Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 98 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
etacchrutvā vacastasya dharmarājasya bhūsuraḥ |
punaḥ papraccha māsasya mādhavasya vidhiṃ śubham || 1 ||
[Analyze grammar]

brāhmaṇa uvāca |
dharmarāja mahābhāga samyagguhyaṃ prakāśitam |
mādhavasnānajaṃpuṇyaṃ narāṇāṃ muktidaṃ param || 2 ||
[Analyze grammar]

mādhavaṃ mādhave māsi snātvā prātaḥ samāhitaḥ |
kathaṃ saṃpūjayeddevaṃ kaiḥ puṣpaistadvidhiṃ vada || 3 ||
[Analyze grammar]

dharmarāja uvāca |
sarveṣāṃ patrajātīnāṃ tulasī keśavapriyā |
puṣkarādīni tīrthāni gaṃgādyāḥ saritastathā || 4 ||
[Analyze grammar]

vāsudevādayo devā vasaṃti tulasīdale |
sarvadā sarvakāleṣu tulasī viṣṇuvallabhā || 5 ||
[Analyze grammar]

tyaktvā tu mālatī puṣpaṃ muktvā ca sarasīruham |
gṛhītvā tulasīpatraṃ bhaktyā mādhavamarcayet || 6 ||
[Analyze grammar]

tasya puṇyaphalaṃ vaktumalaṃ śeṣo'pi no bhavet |
asnātvā tulasīṃ chittvā devārthaṃpi tṛkarmaṇi || 7 ||
[Analyze grammar]

tatsarvaṃ niṣphalaṃ yāti paṃcagavyena śudhyati |
dāridryaduḥkhabhogādi pāpāni subahūnyapi || 8 ||
[Analyze grammar]

tulasī harate kṣipraṃ rogāniva harītakī |
tulasī kṛṣṇagaurākhyā tayābhyarcya madhudviṣam || 9 ||
[Analyze grammar]

viśeṣeṇa harerbhakto naro nārāyaṇo bhavet |
mādhavaṃ sakalaṃ māsaṃ tulasyā yo'rcayedyataḥ || 10 ||
[Analyze grammar]

trisaṃdhyaṃ madhuhaṃtāraṃ nāsti tasya punarbhavaḥ |
alābhe puṣpapatrāṇāmannādyenāpi pūjayet || 11 ||
[Analyze grammar]

śālitaṃḍula godhūmairyavairvāpi hariṃ sadā |
prātaḥ snātvā vidhānena mādhave mādhavapriye || 12 ||
[Analyze grammar]

pitṛdevamanuṣyāṃśca tarppayetsacarācaram |
yo'śvatthamūlaṃ vai siṃcettoyena bahunā sadā || 13 ||
[Analyze grammar]

kuryātpradakṣiṇāṃ taṃ tu sarvadevamayaṃ tataḥ |
yo'śvatthamarcayeddevamudakena samaṃtataḥ |
kulānāmayutaṃ tena tāritaṃ syānnasaṃśayaḥ || 14 ||
[Analyze grammar]

alakṣmīḥ kālakarṇī ca duḥsvapno durviciṃtitam |
aśvattha tarppaṇāttāta sarvaduḥkhaṃ vilīyate || 15 ||
[Analyze grammar]

tarpitāḥ pitarastena tena viṣṇuḥ samarcitaḥ |
yo'śvatthamarcayedvīro grahāstenaiva pūjitāḥ || 16 ||
[Analyze grammar]

śvetāśvapuṣpāṇi tathā śamīṃ ca hutāśanaṃ caṃdanamarkabiṃbam |
aśvatthavṛkṣaṃ ca samālabheta tataśca kuryānnija jātidharmān || 17 ||
[Analyze grammar]

kaṃḍūyanaṃ ca gogrāsaṃ snātvā pippalatarppaṇam |
kṛtvā goviṃdapūjāṃ ca na sa durgatimāpnuyāt || 18 ||
[Analyze grammar]

trayodaśyāṃ caturdaśyāṃ vaiśākhyāṃ ca dinatrayam |
sarvāśaktopi vidhinā nārī vā puruṣopi vā || 19 ||
[Analyze grammar]

pūrvoktaniyamairyuktaḥ prātaḥ snātvā ca śaktitaḥ |
vimuktaḥ pātakaiḥ sarvaiḥ svargamakṣayamaśnute || 20 ||
[Analyze grammar]

vaiśākhyāmapi śaktyā vā bhojayedbrāhmaṇāndaśa |
trirātramutthitaḥ snātvā sakṛcca prayataḥ śuciḥ || 21 ||
[Analyze grammar]

gaurānvā yadi vā kṛṣṇāṃstilānkṣaudreṇa saṃyutān |
datvā dvādaśaviprebhyastenaiva svasti vācayet || 22 ||
[Analyze grammar]

prīyatāṃ dharmarājo me pitṝndevāṃśca tarppayet |
yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati || 23 ||
[Analyze grammar]

ayutāyutaṃ ca tiṣṭhetsa svargaloke yathāsukham |
māmeva tu na paśyetsa pūjito'khila daivataiḥ || 24 ||
[Analyze grammar]

pākānnodaka kuṃbhādi pitṛdaivata tuṣṭaye |
trayodaśyāṃ caturdaśyāṃ pūrṇāyāṃ ca dinatrayam || 25 ||
[Analyze grammar]

yo dadyādbhaktito vipra mahāpāpaiḥ pramucyate |
suvarṇatilapātraistu brāhmaṇāñchaktito'nvaham || 26 ||
[Analyze grammar]

tarppayedudapātraistu brahmahatyāṃ vyapohati |
vaiśākhyāṃ paurṇamāsyāṃ ca sṛṣṭāḥ kamalayoninā || 27 ||
[Analyze grammar]

tilā deyāśca bhaktyā ca śreyaḥ saṃtati hetave |
ihārthe ca purāvṛttaṃ tadākarṇaya suvrata || 28 ||
[Analyze grammar]

phalaṃ mādhavamāsasya pūrṇāyāṃ paramādbhutam |
meṣasaṃkramamārabhya tithayastriṃśaduttamāḥ || 29 ||
[Analyze grammar]

sarvayajñādhikāḥ puṇyāḥ purāṇeṣu prakīrtitāḥ |
viśeṣato'pi tāstisraḥ pavitrāḥ pāpidurlabhāḥ || 30 ||
[Analyze grammar]

tatopi pūrṇimā puṇyā mādhavī mādhavapriyā |
eṣā vārāhakalpādi tithirādyā mahāphalā || 31 ||
[Analyze grammar]

purā nārāyaṇenāsyāmādidaityau vimohitau |
hiraṇyākṣa madhū vipra pṛthivī ca samuddhṛtā || 32 ||
[Analyze grammar]

trayodaśyāṃ caturdaśyāṃ paurṇamāsyāmayaṃ vibhuḥ |
kramādetattrayaṃ cakre śukle'sminmāsi mādhave || 33 ||
[Analyze grammar]

tataḥ prabhṛti vipreṃdra viśeṣādeva pūrṇimā |
kalpādiḥ pāvanā khyātā karmaṇaḥ kalpasākṣiṇī || 34 ||
[Analyze grammar]

yena snānaṃ na vaiśākhe prātarniyamaśālinā |
kiṃ tasya janmanā vipra nūnamātmāpakāriṇā || 35 ||
[Analyze grammar]

trayodaśyāṃ caturdaśyāṃ paurṇamāsyāṃ viśeṣataḥ |
apisamyagvidhānena nārī vā puruṣo'pi ca || 36 ||
[Analyze grammar]

prātaḥ snātaḥ saniyamaḥ sarvapāpaiḥ pramucyate |
snānadānārcanaśrāddhakriyāpuṇyādivarjitā || 37 ||
[Analyze grammar]

yasyātītā ca vaiśākhī sa nūnaṃ nirayālayaḥ |
na vedena samaṃ śāstraṃ na tīrthaṃ gaṃgayā samam || 38 ||
[Analyze grammar]

na dānaṃ jalagotulyaṃ na vaiśākhī samā tithiḥ |
jaladhenuṃ ca yo dadyādvaiśākhyāṃ viṣṇutatparaḥ || 39 ||
[Analyze grammar]

trayāṇāmapi devānāṃ caturtho'yaṃ viśeṣataḥ |
mātṛhā pitṛhā caiva bhrūṇahā gurutalpagaḥ || 40 ||
[Analyze grammar]

jaladhenuṃ samālokya mucyate sarvapātakaiḥ |
daśapūrvānparānvaṃśyānnarakāttārayaṃtite || 41 ||
[Analyze grammar]

jaladhenuṃ prayacchaṃti vaiśākhyāṃ vidhinātra ye |
śarkarā phala tāṃbūlamupānatkarapatrikāḥ || 42 ||
[Analyze grammar]

prayacchaṃti dvijāgryebhyo dhanyāste cātra kīrtitāḥ |
maṇikodakakuṃbhāṃśca pakvānnaṃ haimadakṣiṇām || 43 ||
[Analyze grammar]

yaḥ prayacchati vaiśākhyāṃ so'śvamedhaphalaṃ labhet |
atrāpyudāharaṃtīmamitihāsaṃ purātanam || 44 ||
[Analyze grammar]

brāhmaṇasya ca saṃvādaṃ pretaiḥ sārddhaṃ mahāvane |
brāhmaṇo dhanaśarmāsīnmadhyadeśe purānagha || 45 ||
[Analyze grammar]

kuśādyarthaṃ vanaṃ yāto dadarśedamathādbhutam |
bhīto'paśyadasau pretānduṣṭāṃstrīnati dāruṇān || 46 ||
[Analyze grammar]

ūrdhvakeśānsaraktākṣānkṛṣṇadaṃtānkṛśodarān |
kurvato vividhā rāvāndhāvatopi yatastataḥ || 47 ||
[Analyze grammar]

tāndṛṣṭvā bhayasaṃtrasto brāhmaṇo vidruto javāt |
kraṃdamānāstatastepi tamevānu yayustadā || 48 ||
[Analyze grammar]

sadharṣyamāṇastaiḥ pretairuvāca madhuraṃ vacaḥ |
dhanaśarmovāca |
ke yūyaṃ vaḥ kuto'vasthā jāteti nirayocitā || 49 ||
[Analyze grammar]

bhayārttamanukaṃpyaṃ māṃ duḥkhitaṃ trātumarhatha |
vaiṣṇavaṃ bahubhṛtyaṃ ca niḥsvaṃ vipraṃ vanāgatam || 50 ||
[Analyze grammar]

bhavatāmapi saśreyo nūnaṃ dāsyati keśavaḥ |
brahmaṇyo bhagavānviṣṇustuṣṭomayyanukaṃpayā || 51 ||
[Analyze grammar]

atasīpuṣpasaṃkāśo viṣṇuḥ pītāṃbaro hariḥ |
yasya śravaṇamātreṇa nāmno yāti mahā tamaḥ || 52 ||
[Analyze grammar]

anādinidhano devaḥ śaṃkha cakra gadādharaḥ |
akṣayaḥ puṃḍarīkākṣaḥ pretamokṣapradāyakaḥ || 53 ||
[Analyze grammar]

yama uvāca |
nāmaśravaṇa mātreṇa viṣṇoste paritoṣitāḥ |
piśācāḥ puṇyabhāvasthā dayā dākṣiṇya yaṃtritāḥ || 54 ||
[Analyze grammar]

prīṇitāstasyavacasā tadādiṣṭena noditāḥ |
idamūcurdvijaṃ pretāḥ kṣuttṛṣṇāpūrapīḍitāḥ || 55 ||
[Analyze grammar]

pretā ūcu |
darśanenaiva te vipra nāmaśravaṇato hareḥ |
bhāvamanyamanuprāptā vayaṃ jātā dayālavaḥ || 56 ||
[Analyze grammar]

apākaroti duritaṃ śreyaśca yojayatyapi |
yaśo vistārayatyāśu nūnaṃ vaiṣṇavasaṃgamaḥ || 57 ||
[Analyze grammar]

rasāyanamayī śītā paramānaṃdadāyinī |
nānaṃdayati kaṃ nāma vaiṣṇavāmṛtacaṃdrikā || 58 ||
[Analyze grammar]

ayaṃ kṛtaghna nāmāsti dvitīyo'yaṃ vidaivataḥ |
avaiśākhastṛtīyo'yaṃ trayāṇāmapi pāpakṛt || 59 ||
[Analyze grammar]

sadaivānuṣṭhitānena pāpenāti kṛtaghnatā |
tenāsya karmajaṃ nāma kṛtaghnākhyaṃ vyavasthitam || 60 ||
[Analyze grammar]

sudāsa iti nāmnāyaṃ śūdro 'bhūtpūrvajanmani |
kṛtaghnastena pāpena prāpto'vasthāmimāṃ dvija || 61 ||
[Analyze grammar]

atipāpini dhūrte ca gurusvāmyahite'pi ca |
niṣkṛtirvidyate vipra kṛtaghne nāsti niṣkṛtiḥ || 62 ||
[Analyze grammar]

nānānirayasaṃghātaṃ śarīrairyātanā kṣamaiḥ |
anubhūyatāṃtvavasthāmaṃtyāmetāṃ gato dvija || 63 ||
[Analyze grammar]

anenānnaṃ sadā bhuktamakṛtvā devatārcanam |
adatvā guruviprebhyastenaivāyaṃ vidaivataḥ || 64 ||
[Analyze grammar]

ayaṃ daśasahasrāṇāṃ grāmāṇāmīśvaro nṛpaḥ |
harivīra iti khyāto nāmnāsītpūrvajanmani || 65 ||
[Analyze grammar]

roṣāhaṃkāranāstikyairgurvājñālaṃghanodyataḥ |
akṛtvaiva mahāyajñānbhuktavānvipra niṃdakaḥ || 66 ||
[Analyze grammar]

karmaṇā tena pāpena mahānarakasaṃkaṭam |
anubhūya tataḥ preto jāto nāmnā vidaivataḥ || 67 ||
[Analyze grammar]

avaiśākhastṛtīyo'haṃ trayāṇāmapi pāpakṛt |
tena me karmajaṃ nāma brāhmaṇo'haṃ vyavasthitaḥ || 68 ||
[Analyze grammar]

madhyadeśe bhavaṃ nāmnā gautamo gotrato'pyaham |
vipro vāsapurevāsī yajvā''saṃ pūrvajanmani || 69 ||
[Analyze grammar]

mayā kevalamevaikaṃ śrautamārgānusāriṇā |
uddiśya mādhavaṃ devaṃ na snātaṃ māsi mādhave || 70 ||
[Analyze grammar]

na dattaṃ na hutaṃ kiṃcidvaiśākhyāṃ cāviśeṣataḥ |
nārcito madhuhā tatra toṣitā na manīṣiṇaḥ || 71 ||
[Analyze grammar]

maṇikodakakuṃbhaiśca na dānaiḥ pitṛdevatāḥ |
tarpitā na tilā dattāḥ sakṣaudrāḥ śrotriyeṣu ca || 72 ||
[Analyze grammar]

na puṣpaphalatāṃbūla caṃdana vyajanāṃbaraiḥ |
vidvāṃso nārcitāstatra pitṛdaivatatuṣṭaye || 73 ||
[Analyze grammar]

mayā naikāpi vaiśākhī pūrṇā pūrṇaphala pradā |
snānadānakriyāpūjāsukṛtaiḥparipālitā || 74 ||
[Analyze grammar]

tanemevaidikaṃkarmasarvaṃcaivatuniṣphalam |
tato'vaiśākhanāmāhaṃ preto jāto'smi sarvataḥ || 75 ||
[Analyze grammar]

etatte sarvamākhyātaṃ trayāṇāmapikāraṇam |
tvaṃ no bhava samuddhartā pāpādviprosi vai yataḥ || 76 ||
[Analyze grammar]

vimuktaṃ brahmatīrthaṃ ca sādhavaḥ paramaṃ yataḥ |
tārayaṃti mahāpāpānnirayebhyo'pi saṃśritān || 77 ||
[Analyze grammar]

gaṃgādi puṇyatīrtheṣu yo naraḥ snāti sarvadā |
yaḥ karoti satāṃ saṃgaṃ tayoḥ satsaṃgamo varaḥ || 78 ||
[Analyze grammar]

athavā mama putro'sti dhanaśarmeti viśrutaḥ |
taṃ gatvā bodhaya svāminnasmadarthe kṛtodyamaḥ || 79 ||
[Analyze grammar]

kārye samudyamaṃ kṛtvā pareṣāṃ samupasthite |
puṣkalaṃ phalamāpnoti yajñadānakriyādhikam || 80 ||
[Analyze grammar]

yama uvāca |
pretavākyaṃ tadākarṇya dhanaśarmāti duḥkhitaḥ |
sa taṃ janakamājñāya patitaṃ niraye nijam || 81 ||
[Analyze grammar]

ātmānamabhito niṃdannidaṃ vacanamabravīt |
dhanaśarmovāca |
ahaṃ tava sutaḥ svāmingautamasya nirarthakaḥ || 82 ||
[Analyze grammar]

yastu putro na nistāraṃ pituḥ kuryādataṃdritaḥ |
ātmānaṃ pāvayennāsāvadātā dravyavāniti || 83 ||
[Analyze grammar]

dharmo hi gahano jñeyaḥ prayatnenāpi dhīmatā |
yathā mama pitā ca tvamimāṃ prāptosi durgatim || 84 ||
[Analyze grammar]

yadā ca sukhasaṃtānaṃ na mattaḥ prāptavānasi |
lokayoḥ sukhasaṃtāne tathā sa tanayo mataḥ || 85 ||
[Analyze grammar]

dvau gurū puruṣasyeha pitā mātā ca dharmataḥ |
tayorapi pitā śreyānbījaprādhānyadarśanāt || 86 ||
[Analyze grammar]

kiṃ karomi kva gacchāmi kathaṃ tātagatistava |
dharmatattvaṃ na jānāmi saṃśrayāmi bhavadvacaḥ || 87 ||
[Analyze grammar]

preta uvāca |
śṛṇu putra vacaḥ satyaṃ bhāvino'rthasya me balāt |
atha puṇyena kenāpi bhavitrī sugatirmama || 88 ||
[Analyze grammar]

mayā śrautāni karmāṇi kurvatā kila garvataḥ |
anādṛtaṃ guruvaco gurustatrāvamānitaḥ || 89 ||
[Analyze grammar]

gurūṇāmapamānena praharṣakrodhavismayaiḥ |
puṇyāni kṣayamāyāṃti yaśāṃsīva hi durnayaiḥ || 90 ||
[Analyze grammar]

paurāṇika vidhānena karma śrautāvirodhi yat |
kevalaṃ vaidikaṃ karma kṛtamajñānato mayā || 91 ||
[Analyze grammar]

pāpeṃdhana davajvālā pāpadrumakuṭhārikā |
kṛtā naikāpi vaiśākhī vidhinā putra pūrṇimā || 92 ||
[Analyze grammar]

avratā yasya vaiśākhī so'vaiśākho bhavennaraḥ |
daśajanmāni ca tatastiryagyoniṣu jāyate || 93 ||
[Analyze grammar]

ciraṃ bhuktvā duḥkhamaṃte pretaḥ paryāyato bhavet |
labhate mānuṣaṃ janma kathaṃcidapi durlabham || 94 ||
[Analyze grammar]

upāyaṃ te vadiṣyāmi pretamokṣakaraṃ param |
śrutavānyadahaṃpūrvajanmanisvagurormukhāt || 95 ||
[Analyze grammar]

gaccha putra gṛhaṃ snātvā yamunāyāṃ vidhānataḥ |
adyataḥ sarvagatidā kalpādyā sāpyupāgatā |
paścime'hani vaiśākhī pitṛdevārcane hitā || 96 ||
[Analyze grammar]

pānīyamapyatra tilairvimiśraṃ sahodakuṃbhānnaphalāni bhaktyā |
dadyātpitṛbhyo bhavatīha dattaṃ śrāddhaṃ sadā tena samā sahasram || 97 ||
[Analyze grammar]

vaiśākhyāṃ paurṇamāsyāṃ yo bhojayedbhūmidevatāḥ |
sikthesikthe bhavettṛptiḥ pitṝṇāṃ yugasaṃkhyayā || 98 ||
[Analyze grammar]

vaiśākhyāṃ vidhinā snātvā bhojayedbrāhmaṇāndaśa |
pāyasaṃ sarvapāpebhyo mucyate nātra saṃśayaḥ || 99 ||
[Analyze grammar]

gaurānvā yadi vā kṛṣṇāṃstilānkṣaudreṇa saṃyutān |
datvā daśabhyo viprebhyastenaiva svasti vācayet || 100 ||
[Analyze grammar]

prīyatāṃ dharmarājeti pitṝndevāṃśca tarpayet |
yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati || 101 ||
[Analyze grammar]

vaiśākhyāṃ paurṇamāsyāṃ ca sṛṣṭāḥ kamalayoninā |
tilā deyāśca bhaktyā ca spṛśyāḥ sarvāṃgato dvija || 102 ||
[Analyze grammar]

yastilairyavasammiśraiḥ snāti sarvāṃgatastadā |
tasya brahmā ca dharmo'tra dadāti varamīpsitam || 103 ||
[Analyze grammar]

prītaye dharmarājasya yo dadyādudakuṃbhakān |
saptasapta kulaṃ tena tāritaṃ syānna saṃśayaḥ || 104 ||
[Analyze grammar]

trayodaśyāṃ caturdaśyāṃ pūrṇāyāṃ bhaktitatparaḥ |
snātvā japtvā tathā hutvā datvā saṃpūjya mādhavam || 105 ||
[Analyze grammar]

yatphalaṃ jāyate putra tadasmākaṃ prayaccha bhoḥ |
naitau paricitau pretau hitvā svargatimāśraye || 106 ||
[Analyze grammar]

etayorapipāpasya hyaṃ toyaṃ samupasthitaḥ |
yama uvāca |
tathetyuktvā gataḥ sarvaṃ tataścakre sa vai dvijaḥ || 107 ||
[Analyze grammar]

prītaḥ paramayā bhaktyā vaiśākhyāṃ snānadānakṛt |
snātaḥ samudito bhaktyā prāpya mādhavapūrṇimām || 108 ||
[Analyze grammar]

datvā bahūni dānāni tebhyaḥ puṇyaṃ dadau pṛthak |
tatkṣaṇādeva te sarve vimānasthā divaṃ yayuḥ || 109 ||
[Analyze grammar]

tatpuṇyadānayogena muditā dvijasattama |
dhanaśarmāpi vipreṃdra śruḥtismṛtipurāṇavit || 110 ||
[Analyze grammar]

bhuktvā bhogāṃściraṃ kālaṃ brahmalokamavāptavān |
eṣā puṇyatamā tasmādvaiśākhī viśvapāvanī || 111 ||
[Analyze grammar]

kathyate tu mayā vipra samāsenātigauravāt || 112 ||
[Analyze grammar]

dhanyāsta eva kṛtinaśca ta eva jātā loke ta eva puruṣāḥ puruṣārthabhājaḥ |
ye mādhave madhuniṣūdanamarcayaṃti prātarnimajjya niyamena viśuddhacittāḥ || 113 ||
[Analyze grammar]

yo mādhave māsi naraḥ prabhāte snātaḥ samārādhayate rameśam |
yamairupeto niyamairaśeṣairvṛto'pi nūnaṃ sa nihaṃti pāpam || 114 ||
[Analyze grammar]

tairevakālo vijitasta eva nareṣu dhanyā vigatainasaste |
ta eva garbhe na viśaṃti bhūyo majjaṃti ye mādhavamāsi yuktāḥ || 115 ||
[Analyze grammar]

sa mādhavo garjati yajñayogāttapaḥ kriyā dānavidhāna yogāt |
yasminkṛtaṃ māsi kathaṃcidalpaṃ puṇyaṃ punaḥ syādiha kalpatulyam || 116 ||
[Analyze grammar]

majjato hi manujasya mādhave mādhavārcanakṛte dinodaye |
tāmasopi jalabiṃdusaṃgamādaṃgamāvahati pāvanaṃ yataḥ || 117 ||
[Analyze grammar]

tāni dehamadhiruhya dehinastāvadeva vicaraṃtyaghāni ca |
yāvadeti na sa mādhavāhvayaḥ śrīramāramaṇavallabho virāṭ || 119 ||
[Analyze grammar]

merumaṃdaratulyāni pāpānyugrāṇyanekaśaḥ |
dahate mādhavo māsaḥ snāto mādhavavallabhaḥ || 120 ||
[Analyze grammar]

idaṃ saṃkṣepataḥ proktaṃ mayā te'nugrahāddvija |
vaiśākhasnānamāhātmyaṃ śrotuḥ pāpakṣayaṃ karam || 121 ||
[Analyze grammar]

yastu śroṣyati bhaktyainamitihāsaṃ mayoditam |
so'pi pāpavinirmukto na māmālokayiṣyati || 122 ||
[Analyze grammar]

brahmahatyādi pāpāni bahuśo'pi kṛtānyapi |
vaiśākhasya vidhānena tāni naśyaṃti niścitam || 123 ||
[Analyze grammar]

triṃśatpūrvānparāṃstriṃśattriṃśaccaiva parāvarān |
vaiśākhe vidhinā snāto narakāduddharetpitṝn || 124 ||
[Analyze grammar]

ekataḥ sarvatīrthāni sarveyajñāḥ sadakṣiṇāḥ |
ekato mādhavo māso niyamādanupālitaḥ || 125 ||
[Analyze grammar]

yato bhagavatastasya harerutkṛṣṭakarmaṇaḥ |
priyo'sau mādhavomāsaḥ sarvebhyaḥ pravaro'dhikaḥ || 126 ||
[Analyze grammar]

saṃśayaṃ no vidhehīti mahīdeva kathaṃcana |
vaiśākhaṃ prati vai māsaṃ samāsādyanmayoditam || 127 ||
[Analyze grammar]

ihārthe yatpurāvṛttaṃ tadākarṇaya cādbhutam |
anākhyeyamapīdaṃ te kathayiṣye kathānakam || 128 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vaiśākhamāhātmye aṣṭanavatitamo'dhyāyaḥ || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 98

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: