Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 96 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sūtasūtamahāprājña jīvajīva śataṃsamāḥ |
yadvayaṃ puṇyasamayaṃ śrāvitā jagato hitam || 1 ||
[Analyze grammar]

vada bhūyo'pi bhūyiṣṭhaṃ pibāmastāvakaṃ vacaḥ |
pāyaṃpāyaṃ na tṛpyāmo vayaṃ sūta taduttamam || 2 ||
[Analyze grammar]

sūta uvāca |
atrāpyudāharaṃtīmamitihāsaṃ purātanam |
saṃvādamādilokasya jagatāṃ jagadīśituḥ || 3 ||
[Analyze grammar]

ṣaṭsahasrāṇicocchrāyo vistāreṇa punastrayam |
evaṃ navasahasrāṇi yojanānāṃ vidhāya ca || 4 ||
[Analyze grammar]

vāmayā daṃṣṭrayā gṛhya uddhṛtādau vasuṃdharā |
divyavarṣasahasraṃ vai daṃṣṭrayā dhāritā mahī || 5 ||
[Analyze grammar]

dharmākhyānaprasaṃgena sovāca vinayādvibhum |
pṛthivyuvāca |
ete dvādaśa māsā vai ṣaṣṭirdinaśatatrayam || 6 ||
[Analyze grammar]

eṣāṃ kimuttamaṃ puṇyaṃ priyaṃ ca tava keśava |
pavitraḥ kārtiko māsastulāsaṃsthe divākare || 7 ||
[Analyze grammar]

makarasthe ravau māsaḥ purāṇe pāvanaḥ smṛtaḥ |
meṣasthe mādhavo māso bhāskare paṭhyate budhaiḥ || 8 ||
[Analyze grammar]

mārgaśīrṣo'pi māsānāṃ pāvanaḥ parikīrtitaḥ |
evaṃ māsāḥ pavitrāste vāsarāḥ kepi kīrtitāḥ || 9 ||
[Analyze grammar]

yugādayo yugāṃtāśca tathā kalpādayo'pi ca |
sarvebhyo'pyadhikaṃ māsametebhyo vada pāvanam || 10 ||
[Analyze grammar]

sarvayajñamaya śrīmannekaṃ niścitya me vada |
varāha uvāca |
vidhināvidhinācaiva ye yajaṃti narādhamāḥ || 11 ||
[Analyze grammar]

mādhave māsi māṃ bhaktyā taiśca pūjyo'smyahaṃ sadā |
hiraṇyākṣo varārohe mādhave tu madhurhata || 12 ||
[Analyze grammar]

ādidaityāvubhāvetau hatvā tvaṃ tu samuddhṛtā |
tretāyuge trayī dharmo jñānavarṇavyavasthitiḥ || 13 ||
[Analyze grammar]

mādhave māsi saṃbhūtā tena me mādhavaḥpriyaḥ |
tretāyugaṃ tṛtīyāyāṃ śuklāyāṃ māsi mādhave || 14 ||
[Analyze grammar]

pravṛttaṃ ca trayī dharmāḥ pravṛttāste pravarddhitāḥ |
akṣayā socyate loke tṛtīyā harivallabhā || 15 ||
[Analyze grammar]

snāne dānārcane śrāddhe jape pūrvajatarppaṇe |
ye'rcayaṃti yavairviṣṇuṃ śrāddhaṃ kurvaṃti yatnataḥ || 16 ||
[Analyze grammar]

teṣāṃ dadāmyahaṃ sarvaṃ yanmano'bhīṣṭamuttamam |
ye dadaṃtyapi dānāni dhanyāste dhārmikā narāḥ || 17 ||
[Analyze grammar]

ye yajaṃti harernityamadhvarairvividhairapi |
mādhave yajate yo māṃ tebhyastadadhikaṃ phalam || 18 ||
[Analyze grammar]

snānaṃ dānaṃ japo homastapo yajña vratādikam |
vaiśākhe yatkṛtaṃ devi tasya puṇyaphalaṃ śṛṇu || 19 ||
[Analyze grammar]

manvaṃtarāṇāṃ koṭyastu daśapaṃca ca sapta ca |
matsānnidhyagatāstepi tiṣṭhaṃti bhayavarjitāḥ || 20 ||
[Analyze grammar]

yadyapi syurgrahāḥ sarve krūrā janmavyayāṣṭakāḥ |
prātaḥsnānena vaiśākhe sarve saumyā bhavaṃti te || 21 ||
[Analyze grammar]

vaiśākhe māsi yo viprānbhojayedbhaktitatparaḥ |
sikthesikthe bhavettṛptiḥ pitṝṇāṃ yugasaṃkhyayā || 22 ||
[Analyze grammar]

yacchaṃti tatra madhurādhikabhojanāni ye vāyavāśana tilodaka bhojanāni |
chatrāṃbarāṇi caraṇocitarakṣaṇāni dhanyāsta eva paritoṣakarāhi viṣṇoḥ || 23 ||
[Analyze grammar]

viśeṣādiha dātavyāstilā madhusamanvitāḥ |
dharmāya bṛhate dīrgha duritakṣaya hetave || 24 ||
[Analyze grammar]

evaṃkṛte tu yatpuṇyaṃ prāpyate manujaiśca taiḥ |
tatkairgaṇayituṃ śakyaṃ varṣakoṭiśatairapi || 25 ||
[Analyze grammar]

putrapautrādisaṃpatti dīrghāyūṃṣi yathepsitam |
ihāpnoti paratrāpi māmeva pratipadyate || 26 ||
[Analyze grammar]

anekajanmārjita pātakāvalī vilīyate mādhava majjanena |
janasya tatroṣasi puṇyatīrthe yathāvidhānaṃ śrayate tathā vā || 27 ||
[Analyze grammar]

yaḥ parityajya vaiśākhaṃ vratamanyadupācaret |
sa karasthaṃ mahāratnaṃ hitvā loṣṭaṃ hi yācate || 28 ||
[Analyze grammar]

sūtauvāca |
evaṃ sa bhagavānpūrvamādidevo vadadvibhuḥ |
mādhavaṃ māsamuddiśya jagatyāṃ jagatīdharaḥ || 29 ||
[Analyze grammar]

kimatra bahunoktena na tadasti mahīsurāḥ |
yadaprāpyaṃ bhavenmāsi mādhave mādhavārcanāt || 30 ||
[Analyze grammar]

śṛṇudhvaṃ ca purāvṛttamihārthe paramādbhutam |
brāhmaṇasya ca saṃvādaṃ yamasya ca mahātmanaḥ || 31 ||
[Analyze grammar]

madhyadeśe mahāgrāmo brāhmaṇānāṃ babhūva ha |
gaṃgāyamunayormadhye yāmunasya gireradhaḥ || 32 ||
[Analyze grammar]

vidvāṃsastatra bhūyiṣṭhā brāhmaṇāścāvasaṃstadā |
atha prāha yamaḥ kaṃcitpuruṣaṃ kṛṣṇapiṃgalam || 33 ||
[Analyze grammar]

raktākṣamūrddhvaromāṇaṃ kākajaṃghākṣināsikam |
gaccha tvaṃ bho mahāgrāmaṃ gatvā brāhmaṇamānaya || 34 ||
[Analyze grammar]

vasiṣṭhagotrasaṃbhūtaṃ nāmato yajñadattakam |
śame niviṣṭaṃ vidvāṃsaṃ yajñakarmaviśāradam || 35 ||
[Analyze grammar]

nacānyamānayethāstvaṃ sagotraṃ tasya pārśvataḥ |
sahitādṛgguṇastena tulyo'dhyayana janmanā || 36 ||
[Analyze grammar]

ākṛtyā ca tathā cihnaiḥ samastenaiva sattamaḥ |
tamānaya yathoddiṣṭā pūjā kāryā hi tasya me || 37 ||
[Analyze grammar]

sa gatvā pratikūlaṃ tu cakāra yamaśāsanam |
tameva mānayāmāsa pratiṣiddho yamena yaḥ || 38 ||
[Analyze grammar]

tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca dharmavit |
provāca nīyatāmeṣa so'nya ānīyatāmiti || 39 ||
[Analyze grammar]

sūta uvāca |
evamukte tu vacane dharmarājena sa dvijaḥ |
uvāca dharmarājaṃ taṃ nirviṇṇo gamanāya vai || 40 ||
[Analyze grammar]

brāhmaṇa uvāca |
kasmādahamihānītaḥ kasmātprerayase punaḥ |
gaṃtuṃ naivotsahe tatra martyalokaṃ punaḥ prabho || 41 ||
[Analyze grammar]

yama uvāca |
iha kṣīṇāyuṣāṃ puṃsāṃ vāsaḥ puṇyavatāṃ bhavet |
ayaṃ vai dharmarājasya loko dharmaḥ prakīrtitaḥ || 42 ||
[Analyze grammar]

saukhyabhūmiriyaṃ sarvā dharmarājo'hamīśvaraḥ |
puṇyāpuṇyānusāreṇa jaṃtūnāṃ sukhaduḥkhadaḥ || 43 ||
[Analyze grammar]

pāpināṃ yamarūpo'smi nṛṇāṃ nirayadāyakaḥ |
tathā puṇyavatāṃ saukhya svargado dharma mūrtimān || 44 ||
[Analyze grammar]

gaccha vipra tvamadyaiva nilayaṃ svaṃ yathāgataḥ |
adyāpi daśavarṣāṇāmāyuste parivartate || 45 ||
[Analyze grammar]

kṣaye tavāyuṣaḥ prāptirlokasyāsya bhaviṣyati |
praṣṭavyaṃ ca tvayā hyanyatpṛcchasva prabravīmi te || 46 ||
[Analyze grammar]

brāhmaṇa uvāca |
yatkṛtvā sumahatpuṇyaṃ svargaḥ syādbrūhi tanmama |
sarvasya hi pramāṇaṃtvaṃ dharmādharmaviniścaye || 47 ||
[Analyze grammar]

yadi deva mayā samyaggaṃtavyaṃ nijamaṃdire |
tadbrūhi karmaṇā kena pataṃti narake narāḥ || 48 ||
[Analyze grammar]

vrajaṃti kena vai svargaṃ tatsarvaṃ kṛpayā vada |
yama uvāca |
karmaṇā manasā vācā ye dharmavimukhā narāḥ || 49 ||
[Analyze grammar]

viṣṇubhaktivihīnā ye te vai nirayagāminaḥ |
paśyaṃti bhedabuddhyā ye brahmāṇaṃ śaṃkaraṃ harim || 50 ||
[Analyze grammar]

viraktā viṣṇuvidyāsu narā nirayagāminaḥ |
kuladeśocitaṃ karma yastyaktvānyatsamācaret || 51 ||
[Analyze grammar]

kāmādvā yadi vā mohātsa yāti narakaṃ naraḥ |
ayājyayājakaścaiva yājyānāṃ ca vivarjakaḥ || 52 ||
[Analyze grammar]

virato viṣṇuvidyāsu sa bhuṃkte narakānbahūn |
adatvā pitṛdevebhyo viprebhyo martyabaṃdhuṣu || 53 ||
[Analyze grammar]

sadhano mriyate pāpaḥ sa yāti narakānbahūn |
sarvāṇyannāni siddhāni pākabhedaṃ karoti yaḥ || 54 ||
[Analyze grammar]

avaiśvadevaṃ bhuṃjīta sa yāti narakaṃ ciram |
bahudroheṇa bhūtānāṃ ye'jayaṃti dhanaṃ dvija || 55 ||
[Analyze grammar]

dhanavaṃto nirayagā dāṃbhikā duḥkhabhāginaḥ |
nāstikyādatha vā lobhānmohātkāle yathodite || 56 ||
[Analyze grammar]

bhaktyā na śrāddhadā ye syuḥ pacyaṃte narakeṣu te |
dīyamānasya vittasya brāhmaṇebhyastu pāpakṛt || 57 ||
[Analyze grammar]

vighnamācarate yo'sau naro nirayago bhavet |
sāmānya dakṣiṇāṃ labdhvā gṛhṇātyeko vimohataḥ || 58 ||
[Analyze grammar]

nāstikyabhāvanirato naraḥ syānnarakālaye |
asahiṣṇutayā tasya guṇānāṃ kāraṇaṃ bhavet || 59 ||
[Analyze grammar]

mahatpāpaṃ samutpannaṃ kāraṇaṃ narakasya tat |
nirdoṣāṃ suhṛdāṃ bhāryāṃ tyajankālena yāti yaḥ || 60 ||
[Analyze grammar]

na vaheta yaśasteṣāṃ sa naro narake patet |
adharmaṃ dharmamiti yo vadanmohavaśaṃ gataḥ || 61 ||
[Analyze grammar]

haituko nāstiko yastu sa naro nirayālayaḥ |
manasā yo'nyabhāvena vacasā cānyathā vadet || 62 ||
[Analyze grammar]

hṛdayaṃ kaluṣaṃ kuryātsa naro narake vaset |
avamanya ca ye yāṃti bhagavatkīrtanaṃ narāḥ || 63 ||
[Analyze grammar]

te yāṃti narakaṃ ghoraṃ tena pāpena karmaṇā |
paśyaṃto bhagavaddvāraṃ nāmaśāstra paricchadam || 64 ||
[Analyze grammar]

akṛtvā tatpraṇāmādi te yāṃti narakaukasaḥ |
vināparādhena narāḥ kṛtvā patnyadhivedanam || 65 ||
[Analyze grammar]

tyajaṃti sukalatraṃ ye te yāṃti narake narāḥ |
na śṛṇoti gurorvākyaṃ dharmaśāstraṃ ca yo naraḥ || 66 ||
[Analyze grammar]

pareṣāṃ cetasaḥ kleśakārī nirayago bhavet |
paśyatāṃ baṃdhu bālānāṃ prakarṣī miṣṭamaśnute || 67 ||
[Analyze grammar]

sa yāti narakaṃ ghoraṃ kevalodarapūrakaḥ |
tulā makara meṣeṣu prātaḥ snānaṃ na yaścaret || 68 ||
[Analyze grammar]

nadyādiṣu ca nāstikyastasya syānnarakālayaḥ |
vaiṣṇavaṃ janamālokya nābhyutthānaṃ karoti yaḥ || 69 ||
[Analyze grammar]

praṇayādarato vipra sa naro narakātithiḥ |
kāṣṭhairvā śaṃkubhirvāpi śūlairaśmabhireva ca || 70 ||
[Analyze grammar]

ye mārgāṃścaiva ruṃdhaṃti te vai nirayagāminaḥ |
ādyaṃ puruṣamīśānaṃ sarvalokamaheśvaram || 71 ||
[Analyze grammar]

na cintayaṃti ye viṣṇuṃ te vai nirayagāminaḥ |
kṣetravṛtti gṛhacchedaṃ prīticchedaṃ ca ye narāḥ || 72 ||
[Analyze grammar]

āśācchedaṃ ca kurvaṃti te narā narakaukasaḥ |
āgatānbhojanārthaṃ ca brāhmaṇānvṛttikarśitān || 73 ||
[Analyze grammar]

yaḥ parīkṣeta mūḍhātmā sa jñeyo narakātithiḥ |
anāthaṃ vaiṣṇavaṃ dīnaṃ rogārtaṃ vṛddhameva ca || 74 ||
[Analyze grammar]

nānukaṃpaṃti ye mūḍhāste vai nirayagāminaḥ |
niyamāṃstu samādāya ye paścādajiteṃdriyāḥ || 75 ||
[Analyze grammar]

vilopayaṃti tānbhūyaste vai nirayagāminaḥ |
śṛṇu vipra yathā yāṃti narāḥ svargaṃ dayālavaḥ || 76 ||
[Analyze grammar]

samāsenaiva vakṣyāmi kiṃcitte gauravādaham |
ye'rcayaṃti hariṃ devaṃjiṣṇuṃ viṣṇuṃ sanātanam || 77 ||
[Analyze grammar]

nārāyaṇamajaṃ kṛṣṇaṃ viṣvaksenaṃ caturbhujam |
dhyāyaṃti puruṣaṃ divyamacyutaṃ ye smaraṃti ca || 78 ||
[Analyze grammar]

labhaṃte te'cyutasthānaṃ śrutireṣā purātanī |
idamevahi māṃgalyamidameva dhanārjanam || 79 ||
[Analyze grammar]

jīvitasya phalaṃ caitadyaddāmodarakīrtanam |
kīrtanāddevadevasya viṣṇoramitatejasaḥ || 80 ||
[Analyze grammar]

duritāni vilīyaṃte tamāṃsīva dinodaye |
gāthāṃ gāyaṃti ye nityaṃ vaiṣṇavīṃ śraddhayānvitāḥ || 81 ||
[Analyze grammar]

svādhyāyaniratā nityaṃ te narāḥ svargagāminaḥ |
sarvānkleśānparityajya viṣṇumeva stuvaṃti ye || 82 ||
[Analyze grammar]

svadharmaniratā dhīrāste narāḥ svargagāminaḥ |
vāsudevajapāsaktānapi pāpakṛto janān || 83 ||
[Analyze grammar]

nopasarpanti tānvipra yamadūtāśca dāruṇāḥ |
nānyatpaśyanti jaṃtūnāṃ vihāya harikīrtanam || 84 ||
[Analyze grammar]

sarvapāpapraśamanaṃ prāyaścittaṃ dvijottama |
ye yācitāḥ prahṛṣyaṃti priyaṃ datvā vadaṃti ca || 85 ||
[Analyze grammar]

tyaktadānaphalā ye ca te narāḥsvargagāminaḥ |
varjayaṃti divāsvāpaṃ narāḥ sarvasahāśca ye || 86 ||
[Analyze grammar]

parvaṇyāśrayabhūtā ye te martyāḥ svargagāminaḥ |
dviṣatāmapi ye doṣānna vadaṃti kadācana || 87 ||
[Analyze grammar]

kīrtayaṃti guṇāṃścaiva te narāḥ svargagāminaḥ |
ye pareṣāṃ śriyaṃ dṛṣṭvā na vitapyaṃti matsarāt || 88 ||
[Analyze grammar]

prahṛṣṭāścābhinaṃdaṃti te narāḥ svargagāminaḥ |
pravṛttau ca nivṛttau ca śrutiśāstroktameva ca || 89 ||
[Analyze grammar]

ādaraṃti pratītā ye te narāḥ svargagāminaḥ |
yasminkasminkule jātā dayāvaṃto yaśasvinaḥ || 90 ||
[Analyze grammar]

sānukrośāḥ sadācārāste narāḥ svargagāminaḥ |
ye pūtāḥ paradārāṃśca karmaṇā manasā girā || 91 ||
[Analyze grammar]

ramayaṃti na satvasthāstenarāḥ svargagāminaḥ |
sadā karmayathoktena kurvaṃti vihitāni ca || 92 ||
[Analyze grammar]

ātmaśaktiṃ ca vijñāya te narāḥ svargagāminaḥ |
mano vākkāyike dharme śraddhāṃ yaḥ kurute sadā || 93 ||
[Analyze grammar]

sādhūnāṃ saṃmato yaśca sa bhaveddevatātithiḥ |
vacovegaṃ manovegaṃ yo vegamudarodbhavam || 94 ||
[Analyze grammar]

upasthavegaṃ sahate sa svargī jāyate naraḥ |
yeṣāṃ guṇeṣu saṃtoṣo vāṇī yeṣāṃ śrutaṃ prati || 95 ||
[Analyze grammar]

paramārthe matiryeṣāṃ te śiṣṭāḥ svargagāminaḥ |
vrataṃ rakṣaṃti ye kopācchriyaṃ rakṣaṃti matsarāt || 96 ||
[Analyze grammar]

vidyāṃ mānāpamānābhyāmātmānaṃ tu pramādataḥ |
matiṃ rakṣaṃti ye lobhānmano rakṣaṃti kāmataḥ || 97 ||
[Analyze grammar]

dharmaṃ rakṣaṃti duḥsaṃgātte narāḥ svargagāminaḥ |
ekādaśyāṃ ca vidhivadupavāsaparāyaṇāḥ || 98 ||
[Analyze grammar]

śukle'site ca ye vipra te narāḥ svargagāminaḥ |
māteva sarvabālānāmauṣadhaṃ rogiṇā miva || 99 ||
[Analyze grammar]

rakṣārthaṃ sarvalokānāṃ nirmitaikādaśī tithiḥ |
ekādaśī samaṃ kiṃcitpādatrāṇaṃ na vidyate || 100 ||
[Analyze grammar]

tāmupoṣya vidhānena puruṣāḥ svargagāminaḥ |
ekādaśendriyaiḥ pāpaṃ yatkṛtaṃ bhavati dvija || 101 ||
[Analyze grammar]

naro nirddhūya tattūrṇaṃ prītaḥ svargatimānbhavet |
aśvamedhasahasrāṇi rājasūyaśatāni ca || 102 ||
[Analyze grammar]

ekādaśyupavāsasya kalāṃ nārhaṃti ṣoḍaśīm |
ekataḥ kratavaḥ sarve sarvatīrthatapāṃsi ca || 103 ||
[Analyze grammar]

mahādānādidānāni vrataṃ vaiṣṇavamekataḥ |
vaiṣṇavavratajo dharmo dharmo yajñādisaṃbhavaḥ || 104 ||
[Analyze grammar]

ekatra tulitau dhātrā tatra pūrvo bhavedguruḥ |
harivāsara bhaktānāmacyutānaṃtabhāṣiṇām || 105 ||
[Analyze grammar]

nāhaṃ śāstā viśeṣeṇa tebhyo vipra bibhemyaham |
yeṣāṃ putraśca pautraśca ekādaśyāmupoṣitaḥ || 106 ||
[Analyze grammar]

sahātmanā sa puruṣāñchatamuddharate balāt |
upoṣaṇaṃ tataḥ kuryātpakṣayorubhayorapi || 107 ||
[Analyze grammar]

ekādaśyāṃ sa puruṣo bhuktimuktyekabhājanam |
jayā ca vijayā caiva jayaṃtī pāpanāśinī || 108 ||
[Analyze grammar]

trispṛśā vaṃjulī caiva pakṣasaṃvardhinī varā |
tiladugdhā parā jñeyā akhaṃḍadvādaśī tathā || 109 ||
[Analyze grammar]

manorathākhyā ca parā bhīmadvādaśikā tathā |
ityevamādayo bhedā dvādaśyāḥ saṃtyanekaśaḥ || 110 ||
[Analyze grammar]

vrateṣveteṣu ye śaktā jñeyāste brahmaṇi sthitāḥ |
śrotāro dharmaśāstrāṇāṃ dharmapratyaya saṃgatāḥ || 111 ||
[Analyze grammar]

priyaṃkarāśca bālānāṃ svargalokaṃ vrajaṃti te |
māsimāsyekadivase darśe śrāddhavratā narāḥ || 112 ||
[Analyze grammar]

tṛpyaṃti pitaro yeṣāṃ te dhanyāḥ svargagāminaḥ |
bhojaneṣūpapanneṣu bhojyaṃ yacchaṃti sādarāt || 113 ||
[Analyze grammar]

abhinnamukharāgeṇa śiṣṭāste svargagāminaḥ || 114 ||
[Analyze grammar]

ye bhaktimaṃto madhusūdanasya nārāyaṇasyākhilanāyakasya |
satyena hīnā rajasāpi yuktā gacchaṃti te nākamanaṃtapuṇyāḥ || 115 ||
[Analyze grammar]

vitastāṃ yamunāṃ sītāṃ puṇyāṃ godāvarīṃ nadīm |
sevaṃte ye śubhācārāḥ snānadānaparāyaṇāḥ || 116 ||
[Analyze grammar]

na te paśyaṃti paṃthānaṃ narakasya kadācana |
ye narmadāyāmiha śarmadāyāṃ majjaṃti tuṣyaṃtyapi darśanena || 117 ||
[Analyze grammar]

vidhūya pāpāni maheśalokaṃ gacchaṃti te tatra ciraṃ ramaṃte || 118 ||
[Analyze grammar]

snātāścarmanadī tīre trirātraṃ niyatā narāḥ |
vyāsāśrame viśeṣeṇa te narā nākinaḥ smṛtāḥ || 119 ||
[Analyze grammar]

gaṃgājale prayāge ca kedāre puṣkare tathā |
vyāsāśrame prabhāse ca mṛtāste viṣṇugāminaḥ || 120 ||
[Analyze grammar]

dvāravatyāṃ kurukṣetre yogābhyāsena vā mṛtāḥ |
harirityakṣaraṃ vaktre yeṣāṃ te na punarbhavāḥ || 121 ||
[Analyze grammar]

trirātramapi ye vipra dvāravatyāṃ puri sthitāḥ |
majjaṃti gomatī tīre dhanyāste keśavapriyāḥ || 122 ||
[Analyze grammar]

naranārāyaṇāvāse trirātraṃ ye samāśritāḥ |
martyaloke ca naṃdāyāṃ dhanyāste keśavapriyāḥ || 123 ||
[Analyze grammar]

ṣaṇmāsamuṣitā vipra puruṣottamasaṃnidhau |
te nūnamacyutātmāno dṛṣṭvā syuraghahāriṇaḥ || 124 ||
[Analyze grammar]

aneka janmārjitapuṇyatoye majjaṃti toye maṇikarṇikāyāḥ |
namaṃti viśveśamavāpyakāśīṃ te vai mayāpīha bhavaṃti vaṃdyāḥ || 125 ||
[Analyze grammar]

pūjayitvā hariṃ ye tu bhūmau darbha tilaiḥ saha |
tilānvikīrya lohaṃ ca datvā dhenuṃ payasvinīm || 126 ||
[Analyze grammar]

ye mṛtā vidhivadvipra te narāḥ svargagāminaḥ |
utpādya putrānsaṃsthāpya pitṛpaitāmahe pade || 127 ||
[Analyze grammar]

nirmamā nirahaṃkārā ye mṛtāste'pi nākinaḥ |
stainyānnivṛttāḥ satataṃ saṃtuṣṭāḥ svadhanena ca || 128 ||
[Analyze grammar]

svabhāgyenopajīvaṃti te narāḥ svargagāminaḥ |
ślakṣṇāṃ vāṇīṃ nirābādhāṃ madhuropāya varjitām || 129 ||
[Analyze grammar]

svāgatenābhibhāṣaṃte te narāḥ svargagāminaḥ |
śubhānāmaśubhānāṃ ca karmaṇāṃ phalasaṃcaye || 130 ||
[Analyze grammar]

vipākajñāśca ye vipra te narāḥ svargagāminaḥ |
dhanadharmapravṛttānāṃ dharmamārgānuyāyinām || 131 ||
[Analyze grammar]

protsāhaṃ vardhayaṃte ye modaṃte divi te narāḥ |
hemaṃte vahnido yaśca tathā grīṣme jalapradaḥ || 132 ||
[Analyze grammar]

varṣā svāśramadātā ca sa svarge modate ciram |
puṇyakāleṣu sarveṣu nitya naimittikādiṣu || 133 ||
[Analyze grammar]

bhaktyā yaḥ kurute śrāddhaṃ sa nūnaṃ suralokabhāk || 134 ||
[Analyze grammar]

dānaṃ daridrasya vibhoḥ kṣamitvaṃ yūnāṃ tapo jñānavatāṃ ca maunam |
icchānivṛttiśca sukhocitānāṃ dayā ca bhūteṣu divaṃ nayaṃti || 135 ||
[Analyze grammar]

dvividhaḥ karmasaṃbaṃdhaḥ pāpapuṇyasamudbhavaḥ |
satyameva samāśritya kriyate hyatra nirṇayaḥ || 136 ||
[Analyze grammar]

tapodhyānasamāyuktaṃ tāraṇāya bhavāṃbudheḥ |
pāpaṃ tu patanāyoktaṃ satyameva na saṃśayaḥ || 137 ||
[Analyze grammar]

balena paricāreṇa śauryeṇābhiyutasya ca |
puṇyahīnasya vai puṃsastadbalādiva līyate || 138 ||
[Analyze grammar]

unnatā giri durgeṣu vṛkṣāḥ saṃti supuṣṭakāḥ |
pataṃti vātavegena samūlāstu ghanā api || 139 ||
[Analyze grammar]

satyadharmavihīnāste tathā yāṃti yamālayam |
sāmānyaṃ sarvajaṃtūṃnāṃ balaṃ dharmastu kevalaḥ || 140 ||
[Analyze grammar]

yena saṃtarate jaṃturihaloke paratra ca |
mayā sarvamidaṃ samyaksvargamārga pradāyakam || 141 ||
[Analyze grammar]

samāsena samākhyātaṃ kiṃ bhūyaḥ śrotumicchasi || 142 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vaiśākhamāhātmye |
ṣaṇṇavatitamo'dhyāyaḥ || 96 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 96

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: