Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 94 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

aṃbarīṣa uvāca |
pāpapraśamanaṃ stotraṃ śrotumicchāmi tadvibho |
yasya śravaṇamātreṇa pāparāśirvilīyate || 1 ||
[Analyze grammar]

dhanyo'smyanugṛhīto'smi śrāvito'smi śubhaṃ vidhim |
vikarmopārjitaṃ yasya śravaṇādeva hīyate || 2 ||
[Analyze grammar]

citraṃ kimatra madhusūdana daivatasya māsasya puṇyasavanairiha mādhavasya |
snānairavaśyavihitairagharāśināśaḥ syādyasya nāmapaṭhanādapi tasya lokaḥ || 3 ||
[Analyze grammar]

tadeva puṇyaṃ paramaṃ pavitraṃ hṛdyaṃ ca loke sukṛtaikalabhyam |
yaducyate keśavanāmadheyaṃ manye mune mādhavamāsi bhavyam || 4 ||
[Analyze grammar]

dhanyāstu te mādhavamāsi nāma smaraṃti ye'ho madhusūdanasya |
tasyaiva me kiṃcidaho caritraṃ punaḥ pavitraṃ vada viśvajanyam || 5 ||
[Analyze grammar]

sūta uvāca |
vacaḥ samākarṇya haripriyasya prīto munistasya nṛpottamasya |
sa mādhavasnānasamutsuko'pi kathārasenāha sa mādhavasya || 6 ||
[Analyze grammar]

nārada uvāca |
satyaṃ mahīpāla mitho mukuṃdakathārasālāpavidhirviśuddhaḥ |
tvayā samaṃ mādhavamāsadharmasnānādhiko'yaṃ haridaivatena || 7 ||
[Analyze grammar]

jīvitaṃ yasya dharmārthaṃ dharmo haryarthameva ca |
ahorātrāṇi puṇyārthaṃ taṃ manye vaiṣṇavaṃ bhuvi || 8 ||
[Analyze grammar]

kiṃcidvakṣyāmi te rājanvaiśākhasnānajaṃ phalam |
asmatpitāpi no vaktumalaṃ vistarato'khilam || 9 ||
[Analyze grammar]

yatra majjanamātreṇa pretā muktimupāgatāḥ |
mādhave māsi te pāpā narmadāsalile pare || 10 ||
[Analyze grammar]

purātīrthaprasaṃgena bhramankopi mahīsuraḥ |
muniśarmeti vikhyāto dharmātmā satyavāñchuciḥ || 11 ||
[Analyze grammar]

yuktaḥ śamadamābhyāṃ ca kṣāṃtisaṃtoṣasaṃyutaḥ |
yuktaḥ sa pitṛkāryeṣu śrutismṛtividhānavān || 12 ||
[Analyze grammar]

yukto madhuravākyeṣu saṃyukto haripūjane |
yukto vaiṣṇavasaṃsarge trikālajñānavānmuniḥ || 13 ||
[Analyze grammar]

svakarmaṇi rato dhīro hṛdayāluḥ priyāpriyaḥ |
dayāluratimedhāvī tattvavidbrāhmaṇapriyaḥ || 14 ||
[Analyze grammar]

mādhave māsi revāyāṃ snānārthaṃ pratisaṃcaran |
agrataḥ paṃcapuruṣāndadarśātīva duḥkhitān || 15 ||
[Analyze grammar]

parasparamasaṃsargakāriṇaḥ kṛṣṇavigrahān |
vaṭacchāyāmupāśritya samāsīnānavasthitān || 16 ||
[Analyze grammar]

paśyaṃto dikṣu sarvāsu duritodvignacetasaḥ |
tānālokya dvijaśreṣṭhaściṃtayāmāsa vismitaḥ || 17 ||
[Analyze grammar]

atraite ke narā bhītā vipine dīnaceṣṭitāḥ |
caurā vā vikṛtākārā dṛśyaṃte saṃgabhāginaḥ || 18 ||
[Analyze grammar]

parasparaṃ ca bhāṣaṃtaḥ kṛśāḥ kṛṣṇavapuḥ śriyaḥ |
yāvadevaṃ sa viprāgryo vicārayati dhīradhīḥ || 19 ||
[Analyze grammar]

tāvadāgamyate sarve dūrasthā munimādarāt |
baddhāṃjalipuṭā bhūtvā praṇamyocuriti sphuṭam || 20 ||
[Analyze grammar]

paṃcapuruṣā ūcuḥ |
bhavyaṃ bhavaṃtaṃ puruṣottamaṃ vai vibhrājamānaṃ caritena mānyam |
manyāmahe vipra dayālumukhyaṃ vācaṃ samākarṇaya nosi maitraḥ || 21 ||
[Analyze grammar]

saṃtaḥ pratiṣṭhā dīnānāṃ daivādudbhūtapāpinām |
ārtānāmārtihaṃtāro darśanādeva sādhavaḥ || 22 ||
[Analyze grammar]

ahaṃ pāṃcāladeśīyaḥ kṣatriyo vīravāhanaḥ |
brāhmaṇaṃ hatavānmohācchareṇa śabdavedhinā || 23 ||
[Analyze grammar]

śikhāsūtravihīnastu tilakena vivarjitaḥ |
aṭāmi jagatīmenāṃ brahmaghno'hamiti bruvan || 24 ||
[Analyze grammar]

brahmaghnāyātipāpāya bhikṣā mahyaṃ pradīyatām |
evaṃ sarveṣu tīrtheṣu bhramannatrāsmi cāgataḥ || 25 ||
[Analyze grammar]

brahmahatyā na medyāpi prayāti munisattama |
evaṃ me varṣamekaṃ hi vyatītaṃ kurvato vibho || 26 ||
[Analyze grammar]

dahyamānasya pāpena śokākulitacetasaḥ |
caṃdraśarmāparo vipro yoyaṃ saṃlakṣyate dvija || 27 ||
[Analyze grammar]

gurughātī sa tu brahmanmohākulitamānasaḥ |
mohākulitacittatvādgurughātaka ucyate || 28 ||
[Analyze grammar]

nivasanmāgadhedeśe saṃtyaktaḥ svajanaistataḥ |
daivādasāvapi mune bhramanniha samāgataḥ || 29 ||
[Analyze grammar]

śikhāsūtravihīnastu vipraliṃgavivarjitaḥ |
mayā pṛṣṭastu vṛttāṃtaṃ satyamevāvadaddvijaḥ || 30 ||
[Analyze grammar]

vasatā yadgurorgehe krodhākulitacetasā |
mahāmohagatenāpi yathā vai ghātito guruḥ || 31 ||
[Analyze grammar]

tena pāpena dagdho'sau vartate śokapīḍitaḥ |
tṛtīyo'yaṃ punaḥ svāminvedaśarmāsamāhitaḥ || 32 ||
[Analyze grammar]

surāpo brāhmaṇo jāto mohādveśyāprasaṃgataḥ |
pṛṣṭo mayāyamapi me yathāvṛttaṃ tathābravīt || 33 ||
[Analyze grammar]

ātmanaśceṣṭitaṃ sarvaṃ manastāpena pīḍitaḥ |
nirastaḥ sarvalokaiśca bhāryābaṃdhujanairapi || 34 ||
[Analyze grammar]

tena pāpena saṃlipto bhramannatrāyamāgataḥ |
caturtho vidhuro nāma vaiśyo'yaṃ gurutalpagaḥ || 35 ||
[Analyze grammar]

mohānmāsatrayaṃ yāvadveśyābhūtāṃ ca mātaram |
bubhuje sa videhasthāṃ jñātatattvastataścaran || 36 ||
[Analyze grammar]

duḥkhito'bhyāgamadbhūmiṃ bhramanniha mune punaḥ |
paṃcamo'yaṃ mahāpāpī pāpisaṃsargakārakaḥ || 37 ||
[Analyze grammar]

pratyahaṃ dhanalobhena steyādikṛtavānagham |
vaiśyotipātakaiḥ krāṃtastatastyakto janaiḥ svayam || 38 ||
[Analyze grammar]

nirviṇṇamānaso daivānnaṃdanāmeha saṃgataḥ |
evaṃ paṃcāpi pāpiṣṭhāḥ sthānamekamupāgatāḥ || 39 ||
[Analyze grammar]

kaḥ kasyāpi na saṃparkaṃ bhojanācchādanādibhiḥ |
na karoti mahābhāga vinā vārtāṃ dvijottama || 40 ||
[Analyze grammar]

viśaṃtyekāsane naiva na svapaṃtyekasaṃstare |
evaṃ duḥkhasamākrāṃtā nānātīrtheṣu vai gatāḥ || 41 ||
[Analyze grammar]

nāsmākaṃ pātakaṃ ghoraṃ prayāti munisattama |
dṛṣṭvā bhavaṃtaṃ dīpyaṃtaṃ prasannāni manāṃsi naḥ || 42 ||
[Analyze grammar]

vadaṃti duritaprāṃtaṃ sādhoste puṇyadarśanāt |
upāyaṃ vada naḥ svāminyathā pāpakṣayo hi naḥ || 43 ||
[Analyze grammar]

jñāyate karuṇo'smābhirvipra vedārthavitprabho |
ārtānāṃ mārgamāṇānāṃ paścāttāpamupeyuṣām || 44 ||
[Analyze grammar]

mohādavāptapāpānāṃ tvamuddhartāsi niścitam |
nārada uvāca |
teṣāmiti vacaḥ śrutvā muniśarmā munistataḥ || 45 ||
[Analyze grammar]

idamāha vicāryeti karuṇāvaruṇālayaḥ |
muniśarmovāca |
yūyamajñānataḥ prāptapātakāḥ satyabhāṣiṇaḥ || 46 ||
[Analyze grammar]

anutāpayutāstasmādanugrāhyā mayādhunā |
śṛṇudhvaṃ me vacaḥ satyamūrdhvabāhurvadāmyaham || 47 ||
[Analyze grammar]

yanmayāṃgirasaḥ pūrvaṃ śrutaṃ munisamāgame |
dṛṣṭaṃ vedeṣu śāstreṣu śrutaṃ gurumukhāttathā || 48 ||
[Analyze grammar]

viṣṇunārādhitenādau svayamuktaṃ ca tattvataḥ |
na tṛptiraśanādanyā na gururjanakādapi || 49 ||
[Analyze grammar]

na pātramanyadviprebhyo na devaḥ keśavātparaḥ |
na gaṃgayā samaṃ tīrthaṃ na dānaṃ surabhīsamam || 50 ||
[Analyze grammar]

na gāyatryā samaṃ jāpyaṃ na dvādaśyāsamaṃ vratam |
na bhāryayā samaṃ mitraṃ na dharmo dayayā samaḥ || 51 ||
[Analyze grammar]

na svātaṃtryasamaṃ saukhyaṃ gārhasthyānnāśramo varaḥ |
na satyātparaācāro na saṃtoṣātparaṃ sukham || 52 ||
[Analyze grammar]

na mādhavasamo māso mahāpāpaharaḥ paraḥ |
vidhinānuṣṭhito bhaktyā madhusūdanavallabhaḥ || 53 ||
[Analyze grammar]

gaṃgādiṣu ca tīrtheṣu viśeṣeṇa sudurlabhaḥ |
prāyaścittāni sarvāṇi dvādaśābdamukhāni ca || 54 ||
[Analyze grammar]

tāvadgarjaṃti pāpāni yāvannāyāti mādhavaḥ |
vaiśākhamakhilaṃ māsaṃ yaḥ snāti haritatparaḥ || 55 ||
[Analyze grammar]

haripādasamudbhūte salile vimalāśayaḥ |
sa eva sarvapāpānāṃ haṃtā dṛṣṭastu pāpibhiḥ || 56 ||
[Analyze grammar]

nijapāpaughaniṣkṛtyai vaktavyaṃ tasya kinnaraiḥ || 57 ||
[Analyze grammar]

māse tu vai mādhavasaṃjñake'sminyaḥ snāti pāpaiḥ sa vimucyate hi |
meṣasthite saṃprati narmadāyāḥ śarmaprade vāriṇi vāritāghe || 58 ||
[Analyze grammar]

durlabhā hi mahānadyo mādhave māsi sarvaśaḥ |
tato'pi durlabhā gaṃgā revā ca yamunā tathā || 59 ||
[Analyze grammar]

etāsu tisṛṣu prāyaḥ prāpyaikāmapi sādaram |
yaḥ snāti mādhave māsi vipāpaḥ sa hariṃ vrajet || 60 ||
[Analyze grammar]

tasmādaho saha mayā sukṛtaikasāre vaiśākhamāsi ca bhavaṃta upetya revām |
majjaṃtu pātakakṛto munivṛṃdajuṣṭe revājale nikhilapāpabhayāpahatyai || 61 ||
[Analyze grammar]

evamuktāstataḥ sarve muditā muninā saha |
jagmuste pāpino revāṃ śaṃsaṃto'dbhutakāriṇīm || 62 ||
[Analyze grammar]

muniśarmā tato gacchaṃstaistathānugato naraiḥ |
dadarśa pathisaṃtrastānpiśācānaṣṭa bhīṣaṇān || 63 ||
[Analyze grammar]

kurvaṃto vividhāñchabdānbhramaṃto'pi tatastataḥ |
ūrddhvakeśorddhvaraktāṃśca kṛṣṇadaṃtakṛśodarān || 64 ||
[Analyze grammar]

araṇye kaṃṭakākrāṃte vṛkṣapānīyavarjite |
sammukhaṃ dhāvato dṛṣṭvā bhayasaṃvignamānasaḥ || 65 ||
[Analyze grammar]

namonārāyaṇāyeti rakṣarakṣeti cābravīt || 66 ||
[Analyze grammar]

nārāyaṇāyeti namobhidhānamākarṇya dharmaikanidhānamuccaiḥ |
bhavāṃtare te manasā piśācā yayurnijādṛṣṭavaśena labdhāḥ || 67 ||
[Analyze grammar]

vinayānvitamanaso muniśarmā vilokya tān |
uvāca madhurābhāṣī ke yūyaṃ vikṛtā narāḥ || 68 ||
[Analyze grammar]

kiṃ vā kena kṛtaṃ karma yena prāptā ca vaikṛtiḥ |
kathamevaṃ vidhāḥ sarve duḥkhino'tīva bhīṣaṇāḥ || 69 ||
[Analyze grammar]

pretā ūcuḥ |
kṣutpipāsārditā nityaṃ nānāduḥkhacayākulāḥ |
kṛtabuddhe hṛdi krūrā naṣṭasaṃjñā vicetasaḥ || 70 ||
[Analyze grammar]

na jānīmo diśaḥ kvāpi mūḍhā mānavaghātinaḥ |
tadetadduḥkhamākhyātametadevāsukhaṃ punaḥ || 71 ||
[Analyze grammar]

prabhātamiva saṃbhāti bhāskarodayadarśanāt |
śrutvā nārāyaṇetyuccairbhāṣitaṃ tava komalam || 72 ||
[Analyze grammar]

dṛṣṭvā ca darśanaṃ vipra śuddhabhāvaṃ gatā vayam |
darśanenaiva te vipra nāmaśravaṇato hareḥ || 73 ||
[Analyze grammar]

bhavāṃtaramanuprāptā vayaṃ prāptā dayālavaḥ |
vināśayatyapayaśo buddhiṃ viśadayatyapi || 74 ||
[Analyze grammar]

pratiṣṭhāpayati prāyo nṛṇāṃ vaiṣṇavadarśanam |
ahaṃ paryuṣito nāma sūcako'yaṃ dvitīyakaḥ || 75 ||
[Analyze grammar]

śīghrago rodhakaścānyaḥ paṃcamoyaṃ ca lekhakaḥ |
ṣaṣṭhoyamiti vāgduṣṭaḥ saptamoyaṃ vidaivataḥ || 76 ||
[Analyze grammar]

nityaṃyājanakaścāyamaṣṭamaḥ kaṣṭadāyakaḥ |
muniśarmovāca |
pretānāṃ karmajātānāṃ nāmāni bhavatāṃ kutaḥ || 77 ||
[Analyze grammar]

kiṃ tatkāraṇamuddiśya yena yūyaṃ sanāmakāḥ |
pretā ūcuḥ |
mayā svādu sadā bhuktaṃ dattaṃ paryuṣitaṃ dvije || 78 ||
[Analyze grammar]

ājye sati nirājyaṃ ca tena paryyuṣito'smyaham |
mithyāmithyāparacchidra marmmānveṣī svabhāvataḥ || 79 ||
[Analyze grammar]

sūcayāmāsa tenāsau sūcako'śucirāturaḥ |
śīghraṃ naśyati vipreṇa yācitaḥ kṣubhitena vai || 80 ||
[Analyze grammar]

etatkāraṇamuddiśya śīghrago dvijasattama |
gṛhopari sadā svādubhuktametena pāpinā || 81 ||
[Analyze grammar]

ekākinā kumanasā tenāsau rodhakaḥ smṛtaḥ |
maunenāpi sthito nityaṃ pādena likhate mahīm || 82 ||
[Analyze grammar]

asmākamapi pāpiṣṭho lekhako lokasaṃgataḥ |
guṇinoyaṃ guṇāndveṣṭi nirguṇe ca guṇajñatām || 83 ||
[Analyze grammar]

asaṃjñe jñānayogī ca vāgduṣṭosau tataḥ smṛtaḥ |
nāstikyabhāvādaniśaṃ pitṛdaivata mānavān || 84 ||
[Analyze grammar]

na manyate ca satkarma pāpastena vidaivataḥ |
sadā yācanako mithyā mithyādaurgatyadarśakaḥ || 85 ||
[Analyze grammar]

sabhūtodvejako lubdhastena yācanakastvayam |
ebhiḥ pūrvakṛtaiḥ pāpairbhuktvā narakayātanām || 86 ||
[Analyze grammar]

pretāste darśanādadya punarjātāḥ sma susthitāḥ |
etatte sarvamākhyātamātmavṛttāṃtasaṃbhavam || 87 ||
[Analyze grammar]

praśnaṃ ca yadi te śraddhā pṛcchānyatkathayāmi te |
brāhmaṇa uvāca |
ye jīvā bhuvi tiṣṭhaṃti sarvaāhāramūlakāḥ || 88 ||
[Analyze grammar]

yuṣmākamapi āhāraṃ śrotumicchāmi tattvataḥ |
pretā ūcuḥ |
śṛṇuṣvāhāramasmākaṃ sarvasatvavigarhitam || 89 ||
[Analyze grammar]

yaṃ śrutvā niṃdase brahmanbhūyobhūyaśca nityaśaḥ |
śleṣmamūtrapurīṣeṇa yoṣidaṃgamalena ca || 90 ||
[Analyze grammar]

gṛhāṇityaktaśaucāni tāni bhuṃjaṃti tatra vai |
strīdagdhāni prakīrṇāni prakīrṇāyaskarāṇi ca || 91 ||
[Analyze grammar]

kutsitāni malenāpi pretā vai tatra bhuṃjate |
mādhavaṃ yatra nārcaṃti strījitāni gṛhāṇi ca || 92 ||
[Analyze grammar]

dayā kṣāṃtivihīnāni pretāstatraiva bhuṃjate |
yatrābhadrā gṛhe vācaḥ śaucahīnāśca yoṣitaḥ || 93 ||
[Analyze grammar]

kalaho yatra satataṃ pretāste tatra bhuṃjate |
na yatra jāmayo gehe pūjyaṃte na varāḥ striyaḥ || 94 ||
[Analyze grammar]

yatra durjanasaṃsargastatra bhokṣyāmahe vayam |
na yatra harisevā vā na kathā yatra vaiṣṇavī || 95 ||
[Analyze grammar]

na yatra vaiṣṇavī prītiḥ pretā vai tatra bhuṃjate |
yeṣāmevaṃ gṛhe prītā bhuṃjate te'pi satvaram || 96 ||
[Analyze grammar]

pretā bhavaṃti pāpena nijavaṃśavināśakāḥ |
tasya me jāyate brahmanvadato bhojanaṃ nijam || 97 ||
[Analyze grammar]

asmātpāpataraṃ cānyatkiṃcidvaktuṃ na śakyate |
nirviṇṇaḥ pretabhāvena pṛcchāmi tvāṃ dṛḍhavratam || 98 ||
[Analyze grammar]

yathā na jāyate preto muktiḥ pretatvato yathā |
brāhmaṇa uvāca |
ekādaśyādibhiḥ puṇyairvratairacyutakīrtanaiḥ || 99 ||
[Analyze grammar]

devatātithipūjābhirgurupūjādibhistathā |
ācāraiḥ sādhucaritaiḥ śrutismṛtyuditairdinaiḥ || 100 ||
[Analyze grammar]

evaṃ śrāddhakriyādānairyathāvidhivinirmitaiḥ |
dayādānadamakṣāṃtiśīlaśiṣṭābhivādanaiḥ || 101 ||
[Analyze grammar]

ityevamādibhirdharmaiḥ pretā na syuḥ kule'pi vai |
govipratīrthāmaraparvatāgrya nadīnadāśvatthatarūnanekaśaḥ || 102 ||
[Analyze grammar]

yo vaṃdate baṃdhujane vinītaḥ preto na loke bhavatīha nūnam |
kramādarccayate yukto viśeṣādapi mānavaḥ || 103 ||
[Analyze grammar]

gaṃgādipuṇyatīrtheṣu tasya puṇyamanaṃtakam |
nāhaṃ varṣasahasreṣu vaktuṃ śaktaḥ svayaṃ vibhuḥ || 104 ||
[Analyze grammar]

darśanādeva tasyāpi muktaḥ pretatvato bhavet |
ūrjamūrjasvalaṃ māsamatha dāmodarapriyam || 105 ||
[Analyze grammar]

tapasāmuttamaṃ māsaṃ tapo mādhavavallabham |
vaiśākhaṃ mādhavaṃ māsaṃ madhusūdanadaivatam || 106 ||
[Analyze grammar]

uttamaṃ sarvamāsānāṃ yamekaṃ munayo viduḥ |
yenaiva sādhanena syātsarvaṃ kṛtyaṃ hi sādhitam || 107 ||
[Analyze grammar]

brahmavidyāmatābhyeti sā lakṣmīrviśvakāriṇī |
tasyā vāso yato māso mādhavo'sau tataḥ smṛtaḥ || 108 ||
[Analyze grammar]

na mādhavasamo devo yathā deveṣu niścitam |
tathā māseṣu sarveṣu na māso mādhavapriyaḥ || 109 ||
[Analyze grammar]

tasya mādhavamāsasya māhātmyamapi bhaktitaḥ |
śrutvā vimucyate pretayonitaḥ kiṃ vidhānataḥ || 110 ||
[Analyze grammar]

satāṃ saṃbhāṣaṇādeva puṇyatīrthaniṣevaṇāt |
nārāyaṇeti paṭhanāttannāmaśravaṇādapi || 111 ||
[Analyze grammar]

mucyate pātakaiḥ sarvairjano bhaktiparāyaṇaḥ |
yatiṣye tadahaṃ pretā bhavatāmapi muktaye || 112 ||
[Analyze grammar]

paropakārajaṃ puṇyaṃ yato na syānmakhairapi |
pretā yāmi tataḥ snātuṃ revāvāriṇi mādhave || 113 ||
[Analyze grammar]

māsi meṣasthite bhānāvetairanugato naraiḥ |
paṃcaiva te punarmohājjātapātakasaṃcayāḥ || 114 ||
[Analyze grammar]

snātumāyāṃti vacasā mamaiva karuṇāvataḥ || 115 ||
[Analyze grammar]

tāvadbhavaṃtastu nideśato me tiṣṭhaṃtu tatraiva vane viśokāḥ |
śrīnarmadāvāriṇi yāvadeva gatvā nijasnānavidhiṃ vihāya || 116 ||
[Analyze grammar]

nirmāya puruṣānapi nāma tasmātkuśasvarūpāniha narmadā ke |
vidhānato mādhavamāsi dīnānnimajjayāmīti dayā nibaddhaḥ || 117 ||
[Analyze grammar]

evaṃ dinatrayeṇaiva muktirvaḥ pretayonitaḥ |
na darbhabaṭukasnānamātreṇaiva na saṃśayaḥ || 118 ||
[Analyze grammar]

nārada uvāca |
evamuktastatastaistu pratītairapi pūjitaḥ |
muniśarmā yayāvetairanuyātastu paṃcabhiḥ || 119 ||
[Analyze grammar]

tatra gatvā tataḥ prātaḥ snātvā kṛtvā tathāvidhim |
snāpayāmāsa tānpretānnāmato darbhanirmitān || 120 ||
[Analyze grammar]

smṛtāśca muninā tīrthe snāpitā nāmatastathā |
pretāḥ puṇyavatā tena sadyo muktā divaṃ yayuḥ || 121 ||
[Analyze grammar]

te pāpinaḥ paṃca yadaiva revājale nimagnā vacasaiva tasya |
śrīmādhave māsi vivarṇadehāḥ sadyaḥ suvarṇaikaruco babhūvuḥ || 122 ||
[Analyze grammar]

pāpapraśamanaṃ stotraṃ śrāvitā muniśarmaṇā |
samakṣaṃ sarvalokānāṃ jātāste varakāṃtayaḥ || 123 ||
[Analyze grammar]

tatrasthā mānavāstāṃstu virajānsnānamātrataḥ |
na spṛśaṃti ca rājeṃdra pāpisaṃsargaśaṃkathā || 124 ||
[Analyze grammar]

muniśarmānurodhena tato dharmapramāṇataḥ |
sadyo divyābhavadvāṇī yadete vigatainasaḥ || 125 ||
[Analyze grammar]

snātānāṃ mādhavemāsi mukuṃdahṛdayātmanām |
pāpapraśamanaṃ stotraṃ śṛṇvatāmiha sādaram || 126 ||
[Analyze grammar]

citraṃ kimatra yā śuddhirjāyate pāpasaṃcayāt |
sarveṣāmeva pāpānāṃ prāyaścittamidaṃ param || 127 ||
[Analyze grammar]

yatprātarmādhave māsi bhaktyā tīrthe'vagāhanam |
yataḥ pretāstu te pāpāḥ snāpitā nāmamātrataḥ || 128 ||
[Analyze grammar]

smṛtāḥ puṇyavatā tena mocitā muniśarmaṇā || 129 ||
[Analyze grammar]

ityevamākarṇya giraṃ nabhaḥsthāmatyadbhutāmāśu tato manuṣyāḥ |
śaśaṃsuretānapi paṃcapuṇyānvaiśākhamāsaṃ ca muniṃ ca revām || 130 ||
[Analyze grammar]

atha cākarṇya bhūpālaḥ stavaṃ duritanāśanam |
yadākarṇya naro bhaktyā mucyate pāparāśibhiḥ || 131 ||
[Analyze grammar]

yasya śravaṇamātreṇa pāpinaḥ śuddhimāgatāḥ |
anye'pi bahavo muktāḥ pāpādajñānasaṃbhavāt || 132 ||
[Analyze grammar]

paradāra paradravya jīvahiṃsādike yadā |
pravartate nṛṇāṃ cittaṃ prāyaścittaṃ stutistadā || 133 ||
[Analyze grammar]

viṣṇave viṣṇave nityaṃ viṣṇave viṣṇave namaḥ |
namāmi viṣṇuṃ cittasthamahaṃkāragataṃ harim || 134 ||
[Analyze grammar]

cittasthamīśamavyaktamanaṃtamaparājitam |
viṣṇumīḍyamaśeṣāṇāmanādinidhanaṃ vibhum || 135 ||
[Analyze grammar]

viṣṇuścittagato yanme viṣṇurbuddhigataśca yat |
yaccāhaṃkārako viṣṇuryo viṣṇurmayi saṃsthitaḥ || 136 ||
[Analyze grammar]

karoti kartṛbhūto'sau sthāvarasya carasya ca |
tatpāpaṃ nāśamāyāti tasminneva hi ciṃtite || 137 ||
[Analyze grammar]

dhyāto harati yatpāpaṃ svapne dṛṣṭastu bhāvanāt |
tamupeṃdraṃmahaṃ viṣṇuṃ praṇamāmi natipriyam || 138 ||
[Analyze grammar]

jagatyasminnirālaṃbe madhusūdanamacyutam |
hastāvalaṃbanaṃ stotraṃ viṣṇuṃ vaṃde parātparam || 139 ||
[Analyze grammar]

sarveśvareśvaravibho paramātmannadhokṣaja |
hṛṣīkeśa hṛṣīkeśa hṛṣīkeśa namostu te || 140 ||
[Analyze grammar]

nṛsiṃhānaṃta goviṃda bhūtabhāvana keśava |
duruktaṃ duṣkṛtaṃ dhyātaṃ śama pāpaṃ namostu te || 141 ||
[Analyze grammar]

yanmayā ciṃtitaṃ duṣṭaṃ svacittavaśavartinā |
akāryyamaghamatyugraṃ tacchamaṃ naya keśava || 142 ||
[Analyze grammar]

brahmaṇyadeva goviṃda paramārthaparāyaṇa |
jagannātha jagaddhātaḥ pāpaṃ śamaya me'cyuta || 143 ||
[Analyze grammar]

yaccāparāhṇe sāyāhne madhyāhne ca tathā niśi |
kāyena manasā vācā kṛtaṃ pāpamajānatā || 144 ||
[Analyze grammar]

jānatā ca hṛṣīkeśa puṃḍarīkākṣa mādhava |
nāmatrayoccāraṇataḥ sarve yāṃtu mama kṣayam || 145 ||
[Analyze grammar]

śārīraṃ me hṛṣīkeśa puṃḍarīkākṣa mānasam |
pāpaṃ praśamamāyātu vākkṛtaṃ mama mādhava || 146 ||
[Analyze grammar]

yadbhuṃjānaḥ pibaṃstiṣṭhansvapañjāgradyadāsthitaḥ |
akārṣaṃ pāpamarthārthaṃ kāyena manasā girā || 147 ||
[Analyze grammar]

mahadalpamapi prāyo duryoni narakāvaham |
tatpāpaṃ praśamaṃ yātu vāsudevasya kīrtanāt || 148 ||
[Analyze grammar]

paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ ca yat |
tasminprakīrtite viṣṇau yatpāpaṃ tatpraṇaśyatu || 149 ||
[Analyze grammar]

yatprāpya na nivarttaṃte gaṃdhasparśādivarjitāḥ |
sūrayastatpadaṃ viṣṇostatsarvaṃ śamayatvayam || 150 ||
[Analyze grammar]

pāpapraśamanaṃ stotraṃ yaḥ paṭhecchṛṇuyānnaraḥ |
śārīrairmānasairvāgjaiḥ kṛtaiḥ pāpaiḥ sa mucyate || 151 ||
[Analyze grammar]

muktaḥ pāpagrahādibhyo yāti viṣṇoḥ paraṃ padam |
tasmātpāpe kṛtaṃ japyaṃ stotraṃ sarvāghamardanam || 152 ||
[Analyze grammar]

prāyaścittamaghaughānāṃ paṭhitavyaṃ narottamaiḥ |
prāyaścittaiḥ stotravarairvratairnaśyati pātakam || 153 ||
[Analyze grammar]

tataḥ kāryāṇi saṃsiddhyai tāni vai bhuktimuktaye |
pūrvajanmārjitaṃ pāpamaihikaṃ ca nareśvara || 154 ||
[Analyze grammar]

stavasya śravaṇādasya sadya eva vilīyate |
pāpadrumakuṭhāro'yaṃ pāpeṃdhanadavānalaḥ || 155 ||
[Analyze grammar]

pāparāśitamaḥ stoma bhānureṣa stavo nṛpa |
mayā prakāśitastubhyaṃ tathā lokānukaṃpayā || 156 ||
[Analyze grammar]

stavo yo'yaṃ mayā prāpto rahasyaṃ piturādarāt |
itihāsamimaṃ puṇyaṃ yaḥ śṛṇoti narādhipa || 157 ||
[Analyze grammar]

tasyāpi puṇyamāhātmyaṃ vaktuṃ śaktaḥ svayaṃ hariḥ |
svasti testu mahārāja gaṃgāyāmatha satvaram || 158 ||
[Analyze grammar]

snātuṃ yāmi samāyāto māso'yaṃ mādhavo mahān || 159 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe nāradāṃbarīṣasaṃvāde vaiśākhamāhātmye preto |
pākhyāne pāpapraśamanaṃnāma caturnavatitamo'dhyāyaḥ || 94 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 94

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: