Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 97 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

brāhmaṇa uvāca |
etanmūrkho'pi jānāti śubhakarmakaraḥ pumān |
na yāti narakaṃ svargaṃ tathā pāpakriyā rataḥ || 1 ||
[Analyze grammar]

kratubhirvividhairiṣṭairvrata dāna japādibhiḥ |
satyenācārakuśalaiḥ svargasaukhyamavāpyate || 2 ||
[Analyze grammar]

vidyācāradhanopetairṛṣibhirvedapāragaiḥ |
prāpyate puṇyayogena yajñairnākastataḥ kvacit || 3 ||
[Analyze grammar]

vittena ca vinā dānaṃ bahudātuṃ na śakyate |
vidyamāna dhanenāpi kuṭuṃbāsaktacetasā || 4 ||
[Analyze grammar]

agnihotrādayo dharmā viśeṣeṇa kalau yuge |
duṣkarā dānadharmo'pi duṣkaro bhagavanmataḥ || 5 ||
[Analyze grammar]

alpāyāsena dharmeṇa labhyate dharmasaṃcayaḥ |
tanme viśeṣato brūhi dharmādharmapradarśaka || 6 ||
[Analyze grammar]

tadekaṃ kathyatāṃ dharmaṃ sarvadharmottamottamam |
kṛtenaikena yeneha sarvapāpakṣayo bhavet || 7 ||
[Analyze grammar]

dhanaṃ dhānyaṃ yaśo dharmamāyuryenābhi varttate |
martyaloke'pi sakhyaṃ syātsvargo yenākṣayo bhavet || 8 ||
[Analyze grammar]

sākṣānnārāyaṇo yena bhaktānāmabhayapradaḥ |
tuṣyedasyaprasādena kāmaḥ karatale sthitaḥ || 9 ||
[Analyze grammar]

sarvayajña tapodānatīrthasevādhikaṃ phalam |
labhyate yena yadyasti vaivasvata tadādiśa || 10 ||
[Analyze grammar]

anugrāhyo hyahaṃ deva yadi dharmopadeśataḥ |
sarvadharmakriyāsāraṃ tadekaṃ kṛpayā vada || 11 ||
[Analyze grammar]

pāpānāmanurūpāṇi prāyaścittāni yadyathā |
tathā tathaiva saṃsmṛtya kathitāni manīṣibhiḥ || 12 ||
[Analyze grammar]

kartuṃ tāni na śakyaṃte deva pratyekaśo naraiḥ |
sarvapāpaharaṃ puṇyamekaṃ cedasti tadvada || 13 ||
[Analyze grammar]

sūta uvāca |
ityuktvā brāhmaṇaśreṣṭho yamaṃ dharmasvarūpiṇam |
tuṣṭāva prayato bhūtvā sūkṣmadharmābhikāmukaḥ || 14 ||
[Analyze grammar]

brāhmaṇa uvāca |
namaste sarvaśamana namaste jagatāṃpate |
namo'stu devarūpāya svargamārgapradāyine || 15 ||
[Analyze grammar]

dharmaśāstrasvarūpāya dharmarāja namostute |
tvayā bhūḥ pālyate devāpyaṃtarikṣaṃ ca dyaurmahaḥ || 16 ||
[Analyze grammar]

janastapastathāsatyaṃ sarvasvaṃ pālyate tvayā |
na tvayā rahitaṃ kiṃcijjagatsthāvara jaṃgamam || 17 ||
[Analyze grammar]

vidyate tvadgṛhītaṃ tu sadyo naśyati vai jagat |
tvamātmā sarvabhūtānāṃ satāṃ satvasvarūpavān || 18 ||
[Analyze grammar]

rājasānāṃ rajastvaṃ ca tāmasānāṃ tamastathā |
catuṣpadāṃ bhavāndeva catuḥśṛṃgastrilocanaḥ || 19 ||
[Analyze grammar]

saptahastastridhā baddho vṛṣarūpa namostu te |
sarvayajñamayo dharmastvayi vigrahavigrahaḥ || 20 ||
[Analyze grammar]

sākṣāddṛṣṭosi lokeśa deva tubhyaṃ namonamaḥ |
hṛdisthaḥ sarvabhūtānāṃ puṇyapāpekṣitā bhavān || 21 ||
[Analyze grammar]

tena śāstā ca bhūtānāṃ dātā deva praśāsitā |
pravarttako hi dharmasya devadaṃḍadharo bhuvi || 22 ||
[Analyze grammar]

sarvadharmamayaṃ sāramekaṃ vada suniścitam |
yama uvāca |
parituṣṭo'smi te vipra stotreṇa ca viśeṣataḥ || 23 ||
[Analyze grammar]

tathāpyāgama dharmeṇa mānyosi mama sattama |
yanna kasyacidākhyātaṃ tadgopyaṃ paramaṃ mama || 24 ||
[Analyze grammar]

sāramuddhṛtya sarveṣāṃ yadekaṃ niścitaṃ mayā |
mahānirayasaṃghātānnirvāsanakaraṃ param || 25 ||
[Analyze grammar]

anākhyeyamapi brahmanvakṣye vinayatoṣitaḥ || 26 ||
[Analyze grammar]

syurmohāya carācarasya jagataste te purāṇāgamāstāṃ tāmeva hi devatāṃ paramikāṃ jalpaṃtu kalpe vidhau |
siddhāṃte punareka eva bhagavānviṣṇuḥ samastāgama |
vyāpāreṣu vivekināṃ vyatikaraṃ nīteṣu niścīyate || 27 ||
[Analyze grammar]

bhavo brahmā ca viṣṇuśca trayameva trayī matā |
dīpo'gnirvartisnehaistu yathā vipra tathā hariḥ || 28 ||
[Analyze grammar]

samārādhya hariṃ bhaktyā golokānprāpnuyācchubhān |
ārādhite harau kāmāḥ sarve karatale sthitāḥ || 29 ||
[Analyze grammar]

dānameva paraṃ śreṣṭhaṃ sarvapuṇyeṣu vai dvija |
dānena naśyate pāpaṃ sarvaṃ dānena labhyate || 30 ||
[Analyze grammar]

nityaṃ naimittikaṃ kāmyamanyadabhyudayātmakam |
anyaṃ ca paramaṃ dānamiti paṃcavidhaṃ smṛtam || 31 ||
[Analyze grammar]

prātarmadhyāparāhṇeṣu triṣu kāleṣu yatnataḥ |
yatkiṃcidapi dātavyaṃ nityameva prakīrtitam || 32 ||
[Analyze grammar]

śūnyaṃ dinaṃ na kartavyamātmārthaṃ hitamicchatām |
yasminkule tu dattaṃ yattatratatropatiṣṭhati || 33 ||
[Analyze grammar]

yaḥ svayaṃ bhakṣayenmohādadatvā buddhivarjitaḥ |
utpādayāmyahaṃ rogaṃ tasya bhoganivāraṇam || 34 ||
[Analyze grammar]

teṣu kāryeṣu saṃtuṣṭaṃ bahupīḍāpradāyakam |
maṃdānalena saṃyuktaṃ dvāraṃ saṃtāpakārakam || 35 ||
[Analyze grammar]

triṣu kāleṣu no dattaṃ brāhmaṇeṣu sureṣu yaiḥ |
svayaṃ tu bhuṃjate miṣṭaṃ pāpaṃ taistu mahatkṛtam || 36 ||
[Analyze grammar]

prāyaścittena raudreṇa tānahaṃ pariśodhaye |
upavāsairmahīdeva kāyaśoṣakarādikaiḥ || 37 ||
[Analyze grammar]

carmakāro yathā carmakuṃḍasyopari nirghṛṇe |
śodhayecca kaśādyaiśca kudravyaṃ sphoṭayedyathā || 38 ||
[Analyze grammar]

tathāhaṃ pāpakartāraṃ śodhayāmi na saṃśayaḥ |
auṣadhīnāṃ suyogaiśca kaṣāyaiḥ kaṭukairdhruvam || 39 ||
[Analyze grammar]

uṣṇodakaiśca saṃtāpairvaidyarūpeṇa nānyathā |
anye bhuṃjaṃti tasyāgre bhogānanyānmanogatān || 40 ||
[Analyze grammar]

kiṃ karomi samarthaśca na dattaṃ dānamuttamam |
mahatā rogarūpeṇa tamenaṃ parivārayet || 41 ||
[Analyze grammar]

nityakālasya yaddānamātmānaṃ pāpibhiryathā |
na dattaṃ ca mahīdeva śraddhayā nijaśaktitaḥ || 42 ||
[Analyze grammar]

tathāyātānpradhakṣyetānupāyairdāruṇaiḥ kila |
naimittikaṃ pravakṣyāmi dānakālaṃ tavāgrataḥ || 43 ||
[Analyze grammar]

mahāparvaṇi saṃprāpte tīrthaprāptau tathaiva ca |
pituḥ kṣayāhadivase vaiśākhādiṣu yatnataḥ || 44 ||
[Analyze grammar]

māseṣu puṇyakāleṣu dānaṃ naimittikaṃ smṛtam |
kāmyakālaṃ pravakṣyāmi yaddānaṃ phaladāyakam || 45 ||
[Analyze grammar]

vratādikaṃ samuddiśya kāmanāphalakalpitam |
yatkāmaṃ kathitaṃ samyaksarvāṃgaireva saṃgatam || 46 ||
[Analyze grammar]

tasya dānaprabhāveṇa bhāvanāparibhāvitaḥ |
tādṛkphalaṃ samaśnāti mānuṣastatprasādanāt || 47 ||
[Analyze grammar]

ābhyudayaṃ pravakṣyāmi yacca yajñādiṣu smṛtam |
jātakarmādikāryeṣu mauñjyādyudvāhakarmasu || 48 ||
[Analyze grammar]

prāsādadhvajadevānāṃ pratiṣṭhāsu prayatnataḥ |
ityādikaṃ mahīdeva dānamabhyudayātmakam || 49 ||
[Analyze grammar]

prajāvṛddhikaraṃ bhogayaśaḥsvargasukhapradam |
aṃtyaṃ caiva pravakṣyāmi śṛṇu dānaṃ dvijottama || 50 ||
[Analyze grammar]

kāmasya saṃkṣayaṃ jñātvā jarayā paripīḍitaḥ |
dadyāddānāni yatnena kuryādāśāṃ na kasyacit || 51 ||
[Analyze grammar]

mṛte ca mayi me putrā jāyābāṃdhavasodarāḥ |
kathamete bhaviṣyaṃti māṃ vinā suhṛdo mama || 52 ||
[Analyze grammar]

ahaṃ vittavihīno vā kathaṃ jīvanpunastathā |
bhaviṣyāmīti vijñāya na dadāti hi kiṃcana || 53 ||
[Analyze grammar]

āśāpāśaśatairbaddho bhāgyādeva kumāyayā |
mṛtyuṃ prayāti mūḍhātmā rudaṃti ca tataḥ sutāḥ || 54 ||
[Analyze grammar]

duḥkhena pīḍitāḥ kiciṃnmohenākulacetasaḥ |
svalpamalpaṃ ca vā dānaṃ kathaṃcitkalpayaṃti te || 55 ||
[Analyze grammar]

na tatrāsmingate kāle mahāduḥkhagate sati |
vismaraṃti tadā dānaṃ lobhādvā na dadatyapi || 56 ||
[Analyze grammar]

mṛto'yaṃ ca pitā jñātvā snehapāśo nivarttate |
yo'sau mṛto mahīdeva mama pāśairniyaṃtritaḥ || 57 ||
[Analyze grammar]

tṛṣṇā kṣudhā samākrāṃto bahuduḥkhaiḥ prapīḍitaḥ |
pacyate narake ghore cirakālaṃ na saṃśayaḥ || 58 ||
[Analyze grammar]

tasmāddānaṃ pradātavyaṃ svayameva na saṃśayaḥ |
kasya putrāśca pautrāśca kasya bhāryā dhanaṃ ca vā || 59 ||
[Analyze grammar]

saṃsāre nāstikaḥ kasya svayaṃ tasmātpradīyate |
pānamannaṃ ca tāṃbūlamudakaṃ kāṃcanaṃ tathā || 60 ||
[Analyze grammar]

vasanaṃ gāṃ ca bhūmiṃ ca cchatrapātrāṇyanekadhā |
phalāni bhūmidānāni vividhāni svaśaktitaḥ || 61 ||
[Analyze grammar]

dātavyāni mahīdeva nātra kāryā vicāraṇā |
tīrthānāṃ lakṣaṇaṃ vipra pravakṣyāmi tavāgrataḥ || 62 ||
[Analyze grammar]

sutīrthāni iyaṃ gaṃgā bhāti puṇyā sarasvatī |
revā ca yamunā tāpī nadī carmaṇvatī tathā || 63 ||
[Analyze grammar]

sarayū ca varā veṇī pūrṇā pāpapraṇāśinī |
kāverī kapilā cānyā viśalyā viśvatāriṇī || 64 ||
[Analyze grammar]

godāvarī samākhyātā tuṃgabhadrā ca gaṃḍakī |
pāpānāṃ bhītidā nityaṃ nadī bhīmarathī smṛtā || 65 ||
[Analyze grammar]

devikā kṛṣṇagaṃgā ca anyā yāḥ saritāṃvarāḥ |
etāstu puṇyakāleṣu saṃti tīrthānyanekaśaḥ || 66 ||
[Analyze grammar]

grāme vā yadi vāraṇye nadyaḥ sarvatra pāvanāḥ |
tatra tatraiva karttavyāḥ snānadānādikāḥ kriyāḥ || 67 ||
[Analyze grammar]

yadā na jñāyate nāma tasya tīrthasya bho dvija |
tatretyuccāraṇaṃ kāryaṃ viṣṇutīrthamidaṃ mahat || 68 ||
[Analyze grammar]

tīrthasya devatā viṣṇuḥsa rvatrāpi na saṃśayaḥ |
nārāyaṇeti yannāma smarettīrtheṣu sādhakaḥ || 69 ||
[Analyze grammar]

tasya tīrthaphalaṃ samyagviṣṇunāmnaiva jāyate |
ajñātānāṃ ca tīrthānāṃ devatānāṃ na saṃśayaḥ || 70 ||
[Analyze grammar]

viṣṇunāmnaiva nāmāni mānavaḥ parikīrtayet |
sarvāstu siddhayaḥ puṇyāstīrthabhūtāstu sāgaraḥ || 71 ||
[Analyze grammar]

sarāṃsi mānasādīni nirjharāḥ palvalādayaḥ |
svalpā nadyo'pi sarvāstāstīrthāni harināmataḥ || 72 ||
[Analyze grammar]

parvatāstīrtharūpāśca yajño yajñamahī tathā |
brāhmaṇā yatra vidvāṃsaḥ kautukenāpyavasthitāḥ || 73 ||
[Analyze grammar]

tadeva tīrthaṃ sumahatsarvapāpaharaṃ smṛtam |
śrāddhaṃ ca śrāddhabhūmiśca devaśālā ca homabhūḥ || 74 ||
[Analyze grammar]

yatra vedadhvaniḥ samyagyatra viṣṇukathāḥ śubhāḥ |
svagṛhaṃ puṇyasaṃyuktaṃ gosthānamapi pāvanam || 75 ||
[Analyze grammar]

yatrāśvattha taru vane yatrāgāropi pāvanaḥ |
evamādīni tīrthāni pitā mātā tathaiva ca || 76 ||
[Analyze grammar]

pacyate yatra dharmārthaṃ svayaṃ tatra guruḥ sthitaḥ |
sādhvī yatrāsti vai bhāryā tatra tīrthaṃ na saṃśayaḥ || 77 ||
[Analyze grammar]

yatra dharmaratirnityaṃ vidvānputraḥ pravartate |
tatra tasya hi tattīrthaṃ tāraṇāya pratiṣṭhitam || 78 ||
[Analyze grammar]

ityevamādi tīrthāni rājaveśma tathaiva ca |
evamādiṣu tīrtheṣu parvayogādviśeṣataḥ || 79 ||
[Analyze grammar]

anārādhya hṛṣīkeśaṃ sarvadaṃ sarvadehinām |
kopi kvāpi kimapyatra na labheteti niścitam || 80 ||
[Analyze grammar]

apatyaṃ draviṇaṃ dārāstāraharmyaṃ hayā gajāḥ |
sukhāni svargamokṣau ca na dūre haribhaktitaḥ || 81 ||
[Analyze grammar]

nārāyaṇaḥ paro devaḥ satyarūpo janārdanaḥ |
tridhātmānaṃsabhagavānsasarjaparameśvaraḥ || 82 ||
[Analyze grammar]

rajastamobhyāṃyukto'bhūdrajaḥsatvādhikaṃvibhuḥ |
sasarjanābhikamalebrahmāṇaṃkamalāsanam || 83 ||
[Analyze grammar]

rajasā tamasā juṣṭaṃ sa rudramasṛjadvibhuḥ |
satvaṃ rajastamaścaiva tritayaṃ caitaducyate || 84 ||
[Analyze grammar]

satvena mucyate jaṃtuḥ satvaṃ nārāyaṇātmakam |
rajasā satvayuktena bhavecchrīmānyaśodhikaḥ || 85 ||
[Analyze grammar]

yadvedavākyaṃ dharmasya samuddiśyopasevate |
tadrudramiti vikhyātaṃ viśiṣṭaṃ gaditaṃ nṛṇām || 86 ||
[Analyze grammar]

tena rājā bhavelloke rajasā tamasā punaḥ |
yaddhīnaṃ rajasā dharmaṃ kevalaṃ tāmasaṃ ca yat || 87 ||
[Analyze grammar]

tacca durgatidaṃ nṝṇāmihaloke paratra ca |
yo viṣṇuḥ sa svayaṃ brahmā yo brahmā sa svayaṃ haraḥ || 88 ||
[Analyze grammar]

devāstrayopi yajñe'sminnijyā deveṣu nityaśaḥ |
yo bhedaṃ kurute teṣāṃ trayāṇāṃ dvijasattamaḥ || 89 ||
[Analyze grammar]

sa pāpakārī pāpātmā aniṣṭāṃ gatimāpnuyāt |
viṣṇureva paraṃ brahma viṣṇureva jagaddvija || 90 ||
[Analyze grammar]

tasyāyaṃ mādhavo māsaḥ priyaḥ sarveṣu karmasu |
kīrtyate hayamedhādi mahākratuphalapradaḥ || 91 ||
[Analyze grammar]

tīrthasnāna tapo dāna japa yajñaphalādhikaḥ || 92 ||
[Analyze grammar]

snānaṃ vibhāte niyamena nadyāmanārataṃ meṣagate ravau ye |
kurvaṃti ye'sminnapi viprapūjāṃ maddaṃḍabhājo na hi te bhavaṃti || 93 ||
[Analyze grammar]

hatvā hatvā kiṃkaraughaṃ puro me luptvā luptvā citraguptasya lekhyam |
snātvā snātvā mādhave māsi tīrthe pūrvānpūrvānuddharaṃtīha pāpāt || 94 ||
[Analyze grammar]

idaṃ bhayacchedakaraṃ na tasmātprakāśanīyaṃ paramaṃ rahasyam |
nirvāsaheturnarakālayasya mamādhikārakṣayakāraṇaṃ tat || 95 ||
[Analyze grammar]

bhāgīrathīnarmadā ca yamunā ca sarasvatī |
viśokā ca vitastā ca viṃdhyasyottarataḥ sthitāḥ || 96 ||
[Analyze grammar]

godāvarī bhīmarathī tuṃgabhadrā ca devikā |
tāpī payoṣṇī viṃdhyasya dakṣiṇāstu prakīrtitāḥ || 97 ||
[Analyze grammar]

dvādaśaitā mahānadyo nityaṃ tenāvagāhitāḥ |
vaiśākhe vidhinā snānaṃ nadyāṃ yaḥ prātarācaret || 98 ||
[Analyze grammar]

sarvāḥ samudragāḥ puṇyāḥ sarve puṇyā nagottamāḥ |
sarve cāyatanāḥ puṇyāḥ sarve puṇyā vanāśrayāḥ || 99 ||
[Analyze grammar]

tenāvagāhitā dṛṣṭāḥ praṇatā bahusevitāḥ |
snānamarddhodite sūrye vaiśākhe niyataścaret || 100 ||
[Analyze grammar]

tasya puṇyaṃ mahīdeva kaścidvaktuṃ na śakyate |
yadi vaktrasahasrāṇāṃ sahasrāṇi bhavaṃti hi || 101 ||
[Analyze grammar]

āyuśca brahmaṇā svalpaṃ yadi syāddvijasattama |
tadā mādhavamāsasya phalaṃ kathayituṃ bhavet || 102 ||
[Analyze grammar]

mahānirayakarṣāgni mādhavo mādhavo yathā |
brahmahatyādikaṃ pāpamagamyāgamanādikam || 103 ||
[Analyze grammar]

kāmākāmakṛtaṃ pāpameti pātakameva ca |
upapāparahasyaṃ ca saṃkarīkaraṇaṃ param || 104 ||
[Analyze grammar]

jātibhraṃśakaraṃ ghoramapātrīkaraṇaṃ tathā |
malāvahaṃ prakīrṇaṃ ca vāṅmanaḥ kāya saṃbhavam || 105 ||
[Analyze grammar]

mādhavo nirdahenmāso vidhinā samupāsitaḥ |
kalpakoṭisahasrāṇi kalpakoṭi śatāni ca || 106 ||
[Analyze grammar]

vasedviṣṇupure śrīmānmādhave yo'rcayeddharim || 107 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vaiśākhamāhātmye |
saptanavatitamo'dhyāyaḥ || 97 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 97

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: