Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 95 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
yātuṃ tamudyataṃ natvā muniṃ rājā tato mudā |
vidhiṃ papraccha saṃkṣiptaṃ snānadānakriyocitam || 1 ||
[Analyze grammar]

aṃbarīṣa uvāca |
mune vaiśākhamāse'sminko vidhiḥ kiṃ tapo'dhikam |
kiṃ ca dānaṃ kathaṃ snānaṃ kathaṃ keśavapūjanam || 2 ||
[Analyze grammar]

kṛpayā vada viprarṣe sarvajñastvaṃ haripriyaḥ |
viśeṣato'pi pūjāyā vidhiṃ tīrthapade vada || 3 ||
[Analyze grammar]

nārada uvāca |
meṣasaṃkramaṇe bhānormādhave māsi sattama |
mahānadyāṃ nadītīre nade sarasi nirjhare || 4 ||
[Analyze grammar]

devakhāte'thavā snāyādyathāprāpte jalāśaye |
dīrghikā kūpa vāpīṣu niyatātmā hariṃ smaran || 5 ||
[Analyze grammar]

madhumāsasya śuklāyāmekādaśyāmupoṣitaḥ |
paṃcadaśyāṃ ca vā vīra meṣasaṃkramaṇe'pi vā || 6 ||
[Analyze grammar]

vaiśākhasnānaniyamaṃ brāhmaṇānāmanujñayā |
madhusūdanamabhyarcya kuryātsusnānapūrvakam || 7 ||
[Analyze grammar]

vaiśākhaṃ sakalaṃ māsaṃ meṣasaṃkramaṇe raveḥ |
prātaḥ saniyamaḥ snāsye prīyatāṃ madhusūdanaḥ || 8 ||
[Analyze grammar]

madhuhaṃtuḥ prasādena brāhmaṇānāmanugrahāt |
nirvighnamastu me puṇyaṃvaiśākhasnānamanvaham || 9 ||
[Analyze grammar]

mādhave meṣage bhānau murāre madhusūdana |
prātaḥsnānena me nātha yathoktaphalado bhava || 10 ||
[Analyze grammar]

yathā te mādhavo māso vallabho madhusūdana |
prātaḥsnānena me tasminphaladaḥ pāpahā bhava || 11 ||
[Analyze grammar]

evamuccārya tattīrthe pādau prakṣālya vāgyataḥ |
smarannārāyaṇaṃ devaṃ snānaṃ kuryādvidhānataḥ || 12 ||
[Analyze grammar]

tīrthaṃ prakalpayeddhīmānmūlamaṃtramimaṃ paṭhan |
oṃnamonārāyaṇāyamūlamaṃtra udāhṛtaḥ || 13 ||
[Analyze grammar]

darbhapāṇistu vidhivadācāṃtaḥ praṇato bhuvi |
caturhastasamāyuktaṃ caturasraṃ samaṃtataḥ || 14 ||
[Analyze grammar]

prakalpyāvāhayedgaṃgāṃ maṃtreṇānena mānavaḥ |
viṣṇupādaprasūtāsi vaiṣṇavī viṣṇudevatā || 15 ||
[Analyze grammar]

trāhi nastvenasastasmādājanmamaraṇāṃtikāt |
tisraḥkoṭyorddhakoṭī ca tīrthānāṃ vāyurabravīt || 16 ||
[Analyze grammar]

divi bhuvyaṃtarikṣe ca tāni te saṃti jāhnavi |
naṃdinītyeva te nāma vedeṣu nalinīti ca || 17 ||
[Analyze grammar]

dakṣā pṛthvī ca vihagā viśvagāthā śivapriyā |
vidyādharī mahādevī tathā lokaprasādinī || 18 ||
[Analyze grammar]

kṣemaṃkarī jāhnavī ca śāṃtā śāṃtipradāyinī |
etāni puṇyanāmāni snānakāle prakīrtayet || 19 ||
[Analyze grammar]

bhavetsaṃnihitā tatra gaṃgā tripathagāminī |
saptavārābhi japtena karasaṃpuṭayojite || 20 ||
[Analyze grammar]

mūrdhni kṛtvā jalaṃ bhūpaścaturvā paṃca sapta vā |
snānaṃ kṛtvā mṛdā tadvadāmaṃtrya tu vidhānataḥ || 21 ||
[Analyze grammar]

aśvakrāṃte rathakrāṃte viṣṇukrāṃte vasuṃdhare |
mṛttike hara me pāpaṃ yanmayā duṣkṛtaṃ kṛtam || 22 ||
[Analyze grammar]

uddhṛtāsi varāheṇa viṣṇunā śatabāhunā |
namaste sarvalokānāṃ prabhavāraṇi suvrate || 23 ||
[Analyze grammar]

evaṃ snātvā tataḥ paścādācamya tu vidhānataḥ |
utthāya vāsasī śukle śuddhe tu paridhāpayet || 24 ||
[Analyze grammar]

tatastu tarppaṇaṃ kuryyāttrailokyāpyāyanāya vai |
brahmāṇaṃ tarppayetpūrvaṃ viṣṇuṃ rudraṃ prajāpatim || 25 ||
[Analyze grammar]

devānyakṣāṃstathā nāgāngaṃdharvāpsarasosurān |
krūrānsarpānsuparṇāṃśca tarūnvai jaṃtukānkhagān || 26 ||
[Analyze grammar]

vidyādharāñjaladharāṃstathaivākāśagāminaḥ |
nirādhārāśca ye jīvāḥ pāpakarmaratāśca ye || 27 ||
[Analyze grammar]

teṣāmāpyāyanārthāya dīyate salilaṃ mayā |
kṛtopavītī deveṣu nivītī ca bhavennaraḥ || 28 ||
[Analyze grammar]

manuṣyāṃstarppayedbhaktyā brahmaputrānṛṣīṃstathā |
sanakaḥ sanaṃdanaścaiva tṛtīyaśca sanātanaḥ || 29 ||
[Analyze grammar]

kapilaścāsuriścaiva voḍhuḥ paṃcaśikhastathā |
te sarve tṛptimāyāṃtu maddattenāṃbunā sadā || 30 ||
[Analyze grammar]

marīcimatryaṃgirasau pulastyaṃ pulahaṃ kratum |
pracetasaṃ vasiṣṭhaṃ ca bhṛguṃ nāradameva ca || 31 ||
[Analyze grammar]

devabrahmaṛṣīnsarvāṃstarpayedakṣatodakaiḥ |
apasavyaṃ tataḥ kuryātsavyaṃ jānvācya bhūtale || 32 ||
[Analyze grammar]

agniṣvāttāstathā saumyā haviṣmaṃtastathoṣmapāḥ |
kavyānalānbarhiṣadastathā vai cājyapāḥ punaḥ || 33 ||
[Analyze grammar]

saṃtarpayetpitṝnbhaktyā satilodakacaṃdanaiḥ |
yamāya dharmarājāya mṛtyave cāṃtakāya ca || 34 ||
[Analyze grammar]

vaivasvatāya kālāya sarvabhūtakṣayāya ca |
uduṃbarāya dadhnāya nīlāya parameṣṭhine || 35 ||
[Analyze grammar]

vṛkodarāya citrāya citraguptāya vai namaḥ |
darbhapāṇistu vidhivatpitṝnsaṃtarpayettataḥ || 36 ||
[Analyze grammar]

pitrādīnnāmagotreṇa tathā mātāmahānapi |
saṃtarpya vidhinā sarvānimaṃ maṃtramudīrayet || 37 ||
[Analyze grammar]

ye bāṃdhavā bāṃdhavā ye ye'nyajanmani bāṃdhavāḥ |
te tṛptimakhilāṃ yāṃtu ye'smattastoyakāṃkṣiṇaḥ || 38 ||
[Analyze grammar]

ācamya vidhivatsamyagālikhetpadmamagrataḥ |
sākṣataiśca sapuṣpaiśca salilāruṇacaṃdanaiḥ || 39 ||
[Analyze grammar]

arghaṃ dadyātprayatnena sūryyanāmānukīrttanaiḥ |
namaste viṣṇurūpāya namaste brahmarūpiṇe || 40 ||
[Analyze grammar]

sahasraraśmaye sūrya namaste sarvatejase |
namaste rudravapuṣe namaste bhaktavatsala || 41 ||
[Analyze grammar]

padmanābha namaste'stu kuṃḍalāṃgadabhūṣita |
namaste sarvalokeśa suptānāmupabodhana || 42 ||
[Analyze grammar]

sukṛtaṃ duṣkṛtaṃ caiva sarvaṃ paśyasi sarvadā |
satyadeva namaste'stu prasīda mama bhāskara || 43 ||
[Analyze grammar]

divākara namastestu prabhākara namostu te |
evaṃ sūryaṃ namaskṛtya sapta kṛtvā pradakṣiṇam || 44 ||
[Analyze grammar]

dvijaṃ gāṃ kāṃcanaṃ spṛṣṭvā paścācca svagṛhaṃ vrajet |
āśramasthāṃstataḥ pūjya pratimāṃ cāpi pūjayet || 45 ||
[Analyze grammar]

pūrvaṃ bhaktyaiva goviṃdaṃ gṛhī ca niyatātmavān |
pūjayedbhaktito rājannubhayatra yathāvidhi || 46 ||
[Analyze grammar]

viśeṣādapi vaiśākhe yo'rcayenmadhusūdanam |
sarvaṃ saṃvatsaraṃ yāvadarcitastena mādhavaḥ || 47 ||
[Analyze grammar]

mādhave māsi saṃprāpte meṣasthe karmasākṣiṇi |
keśavaprītaye kuryātkeśavavratasaṃcayam || 48 ||
[Analyze grammar]

dadyādanekadānāni tilājyaprabhṛtīnyapi |
janmakoṭisamudbhūta pātakāṃtakarāṇi ca || 49 ||
[Analyze grammar]

jalānnaśarkarādhenutiladhenumukhāni ca |
vittamānena deyāni dānānīpsitasiddhaye || 50 ||
[Analyze grammar]

vaiśākhaṃ sakalaṃ māsaṃ nityasnāyī jiteṃdriyaḥ |
japanhaviṣyaṃ bhuṃjānaḥ sarvapāpaiḥ pramucyate || 51 ||
[Analyze grammar]

ekabhuktamatho naktamayācitamataṃdritaḥ |
mādhave māsi yaḥ kuryāllabhate sarvamīpsitam || 52 ||
[Analyze grammar]

vaiśākhe vidhinā snānadvayaṃ nadyādike bahiḥ |
haviṣyaṃ brahmacaryaṃ ca bhūśayyā niyamasthitiḥ || 53 ||
[Analyze grammar]

vrataṃ dānaṃ japo homo madhusūdanapūjanam |
api janmasahasrotthaṃ pāpaṃ dahati dāruṇam || 54 ||
[Analyze grammar]

yathaiva mādhavo dhyāto vināśayati kilbiṣam |
tathaiva mādhave snānaṃ niyamena vinirmitam || 55 ||
[Analyze grammar]

tīrthe cānudinaṃ snānaṃ tilaiśca pitṛtarpaṇam |
dānaṃ dharmaghaṭādīnāṃ madhusūdanapūjanam || 56 ||
[Analyze grammar]

mādhave māsi kurvīta madhusūdanatuṣṭidam |
tilodakasuvarṇānna śarkarāṃbarabhūṣaṇam || 57 ||
[Analyze grammar]

pādatrāṇātapatrāṃbu kuṃbhāndadyāddvijātiṣu |
trisaṃdhyaṃ pūjayedīśaṃ bhaktito madhusūdanam || 58 ||
[Analyze grammar]

sākṣādvimalayā lakṣmyā samupetaṃ samāhitaḥ |
suvarṇatilapātraiśca brāhmaṇāñchaktito bahūn || 59 ||
[Analyze grammar]

tarpayedudapātrairyo brahmahatyāṃ vyapohati |
vaiśākhe māsi yaḥ snātvā prātarnadyāṃ samāhitaḥ || 60 ||
[Analyze grammar]

pūjayitvā hariṃ bhaktyā puṣpaiḥ kālodbhavaiḥ phalaiḥ |
pūjayedbrāhmaṇaṃ śaktyā pākhaṃḍālāpavarjitaḥ || 61 ||
[Analyze grammar]

tarpayedvastragodānai ratnādyairdhanasaṃcayaiḥ |
anyadvittaṃ yathāśakti stokaṃ stokaṃ samācaret || 62 ||
[Analyze grammar]

paścādviniḥsvaḥ puruṣo mādhave māsi mādhavam |
puṣpārcanavidhānena pūjayenmadhusūdanam || 63 ||
[Analyze grammar]

sarvapāpavinirmuktaḥ pitṝṇāṃ tārayecchatam |
sajanmaśatasāhasraṃ na śokaphalabhāgbhavet || 64 ||
[Analyze grammar]

na ca vyādhibhayaṃ tasya na dāridryaṃ na baṃdhanam |
sa viṣṇubhakto jāyeta dhanyo janmanijanmani || 65 ||
[Analyze grammar]

yāvadyugasahasrāṇi śatamaṣṭottaraṃ bhavet |
tāvatsvarge vasedvīra bhūpatiśca punarbhavet || 66 ||
[Analyze grammar]

bhūpatervividhānbhogānbhuktvā caiva yathāsukham |
mādhavasya prasādena mādhave līyate tataḥ || 67 ||
[Analyze grammar]

śṛṇu rājanpravakṣyāmi samāsānmādhavārcanam |
vaidikaṃ tāṃtrikaṃ vāpi miśrakaṃ pāpanāśanam || 68 ||
[Analyze grammar]

nahyaṃto'naṃtapārasya nāṃtaḥ pūjāvidhernṛpa |
atha saṃkṣipya cocyeta yathāvadanupūrvaśaḥ || 69 ||
[Analyze grammar]

vaidikastāṃtriko miśraḥ śrīviṣṇostrividho makhaḥ |
trayāṇāmīpsitenaiva vidhinā harimarcayet || 70 ||
[Analyze grammar]

vaidiko miśrako vāpi viprādīnāṃ vidhīyate |
tāṃtriko viṣṇubhaktasya śūdrasyāpi prakīrtitaḥ || 71 ||
[Analyze grammar]

yathā svanigamenoktaṃ dvijatvaṃ prāpya pūruṣaḥ |
yajecca vidhivadviṣṇuṃ brahmacārī samāhitaḥ || 72 ||
[Analyze grammar]

arcayetsthaṃḍile'gnau vā sūrye'psu hṛdi vā dvije |
dravyeṇa bhaktiyuktena svaguruṃ tadanujñayā || 73 ||
[Analyze grammar]

pūrvaṃ snānaṃ prakurvīta dhautadaṃtoṃ'gaśuddhaye |
ubhayorapi ca snānaṃ maṃtrairmṛdgrahaṇādinā || 74 ||
[Analyze grammar]

saṃdhyopāstyādikarmāṇi vedataṃtroditāni vai |
pūjāṃte kalpayetsamyaksaṃkalpaṃ karmapāvanam || 75 ||
[Analyze grammar]

śailī dārumayī lauhī lepyā lekhyā ca saikatī |
manomayī maṇimayī pratimāṣṭavidhā smṛtā || 76 ||
[Analyze grammar]

calācaleti dvividhā pratiṣṭhā jīvamaṃdiram |
udvāsā vāhanena staḥ sthirāyāṃ mādhavārcane || 77 ||
[Analyze grammar]

asthirāyāṃ vikalpaḥ syātsthaṃḍile tu bhaveddvayam |
snāpanaṃ tvavilepyāyāmanyatra parimārjanam || 78 ||
[Analyze grammar]

dravyaiḥ prasiddhairdevejyā pratimādiṣvamāyinaḥ |
bhaktasya ca yathālabdhairbhaktibhāvena caiva hi || 79 ||
[Analyze grammar]

snānālaṃkaraṇaṃ śreṣṭhamarcāyāmeva bhūpate |
sthaṃḍileṣvapi vinyāso vahnāvājyahutaṃ haviḥ || 80 ||
[Analyze grammar]

sūrye cābhyarhaṇaṃ śreṣṭhaṃ sthaṃḍile salilādibhiḥ |
śraddhayopahṛtaṃ śreṣṭhaṃ harau bhaktena vāryapi || 81 ||
[Analyze grammar]

gaṃdho dhūpaḥ sumanaso dīpo'nnādyaṃ ca kiṃ punaḥ |
śuciḥ saṃbhṛtasaṃbhāraḥ prāgdarbhaiḥ kalpitāsanaḥ || 82 ||
[Analyze grammar]

āsīnaḥ prāgudagvaktro hyarcāyāmatha sammukhaḥ |
kṛtanyāsaḥ kṛtanyāsāṃ haryarcāṃ pāṇinā spṛśet || 83 ||
[Analyze grammar]

kalaśaṃ prokṣaṇīyaṃ ca yathāvadupasādhayet |
tadadbhirdevayajanaṃ dravyāṇyātmānameva ca || 84 ||
[Analyze grammar]

prokṣya pātrāṇi trīṇyadbhistaistairdravyaistu sādayet |
pādyārghyācamanīyārthaṃ trīṇi pātrāṇi dāpayet || 85 ||
[Analyze grammar]

hṛtaśīrṣṇā ca śikhayā gāyatryā cābhimaṃtrayet |
piṃḍe vāyvagnisaṃsiddhe hṛtpadmasthāṃ parāṃ vibhoḥ || 86 ||
[Analyze grammar]

aṇvīṃ jīvakalāṃ dhyāyennādāṃte siddhibhāvitām |
tayātmabhūtayā piṃḍe vyāpte saṃpūjya tanmayaḥ || 87 ||
[Analyze grammar]

āvāhyārcādiṣu sthāpya nyastāṃ gāṃ tāṃ prapūjayet |
pādyārghyasnānārhaṇādīnupacārānprakalpayet || 88 ||
[Analyze grammar]

dharmādibhiśca navabhiḥ kalpayitvāsanaṃ hareḥ |
padmamaṣṭadalaṃ tatra karṇikākesarojjvalam || 89 ||
[Analyze grammar]

ubhābhyāṃ vedataṃtrābhyāṃ harerubhayasiddhaye |
sudarśanaṃ pāṃcajanyaṃ gadāsīṣu dhanurhalam || 90 ||
[Analyze grammar]

muśalaṃ kaustubhaṃ mālāṃ śrīvatsaṃ cānupūjayet |
naṃdaṃ sunaṃdaṃ garuḍaṃ pracaṃḍaṃ caṃḍameva ca || 91 ||
[Analyze grammar]

mahābalaṃ balaṃ caiva kumudaṃ kumudekṣaṇam |
durgāṃ vināyakaṃ vyāsaṃ viṣvaksenaṃ gurūnsurān || 92 ||
[Analyze grammar]

svesve sthāneṣvabhimukhānpūjayetprokṣaṇādibhiḥ |
caṃdanośīrakarpūra kuṃkumāguruvāsitaiḥ || 93 ||
[Analyze grammar]

salilai snāpayenmaṃtrairnityaṃ vā vibhave sati |
svarṇagharmānuvākena mahāpuruṣavidyayā || 94 ||
[Analyze grammar]

pauruṣeṇāpi sūktena sāmanīrājanādibhiḥ |
vastropavītābharaṇa patrasraggaṃdhalepanaiḥ || 95 ||
[Analyze grammar]

alaṃkurvīta saprema viṣṇubhakto yathocitam |
pādyamācamanīyaṃ ca gaṃdhaṃ sumanasokṣatān || 96 ||
[Analyze grammar]

gaṃdhadhūpopahāryāṇi dadyādvai śraddhayārcakaḥ |
guḍapāyasasarpīṃṣi śaṣkulyāpūpamodakān || 97 ||
[Analyze grammar]

pāyasaṃ dadhisarpiśca naivedyaṃ sa vikalpayet |
abhyaṃgonmardanādarśa daṃtadhāvābhiṣecanam || 98 ||
[Analyze grammar]

annādyaṃ nṛtyagītāni sarvāṇi syurathānvaham |
vidhinā vihite kuṃḍe mekhalāvartavedibhiḥ || 99 ||
[Analyze grammar]

agnimādhāya paritaḥ samūhetpāṇinodakam |
paristīryātha paryukṣya datvā idhmaṃ yathāvidhi || 100 ||
[Analyze grammar]

prokṣaṇyāsādya dravyāṇi prokṣaṇyaivājyasecanam |
taptajāṃbūnadaprakhyaṃ śaṃkhacakragadāṃbujaiḥ || 101 ||
[Analyze grammar]

lasaccaturbhujaṃ śāṃtaṃ padmakiṃjalkavāsasam |
sphuratkirīṭakaṭakakaṭisūtravarāṃgadam || 102 ||
[Analyze grammar]

śrīvatsavakṣasaṃbhrājatkaustubhaṃ vanamālinam |
dhyāyannabhyarcya dārūṇi haviṣā saghṛtāni ca || 103 ||
[Analyze grammar]

prāsyājyabhāgāvāghārau datvā cājyaplutaṃ haviḥ |
abhyarcyātha namaskṛtya pārṣadebhyo baliṃ haret || 104 ||
[Analyze grammar]

mūlamaṃtraṃ japedbrahmansmarannārāyaṇātmakam |
datvācamanamucchiṣṭaṃ viṣvaksenāya kalpayet || 105 ||
[Analyze grammar]

mukhavāsaṃ tu surabhiṃ tāṃbūlādyamupāharet |
upagāyangṛṇannityaṃ karmāṇyabhiravākṣaraiḥ || 106 ||
[Analyze grammar]

satkathāṃ śrāvayañchṛṇvanmuhūrtaṃ kṣaṇiko bhavet |
stavairuccāvacaiḥ stotraiḥ paurāṇaiḥ prākṛtairapi || 107 ||
[Analyze grammar]

stutvā prasīda bhagavanniti vaṃdeta daṃḍavat |
śirastatpādayoḥ kṛtvā bāhubhyāṃ ca parasparam || 108 ||
[Analyze grammar]

prapannaṃ pāhi māmīśa bhītaṃ mṛtyugrahārṇavāt |
iti śeṣānharerdattāñchirasyādhāya sādaram || 109 ||
[Analyze grammar]

udvāsayeccedudvāsyaṃ jyotirjyotiṣi cātmanaḥ |
arcādiṣu padaṃ yatra śraddhāvāṃstatra cārcayet || 110 ||
[Analyze grammar]

sarvabhūteṣvātmani ca sarvātmānamavasthitam |
evaṃ kriyāyogapathaiḥ pumānvaidikatāṃtrikaiḥ || 111 ||
[Analyze grammar]

arccayecca yataḥ siddhiṃ harerviṃdatyabhīpsitām |
tāmarcāṃ saṃpratiṣṭhāpya maṃdiraṃ kārayeddṛḍham || 112 ||
[Analyze grammar]

puṣpodyānāni ramyāṇi pūjāyātrotsavādikam |
pūjādīnāṃ pravāhārthaṃ mahāparvasvathānvaham || 113 ||
[Analyze grammar]

kṣetrāpaṇapuragrāmāndatvā sāyujyatāmiyāt |
pratiṣṭhayā sārvabhaumaṃ sadmanā bhuvanatrayam || 114 ||
[Analyze grammar]

pūjādinā brahmalokaṃ tribhistatsāmyatāmiyāt |
tameva nairapekṣeṇa bhaktiyogena viṃdate || 115 ||
[Analyze grammar]

bhaktiyogaṃ sa labhate evaṃ yaḥ pūjayeddharim || 116 ||
[Analyze grammar]

yatkṛṣṇapraṇipātadhūlidhavalaṃ tadvarṣma tadvacchubhaṃ |
te netre tapasārjite surucire yābhyāṃ harirdṛśyate |
sā buddhirvimaleṃdu śaṃkhadhavalā yā mādhavavyāpinī |
sā jihvā mṛdubhāṣiṇī nṛpa muhuryā stauti nārāyaṇam || 117 ||
[Analyze grammar]

mūlamaṃtreṇa kartavyaṃ strīśūdrairapi pūjanam |
śraddhayā svagurūddiṣṭamārgeṇānyaiśca vaiṣṇavaḥ || 118 ||
[Analyze grammar]

idaṃ te sarvamākhyātaṃ pāvanaṃ mādhavārcanam |
viśeṣānmādhave māsi tvametatkuru bhūpate || 119 ||
[Analyze grammar]

sūta uvāca |
ityevamākarṇya vaco vicitraṃ puṇyaṃ pavitraṃ vidhinaṃdanasya |
praṇamya baddhāṃjalirāha rājā sakautukī bhāgavatapradhānaḥ || 120 ||
[Analyze grammar]

aṃbarīṣa uvāca |
samastabhūmīvalayeśvaro'hamavyāhatājño vibudhaprasevī |
goviṃdapādāṃbujadattacittaḥ svacittasaṃtoṣitabhūmidevaḥ || 121 ||
[Analyze grammar]

vikhyātarājocitavaṃśaratnaṃ niraṃtaraṃ dharmaruciryaśasvī |
sauṃdaryaśauryodayadānaśīlaḥ suputravānasmi jitārivargaḥ || 122 ||
[Analyze grammar]

kenāpi puṇyena pavitrabuddhirjātohamīdṛgguṇasaṃtaśrīḥ |
iyaṃ punaḥ śrīriva puṇyamūrtirlabdhā kutaḥ kāṃtimatī ca kāṃtā || 123 ||
[Analyze grammar]

idaṃ me sukṛtaṃ sarvaṃ purājanmani ceṣṭitam |
samādiśa mune samyaksarvajñosi dayānidhe || 124 ||
[Analyze grammar]

nārada uvāca |
iyaṃ rūpavatī nāma veśyāsīdanyajanmani |
sāṃprataṃ tava bhāryā yā satyācārātisuṃdarī || 125 ||
[Analyze grammar]

veśyādharmeṇa varteta yathoddiṣṭena bhāvinī |
kurvatī kila karmāṇi śubhāni dvijaśāsanāt || 126 ||
[Analyze grammar]

devadāsa iti khyāto hemakāro bhavānabhūt |
pūrvajanmani vai tasyā rucerbhartā bhujaṃgamaḥ || 127 ||
[Analyze grammar]

iyaṃ bhavaṃtaṃ bhajate rucī rūpavatī punaḥ |
vyayārthamayanaṃ dharmaṃ sthitā vijñānamuttamam || 128 ||
[Analyze grammar]

ākarṇya caikadā dharmaṃ vaiśākhasnānasaṃbhavam |
cakre dharmavatī toye snānaṃ meṣagate ravau || 129 ||
[Analyze grammar]

dānaṃ dattavatī dakṣā veśyā rūpavatī sadā |
brāhmaṇāya namaskāraṃ bhaktyādarapuraḥsaram || 130 ||
[Analyze grammar]

sa tayā devadāsastvaṃ bodhitaḥ snehayaṃtritaḥ |
kṛtavānbuddhitaḥ snānaṃ mādhave māsi sādaram || 131 ||
[Analyze grammar]

tatra tretāyugasyādau tṛtīyāmāpyanirmalām |
suvarṇakāraṃ sovāca devadāsaṃ tamādarāt || 132 ||
[Analyze grammar]

veśyovāca |
uttamaṃ kuru sauvarṇaṃ madhusūdanamacyutam |
pūjayitvā yavairdevametaiḥ saṃtarpya cānalam || 133 ||
[Analyze grammar]

brāhmaṇāya ca dāsyāmi brāhmaṇānāmanujñayā |
dānametatpurāṇeṣu kathyate tatra cākṣayam || 134 ||
[Analyze grammar]

akṣayeti tṛtīyāsau brāhmaṇebhyaḥ śrutaṃ mayā |
śuklā vaiśākhamāsasya tadakṣayaphalapradam || 135 ||
[Analyze grammar]

asyāṃ dāsyāmi taṃ haimaṃ madhusūdanamavyayam |
nārada uvāca |
iti tasya vacaḥ śrutvā madhuraṃ hemakārakaḥ || 136 ||
[Analyze grammar]

cakre suvarṇapratimāmacyutasyāpi suṃdarīm |
satyabhāvena dharmārthamiti cauryavivarjitaḥ || 137 ||
[Analyze grammar]

yathoddiṣṭasya caṃdrasya pratimāṃ lakṣaṇānvitām |
dadau sā ca vidhānena snātvā viprāya suṃdarīm || 138 ||
[Analyze grammar]

pūjayitvā tatastasyāmakṣayāyāṃ tithau nṛpa || 139 ||
[Analyze grammar]

kālena kiyatā veśyā sā mṛtā dharmaniṣṭhitā |
devadāso'pi sa tato mṛtaḥ svīyāyuṣakṣaye || 140 ||
[Analyze grammar]

tena puṇyena bhūpāla hemakāro'nya janmani |
sa tvaṃ prāpto mahīṃ rājannaśeṣaguṇasaṃyutaḥ || 141 ||
[Analyze grammar]

sāpi rūpavatī veśyā tena dharmeṇa te'bhavat |
nāmnā kāṃtimatī kāṃtā praṇayena pariplutā || 142 ||
[Analyze grammar]

vividhā vāsanā vīra karmaṇāṃ pūrvasaṃbhavāḥ |
vicitrā gatayastāta jñāyaṃte na budhairapi || 143 ||
[Analyze grammar]

tamenaṃ mādhavaṃ māsaṃ pratikāryaṃ na saṃśayaḥ |
gopitaṃ tena devena brahmaṇā mādhavena ca || 144 ||
[Analyze grammar]

asādhusaṃgairanavāptavidyairasaṃyatairāśramadharmahīnaiḥ |
abhūtatīrthairakṛtavrataistairna labhyate mādhavamāsadharmaḥ || 145 ||
[Analyze grammar]

goviṃdakeśavamukuṃdahare murāre lakṣmīnivāsa madhusūdana kṛṣṇa viṣṇo |
vāṇī varā na vadane vasatīti yeṣāṃ vaiśākhamāsaniyamo bhavate na teṣām || 146 ||
[Analyze grammar]

ye sādhusādhu vacanāni hitādhikāni nākarṇayaṃti ca hareścaritāmṛtāni |
paśyaṃti ye na kamalāpatiketanāni vaiśākhamāsaniyamaṃ na hi te labhaṃte || 147 ||
[Analyze grammar]

śuśrūṣitā na guravo na varāya kanyā dattā samāya samaye samalaṃkṛtā yaiḥ |
adhyāpitā na tanayā vinayādi dharmaṃ vaiśākhamāsaniyamaṃ na hi te labhaṃte || 148 ||
[Analyze grammar]

sūta uvāca |
ityevamādiśya munirnareśa māmaṃtrya taṃ maṃtravidagragaṇyaḥ |
snātuṃ yayau mādhavamāsi gaṃgāmabhyarcitastena tadā sa viprāḥ || 149 ||
[Analyze grammar]

vidhiṃ sa rājāpi tataścakāra vaiśākhamāsasya munipraṇītam |
patnyāsamaṃ puṇyadhiyā tameva saṃciṃtayaṃllokapavitrakīrtiḥ || 150 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vaiśākhamāhātmye nāradāṃbarīṣa |
saṃvāde paṃcanavatitamo'dhyāyaḥ || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 95

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: