaṃ kṛtvā dhanuṣi bāṇaṃ saṃyojya rakṣobhyāṃ hanūmatāśrāvayanneva bāṇaṃ mumoca || 256 ||
[Analyze grammar]

bāṇaṃ dhanuṣaścalitaṃ tau rākṣasau bāṇamārgaṃ nirīkṣamāṇau dāru bāṇena paṃcadhā cchinnaṃ nirīkṣya rāmaṃ vyajñāpayatāmāvayoḥ śiśavo rakṣaṇīyāstvayeti tathetyāha rāmaḥ rākṣasau laṃkāṃ praviṣṭau || 257 ||
[Analyze grammar]

atha prākārayuddhaṃ kartuṃ vānarā gatvā sarvato varaṇamātraṃ hi pārṣṇibhiḥ pādairjānubhiḥ karaiḥ pṛṣṭhaiśca talasamaṃ kṛtvā dvitīyaprākāraṃ gatāstadā ca rāvaṇaḥ samāgatya sarvāneveṣubhirdrāvayitvā tadanugacchanrāmamagāt || 258 ||
[Analyze grammar]

atha rāmamapi paṃcabhirbāṇairvivyādha || 259 ||
[Analyze grammar]

atha rāmo daśabhirbāṇai rāvaṇaṃ savraṇaṃ cakāra || 260 ||
[Analyze grammar]

anayoratidāruṇamanyonyaṃ yuddhaṃ babhūva || 261 ||
[Analyze grammar]

rāvaṇo daśabhirbāṇairvivyādha || 262 ||
[Analyze grammar]

atha rāmabāṇaiśca kṣataśarīro rākṣasaḥ palāyanaparo'bhavat || 263 ||
[Analyze grammar]

vānarā lakṣmaṇaśca koṭikoṭirākṣasānaghnan || 264 ||
[Analyze grammar]

athaparasminnahani vibhīṣaṇo rāvaṇaṃ vicāryedamuvāca || 265 ||
[Analyze grammar]

tṛtīyopāyakālo'yaṃ caturthaṃ na vicāraya |
caturtho viparīto na śastaḥ śastārthakāriṇaḥ || 266 ||
[Analyze grammar]

parasya cā'tmanaḥ śaktiṃ viditvā cā'tmano'dhikām |
tadā yuddhaṃ praśastaṃ syādviparītaṃ vināśakam || 267 ||
[Analyze grammar]

rāmeṇa balinānaiva yuddhaṃ te durbalasya ca |
ekeṣuvālihantā'sau vālirjñātastvayā purā || 268 ||
[Analyze grammar]

mārīcamekabāṇena bhavānapi palāyitaḥ |
nihatā rākṣasāḥ śūrā indra jicca suto hataḥ || 269 ||
[Analyze grammar]

vareṇyatritayaṃ bhagnaṃ tena yuddhaṃ ca naiva te |
dāsabhāvamatho vā'pi dattvā sītāmathā'pnuhi || 270 ||
[Analyze grammar]

gopurasthaṃ tathā dāru pañcavaktramatheṣuṇā |
ciccheda pañcadhā tena rāmastvāṃ mārayiṣyati || 271 ||
[Analyze grammar]

tvadarthaṃ bahavo naṣṭā nāśameṣyaṃti cāpare |
eko nyāyaḥ sukhārthāya na ca mauḍhyaṃ sahodara || 272 ||
[Analyze grammar]

mānuṣīṃ mṛtyusaṃyuktāmanicchantīṃ pativratām |
patnīṃ balavataścāpi pūjayitvā visarjaya || 273 ||
[Analyze grammar]

anicchantyāḥ samāyoge bhavedduḥkhaparaṃparā |
durgandhamalasaṃyukto nārīsaṅgo jugupsitaḥ || 274 ||
[Analyze grammar]

viraktiratha cejjātā duḥkhāyākāryavartanam |
anurāgoyadi bhavenmaraṇaṃ narakaṃ tataḥ || 275 ||
[Analyze grammar]

ātmano maraṇaṃ vyarthaṃ tasyāścādya samāgame |
tyāgo vā maraṇaṃ tāta dharmapatnyāstathā bhavet || 276 ||
[Analyze grammar]

evamādi tathā'nyacca kaśmalaṃ saṃbhaviṣyati |
anyadākhyāmi te vākyaṃ sarveṣāṃ ca priyaṃ hitam || 277 ||
[Analyze grammar]

gatvā rāmāntikaṃ natvā stutvā vijñāpya rāghavam |
kṣama rāma mahāvīra śaraṇāgatavatsala || 278 ||
[Analyze grammar]

tāmasā rākṣasāḥ sarve vayamete supāpinaḥ |
sītāpahārajaṃ doṣaṃ tyaktvā putrānavehi naḥ || 279 ||
[Analyze grammar]

tvadadhīnā vayaṃ rāma rakṣa vā mārayecchayā |
ityudīrya purastasya rāghavasya sthitā vayam || 280 ||
[Analyze grammar]

sthirāyuṣo bhaviṣyāmaḥ sthirarājyā daśānana |
athā'haṃ rāvaṇo vākyamaho no rākṣaso bhavān || 281 ||
[Analyze grammar]

na śūro rājadharmaṃ ca na ca jānāsi śāśvatam |
paranārīparadra vyapararājyaniṣevayā || 282 ||
[Analyze grammar]

śūrāṇāmuttamo dharmo na ṣaṇḍhānāṃ bhavādṛśām |
śatrupakṣaṃ samāligya nirgacchecchā hi cennṛpa || 283 ||
[Analyze grammar]

atha bibhīṣaṇo mandiraṃ gatvā rāmāntikaṃ gatvā taṃ śaraṇamabhajat || 284 ||
[Analyze grammar]

atha rāvaṇaḥ purānnirgatya rāmeṇa lakṣmaṇavānarai rākṣasā api yuyudhire || 285 ||
[Analyze grammar]

atha rāvaṇaṃ mahābalaṃ hantumaśaktorāmo vibhīṣaṇamukhamavalokya taduktacihnapadaṃ bāṇena nirbhidyāmārayat || 286 ||
[Analyze grammar]

atha kumbhakarṇo mahāgadāmādāya sarvaṃ niṣpādya vānarānanekaśo bhakṣayitvā rāmottamāṅgaṃ gadayā'han || 287 ||
[Analyze grammar]

atha rāmo niśitabāṇaśatena tamahanmamāra kumbhakarṇaḥ || 288 ||
[Analyze grammar]

atha vibhīṣaṇena rāvaṇādeḥ śrāddhādikaṃ kārayitvā śivālayaṃ tannāmnā kārayitvā tameva laṅkārājye vibhīṣaṇamabhiṣicya sītāmagnipraveśaśuddhāmumāmaheśvarābhyāṃ namayitvā purahareṇa dattākhilāmṛtabalāyuṣyaḥ supuṣpakamāruhya jaladhimuttīrya pārāvārataṭe senāṃ samavasthāpya śivapratiṣṭhāṃ tatra kṛtvā munibhirdevairabhyarcito'yodhyāmagamat || 289 ||
[Analyze grammar]

atha bharatādisamupeto nāgarairvasiṣṭhena munibhiścābhyarcitaḥsvagṛhamagamat || 290 ||
[Analyze grammar]

ātmanā'gatānindrā didevānāsanādinā'bhyarcya vānarānsaṃpūjya muktajaṭo'bhiṣikto rājye rāvaṇavadhaharṣitā devā rāmamūcuḥ || 291 ||
[Analyze grammar]

tvayā'tmarājye sthāpitā vayaṃ naḥ sarvadā paripālaya tvamādinārāyaṇo devo nikhiladuṣṭanigrahārthamavatīrṇo rāvaṇaṃ sabāndhavaṃ hatvā lokatrayarakṣako'si śriyā saha sukhī bhavetyudīrya svargaṃ gatāḥ || 292 ||
[Analyze grammar]

athāyodhyāvāsino rāmaṃ praharṣitā ūcuḥ || 293 ||
[Analyze grammar]

hatvā śatrūnsamāyāto dṛṣṭvā prāpto'si vai śivam |
diṣṭyā tvaṃ rājase rāma diṣṭyā pālayase prajāḥ || 294 ||
[Analyze grammar]

tvayā yajñāḥ kariṣyaṃte tvayā dharmo vivardhate |
itipauravacaḥśrutvārāmo rājīvalocanaḥ || 295 ||
[Analyze grammar]

vastrādibhirathosarvānnāgarānsamapūjayat |
munīnuvācadharmmātmāpūjayitvākhilairjanaiḥ || 296 ||
[Analyze grammar]

kaccittapaḥsamṛddhaṃvaḥkaccidyajñaḥsvanuṣṭhitaḥ |
kaccitsvadāraniratāḥkaccidīśobhipūjyate || 297 ||
[Analyze grammar]

kaccitsuprajasobhāryāḥkaccitsarvaṃsukhottaram || 298 ||
[Analyze grammar]

munaya ūcuḥ |
tvayi rājani kākutstha sarvaṃ svasthaṃ tapasvinām |
gacchāmahe padamitaḥ kiṃ vā tvaṃ manyase nṛpa || 299 ||
[Analyze grammar]

rāma uvāca |
yasya viprāḥ prasīdaṃti tasya śaṃbhuḥ prasīdati |
yasya prasīdatīśānastasya bhadraṃ bhaviṣyati || 300 ||
[Analyze grammar]

tatkṛtvā bhojanamiha gaṃtumarhā anaṃtaram |
athetyuktvā munigaṇāḥ kṛtvā bhojanamuttamam || 301 ||
[Analyze grammar]

abhivardhyatamāśīrbhirhṛṣṭāḥ svaṃ svaṃ padaṃ yayuḥ |
rāmo'pi paramaprītaḥ sabhāryaśca sahānujaḥ || 302 ||
[Analyze grammar]

akaṃṭakaṃ sa kṛtavānrājyaṃ sarvajanapriyaḥ |
śṛṇotyetadupākhyānaṃ yaḥ kaścidapi pātakī || 303 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ paraṃ brahmādhigacchati |
na durgatirbhavettasya yaścedaṃ smarate naraḥ || 304 ||
[Analyze grammar]

yaścāpi kīrtayettasya evametadudīritam || 305 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śivarāghavasaṃvāde purākalpīyarāmāyaṇa |
kathanaṃnāma ṣoḍaśottaraśatatamo'dhyāyaḥ || 116 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 116

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: