Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 92 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
iti tasya vacaḥ śrutvā nāradasya sa bhūpatiḥ |
praṇamya vismitaḥ prāhaciṃtayanmanasā harim || 1 ||
[Analyze grammar]

aṃbarīṣa uvāca |
kathametadvimuhyāmaḥ svalpāyāsena yanmune |
śūdraḥ pāpasamācāro lebhe brāhmaṇyamuttamam || 2 ||
[Analyze grammar]

brāhmaṇyaṃ durllabhaṃ tāta sukṛtairvividhairapi |
kathaṃ mādhavamāsasya snānenaivāpa so'dhamaḥ || 3 ||
[Analyze grammar]

na yajñadānairna tapobhirugrairna puṇyasaṃjñairaparairapīśa |
asmādṛśo bhūpatayo'rthavaṃto na te labhaṃte'vanidaivatatvam || 4 ||
[Analyze grammar]

sa gādhisūnurvividhaṃ tapo'pi ciraṃvidhāyāniśameva ghoram |
kṛcchreṇa lebhe śatavarṣapūrṇairaho kathaṃcidbahubhiḥ prayatnaiḥ || 5 ||
[Analyze grammar]

kathaṃ sa varṇādhama eṣa pāpaḥ svadharmahīno dhanavāna dātā |
puṇyādanāyāsakṛtādamuṣmādalpādihāvāpa sa rāmatattvam || 6 ||
[Analyze grammar]

nārada uvāca |
satyamuktaṃ tvayā rājanbrāhmaṇyamatidurllabham |
tathāpi gatayaḥ sūkṣmā durjñeyā dharmatattvataḥ || 7 ||
[Analyze grammar]

vicitrāṇi ca karmāṇi vicitrā bhūtabhāvanā |
vicitrāṇi ca bhūtāni vicitrāḥ karmaśaktayaḥ || 8 ||
[Analyze grammar]

kadācitsukṛtaṃ karma kūṭasthaṃ yadavāpi tam |
kenacitkarmaṇā bhūpa śubhena parivardhate || 9 ||
[Analyze grammar]

phalaṃ dadāti sumahattasminnapi ca janmani |
dharmo gahanasūkṣmo'yaṃ nīyate na yathā tathā || 10 ||
[Analyze grammar]

na tasya phaladānasya śrūyate kālaniścayaḥ |
yatkiṃcitsukṛtaṃ karmacchannaṃ pāpāṃtarairapi || 11 ||
[Analyze grammar]

tadāgatya kutaḥ kvāpi suphalaṃ ca prayacchati |
kṛtasya neha nāśosti puṇyasya duritasya ca || 12 ||
[Analyze grammar]

tathāpi bahubhiḥ puṇyairduritaṃ yāti dāruṇam |
yaduktaṃ bhavatā rājannāyāsādhikyato bhavet || 13 ||
[Analyze grammar]

tatphalaṃ tatra tatrāpi śṛṇu satyaṃ mayoditam |
anāyāsamahāyāsau yadyalpatva mahattvayoḥ || 14 ||
[Analyze grammar]

mahāvratāstataste syuḥ satataṃ karmakādayaḥ |
siṃhavyāghrādimūtrādau prayāsā bahulāstataḥ || 15 ||
[Analyze grammar]

paṃcagavyapraśastatvaṃ vratamadhye tato bhavet |
iti kartavyabāhulyaṃ mahattvaṃ cettadalpatā || 16 ||
[Analyze grammar]

jalāgnyādipraveśasya prasajyeta vratāṃtarāt |
idamalpaṃ mahattvaṃ taditi naiva niyāmakaḥ || 17 ||
[Analyze grammar]

phalaṃ yathoditaṃ śāstre tadeva syānmahodayam |
yathālpanāśo mahatā mahannāśastathālpataḥ || 18 ||
[Analyze grammar]

kiṃtvalpavisphuliṃgena tṛṇanāśaḥ pradṛśyate |
ajāmilo'pi bhūpāla dāsyāḥ patiriti smṛtaḥ || 19 ||
[Analyze grammar]

dharmapatnīparityāgī nityaṃ pāpapathisthitaḥ |
mriyamāṇaḥ sutāhvānaṃ cakre nārāyaṇeti ca || 20 ||
[Analyze grammar]

tathā yannāmagrahaṇātpadaṃ lebhe sudurllabham |
anicchayāpi dahati spṛṣṭo hutavaho yathā || 21 ||
[Analyze grammar]

tathā dahati goviṃdanāmavyājādapīritam || 22 ||
[Analyze grammar]

hatyāyutaṃ śapanahā sahasramugraṃ gurvaṃganākoṭiniṣevaṇaṃ ca |
steyānyaśeṣāṇi hareḥ priyeṇa goviṃdanāmnā nihatāni sadyaḥ || 23 ||
[Analyze grammar]

viṣṇubhaktimayaṃ vīra yatkiṃcitkriyate'lpakam |
sukṛtaṃ sādhu viduṣā tadakṣayaphalaṃ bhavet || 24 ||
[Analyze grammar]

saṃdeho na ca kartavyo mādhave māsi mādhavam |
samārādhya jano bhaktyā tattadvāṃchitamāpnuyāt || 25 ||
[Analyze grammar]

apatyaṃ draviṇaṃ dārā dharā harmyaṃ hayā gajāḥ |
sukhāni svargamokṣau ca na dūre haribhaktitaḥ || 26 ||
[Analyze grammar]

evaṃ śāstroktavidhinā svalpenāpi na saṃśayaḥ |
pāpasya mahato'pi syātkṣayaḥ samyagvidhānataḥ || 27 ||
[Analyze grammar]

phalādhikyaṃ bhavedvidvannādhikyādbhāvakarmaṇoḥ |
sūkṣmā dharmasya gatayo durjñeyā vibudhairapi || 28 ||
[Analyze grammar]

priyo mādhavamāso'yaṃ mādhavasya mahātmanaḥ |
eko'pi triṣu lokeṣu samagrepsitadāyakaḥ || 29 ||
[Analyze grammar]

puṇyena gāṃgena jalena kāle deśe budhaḥ snānaparaḥ kathaṃcit |
ājanmano bhāvahato'pi dātā na śudhyatītyeva mataṃ mamaitat || 30 ||
[Analyze grammar]

prajvālya vahniṃ ghṛtatailasiktaṃ pradakṣiṇāvartaśikhaṃ svakāle |
praviśya dagdhaḥ kila bhāvaduṣṭo na svargamāpnoti phalaṃ na cānyat || 31 ||
[Analyze grammar]

gaṃgāditīrtheṣu vasaṃti devā devālaye yakṣagaṇāśca nityam |
vināśanaṃ yāṃti kṛtopavāsā bhāvojjhitāstena phalaṃ labhaṃte || 32 ||
[Analyze grammar]

bhāvaṃ tato hṛtkamale nidhāya śrīmādhavaṃ mādhavamāsi bhaktyā |
yajeta yaḥ snānaparo viśuddhaḥ puṇyaṃ na śaktā vayamasya vaktum || 33 ||
[Analyze grammar]

ihārthe'pi purāvṛttamākarṇaya mahīpate |
vicitraṃ kathayiṣyāmi phalaṃ kimapi karmaṇām || 34 ||
[Analyze grammar]

tasya mādhavamāsasya prasādānmādhavasya ca |
yathāpi brāhmaṇī kācitsvairiṇyāpa śubhaṃ phalam || 35 ||
[Analyze grammar]

divodāseti vikhyātaḥ purā kāṃtīśvaro'bhavat |
tasyāpatyaṃ mahāratnaṃ nārīṇāmuttamaṃ sadā || 36 ||
[Analyze grammar]

guṇarūpasamāyuktā suśīlā cārumaṃgalā |
divyādevīti vikhyātā rūpeṇāpratimā bhuvi || 37 ||
[Analyze grammar]

pitrā tvālokitā sā tu rūpalāvaṇyasaṃyutā |
sa tāṃ dṛṣṭvā divodāso divyāṃ devīṃ sutāṃ tadā || 38 ||
[Analyze grammar]

kasmai ca dīyate kanyā suvarāya mahātmane |
iti ciṃtāparo bhūtvā samālokya narottamaḥ || 39 ||
[Analyze grammar]

rūpadeśasya rājānaṃ samyagjñātvā mahīpatiḥ |
citrasenaṃ mahātmānaṃ samāhūya tato nṛpaḥ || 40 ||
[Analyze grammar]

kanyāṃ dadau divodāsaścitrasenāya dhīmate |
tasyā vivāhakālasya saṃprāpte samaye nṛpa || 41 ||
[Analyze grammar]

mṛto'sau citrasenastu kāladharmeṇa vai kila |
divodāsaśca dharmātmā ciṃtayāmāsa bhūpatiḥ || 42 ||
[Analyze grammar]

brāhmaṇāṃśca samāhūya papraccha nṛpanaṃdana |
asyā vivāhakāle tu citraseno divaṃ gataḥ || 43 ||
[Analyze grammar]

asyāstu kīdṛśaṃ karma bhaviṣyati bruvaṃtu me |
brāhmaṇa uvāca |
vivāho jāyate rājankanyāyāstu vidhānataḥ || 44 ||
[Analyze grammar]

patirmṛtyuṃ prayātyeva yo vā tyāgaṃ karoti ca |
mahādhivyādhinā bhītastyāgaṃ kṛtvā prayāti ca || 45 ||
[Analyze grammar]

pravrājito bhavedrājandharmaśāstreṣu dṛśyate |
tasyāṃ rajasvalāyāṃ ca anyaḥ patirvidhīyate || 46 ||
[Analyze grammar]

vivāhaṃ tu pradhānena pitā kuryānna saṃśayaḥ |
evaṃ rājansamādiṣṭaṃ dharmaśāstre śubhairjanaiḥ || 47 ||
[Analyze grammar]

vivāhaḥ kriyatāmasyā ityūcuste dvijottamāḥ |
divodāsaśca dharmātmā brāhmaṇaistu praṇoditaḥ || 48 ||
[Analyze grammar]

vivāhārthaṃ mahārāja mānasaṃ kṛtavānnṛpa |
punardattā pradānena divyādevī nṛpottama || 49 ||
[Analyze grammar]

puṣpasenāya puṇyāya tasmai rājñe mahātmane |
mṛtyudharmaṃ gato rājā vivāhasamaye'pi saḥ || 50 ||
[Analyze grammar]

yadā yadā mahābhāgo divyādevyāśca bhūpatiḥ |
karoti sa pitodyogaṃ vivāhasyātiduḥkhitaḥ || 51 ||
[Analyze grammar]

bhartāpi mriyate kāle prāptalagnastadā tadā |
ekaviṃśatibhartāraḥ kālekāle mṛtāstataḥ || 52 ||
[Analyze grammar]

tato rājā mahāduḥkhī saṃjātaḥ khyātavikramaḥ |
samālokya tamāhūya maṃtribhiḥ saha niścalaḥ || 53 ||
[Analyze grammar]

svayaṃvare mahābuddhiṃ cakāra pṛthivīpatiḥ |
atha tena samāhūtā rājāno vividhā nṛpāḥ || 54 ||
[Analyze grammar]

svayaṃvarārthaṃ vai tasyā bahavo dharmatatparāḥ |
tasyāstu rūpasaṃkṣubdhā mṛtyunā preṣitā nṛpāḥ || 55 ||
[Analyze grammar]

saṃgrāmaṃ cakrire mūḍhā mṛtāste'tha parasparam |
evaṃ teṣāṃ kṣayo jātaḥ kṣattriyāṇāṃ nareśvara || 56 ||
[Analyze grammar]

divyādevī ca duḥkhārtā ruroda karuṇaṃ tataḥ |
bālāmālokya tāṃ rājā rudaṃtīṃ cātiduḥkhitām || 57 ||
[Analyze grammar]

purodhasaṃ ca dharmajñaṃ jñānavaṃtaṃ tapasvinam |
jātūkarṇaṃ praṇamyādau vinayānvitakaṃdharaḥ || 58 ||
[Analyze grammar]

divodāsa uvāca |
kathayasva prasādena kimetasyāhi pātakam |
divyādevyāstu me putryā yadetacceṣṭitaṃ kṛtam || 59 ||
[Analyze grammar]

jātūkarṇa uvāca |
tasyāstu ceṣṭitaṃ vīra divyādevyā vadāmyaham |
pūrvajanmakṛtaṃ sarvaṃ tanme nigadataḥ śṛṇu || 60 ||
[Analyze grammar]

āste vārāṇasī puṇyā nagarī pāpanāśinī |
tasyāmāste mahāprājñaḥ suvīro nāma nāmataḥ || 61 ||
[Analyze grammar]

vaiśyajātyāṃ samutpanno dhanadhānyasamākulaḥ |
tasya bhāryā mahāprājña citrānāma suvismṛtā || 62 ||
[Analyze grammar]

kulācāraṃ parityajya durācāreṇa vartate |
na manyate hi bhartāraṃ raudrakṛtye ca vartate || 63 ||
[Analyze grammar]

puṇyakāryavihīnā tu pāpaṃ carati durmatiḥ |
bhartāraṃ bhartsate nityaṃ svairiṇī kalahapriyā || 64 ||
[Analyze grammar]

nityaṃ paragṛhe vāsa niratā bhramate'dhikam |
paracchidraṃ samāpaśyedduṣṭābhūteṣu sarvadā || 65 ||
[Analyze grammar]

sādhuniṃdāratā pāpā bahuhāsyakarī sadā |
kusaṃgatiratā vācā durācārajanapriyā || 66 ||
[Analyze grammar]

dhūrtādharmajanadveṣakarī cānṛtabhāṣiṇī |
vijñāyaivaṃ suvīro'syā upayeme tato'parām || 67 ||
[Analyze grammar]

tayā navīnayā vīro bhāryayā sahito'niśam |
yathāsukhaṃ sa bubhuje viṣayānmanasaḥ priyān || 68 ||
[Analyze grammar]

dharmācāreṇa puṇyātmā satyapuṇyamatiḥ sadā |
satyayāmitayā satyā sumatyārādhito babhau || 69 ||
[Analyze grammar]

nirastā tena sā citrā vicitrā varavarṇinī |
svairiṇī guṇasaṃsargadharmavidveṣiṇī tataḥ || 70 ||
[Analyze grammar]

bhramate jārasaṃyuktā muktācārā gatatrapā |
sā pāparatasaṃyuktā raktā dūtī vikarmaṇi || 71 ||
[Analyze grammar]

kuśalā kuṭṭinīkarma kalāsu tvanyayoṣitām |
gṛhabhaṃgamasau cakre vakreṇa manasā hitā || 72 ||
[Analyze grammar]

sādhvīṃ nārīṃ samāhūya pāpavākyaiśca nodayet |
narmalobhakathākeli pratyayotpattihetubhiḥ || 73 ||
[Analyze grammar]

manāṃsi cālayetpāpā puruṣāṇāṃ ca yoṣitām |
sādhūnāṃ sā striyo bhavyāḥ parebhyaḥ pratipādayet || 74 ||
[Analyze grammar]

kārayatyeva kapaṭaṃ dharmagrāmavivarjanam |
evaṃ varṣaśataṃ bhuktvā paścādveśyāvidhisthitā || 75 ||
[Analyze grammar]

kālena nidhanaṃ prāptā satataṃ pāpaniścayā |
jātā tava gṛhe putrī divyādevīti sā sutā || 76 ||
[Analyze grammar]

suṃdarī rūpasaṃpannā purā dṛṣṭena noditā |
nārada uvāca |
iti tasya vacaḥ śrutvā divodāso'tivismitaḥ |
uvāca rājā madhuraṃ jātūkarṇaṃ muniṃ vacaḥ || 77 ||
[Analyze grammar]

divodāsa uvāca |
yadīdṛśī sā duritapracārā sadā durācāraratā prayātā |
kathaṃ mamaśrīpatidaivatasya mahākulīnasya sutānurūpā || 78 ||
[Analyze grammar]

sudurllabhaṃ rājakule viśāle lebhe ca sā śrīmatijanmadhanyam |
puṇyena kenāpi mune pavitre citrā vicitreṇa ca karmakartrī || 79 ||
[Analyze grammar]

nārada uvāca |
iti tasya vacaḥ śrutvā bhūmipasya munistataḥ |
kiñcidvihasya tu prājño vacaḥ sūnṛtamabravīt || 80 ||
[Analyze grammar]

jātūkarṇa uvāca |
citrā vicitrasuratairatha vaṃcayaṃtī pracchannakāmukaviṭāndhanadhīvihīnān |
veśyā babhūva viṣapānamitaścaritvā kālena nāganagare mahati prasiddhe || 81 ||
[Analyze grammar]

ko'pi tatra samāyātaḥ sāyaṃ vipraḥ samārditaḥ |
ardamāno viśuddhātmā nagare nāgasaṃjñake || 82 ||
[Analyze grammar]

apaśyannaparaṃ sthānaṃ mūḍhaścitrāgṛhaṃ yayau |
tayā saṃmohito'tyarthaṃ veśyayā dṛṣṭiyogataḥ || 83 ||
[Analyze grammar]

pādasaṃvāhanasnānatāṃbūlāsanabhojanaiḥ |
vilāsaistoṣitaḥ so'pi khedahīno'bhavattadā || 84 ||
[Analyze grammar]

tato vicitraiḥ suratopacārairadṛṣṭabuddhyaiva tayā sa vipraḥ |
saṃsevito'yaṃ rajanīmaśeṣāmavāhayadbhāvaviśeṣalubdhaḥ || 85 ||
[Analyze grammar]

prātaḥ prayāṇābhimukhaḥ kathaṃciduvāca citrāmanuraktacittaḥ |
saṃtoṣitaḥ svaiścaritaiḥ svakṛtyairvacastayācaikadhiyā tadānīm || 86 ||
[Analyze grammar]

brāhmaṇa uvāca |
kāryaḥ pratyupakāraste toṣitena mayā priye |
svadṛḍhaṃ ca nijaṃ duḥkhaṃ kathayāmyaviśeṣataḥ || 87 ||
[Analyze grammar]

purā kathāṃ hi vadatāṃ viprāṇāṃ narmadātaṭe |
śubhaṃ yatsarvapāpaghnaṃ tadākarṇaya sādaram || 88 ||
[Analyze grammar]

yo dinatrayamapi prayatnataḥ snāti meṣaupayādi bhāskare |
bhāskare'nudita eva mādhave māsi so'ghanicayairvimucyate || 89 ||
[Analyze grammar]

saṃpūrṇamapi vaiśākhe yo bahiḥ snānamācaret |
vidhinā mādhavaṃ devamarcayetsopi pāpahā || 90 ||
[Analyze grammar]

puṇyatīrthe viśeṣeṇa snānadānakriyādibhiḥ |
mahāpāpairvimucyeta mānavo māsi mādhave || 91 ||
[Analyze grammar]

tāvanmahāpāpacayaḥ śarīre śarīriṇastiṣṭhati nirviśaṃkaḥ |
yāvanmudā coṣasi meṣarāśimupāgate majjati no dineśe || 92 ||
[Analyze grammar]

evamākarṇitasteṣāṃ viprāṇāṃ vadatāṃ mayā |
anekaduritāṃbhodhi taraṇe pota uttamaḥ || 93 ||
[Analyze grammar]

adūre śivadehā ca vartate'sau saridvarā |
tatra snātuṃ gamiṣye'haṃ tadāghaughavadhāya ca || 94 ||
[Analyze grammar]

yadi te rocate kāṃte viraktaṃ vāmano bhavet |
tanmayā tvaṃ samāgaccha vaiśākhasnānahetave || 95 ||
[Analyze grammar]

anityaṃ jīvitamidaṃ yauvanaṃ cātisuṃdaram |
heturnarakavāsasya durvāraśca sa no bhavet || 96 ||
[Analyze grammar]

ārādhitastvayāhaṃ ca pātito duritārṇave |
mahatāmapi yatsatyaṃ duṣṭasthitaśarīriṇām || 97 ||
[Analyze grammar]

kimatra bahunoktena na vilaṃbocitaḥ kṣaṇaḥ |
uddhariṣye'pi bhavatīṃ viraktiryadi te hṛdi || 98 ||
[Analyze grammar]

citrovāca |
svāminna dṛṣṭayogena tava saṃgatidharmataḥ |
dhruvaṃ viraktaṃ macceto niṃdyametadbhavaṃ prati || 99 ||
[Analyze grammar]

nūnamevaṃ mayā śāstre śrutaṃ yatsādhusaṃgamaḥ |
aciṃtyāyai namastasyai tato niyatāyai punaḥ || 100 ||
[Analyze grammar]

jātūkarṇa uvāca |
iti bhāṣyatatastena samaṃ citrā yayau tadā |
vidyamānaṃ dhanaṃ kiṃcidādāya muninoditā || 101 ||
[Analyze grammar]

tataḥ paraṃ so'pi punardvijanmā vaiśākhamāse śivadehadeham |
avāpa sasnau ca dineśamasyai snānāya sadyo'tha dadau dayāluḥ || 102 ||
[Analyze grammar]

hṛdayālurayaṃ vipraḥ snāpayāmāsa tāṃ tadā |
yathocitavidhānena citrāmuccitrabhāṣiṇīm || 103 ||
[Analyze grammar]

vaiśākhasnānamāhātmyaṃ tatra śuśrāva sā mudā |
paṭhamāneṣu vipreṣu purāṇāni pṛthakpṛthak || 104 ||
[Analyze grammar]

yasya śravaṇamātreṇa kṣīyate duritāṃdhakaḥ |
yathā sūryodaye naiva timiraughaḥ praṇaśyati || 105 ||
[Analyze grammar]

sā śive śivatanūjale punaḥ snānato'janikare vidhānataḥ |
snānato vimalamānasodayā sūryakāṃtiriva nirmalā babhau || 106 ||
[Analyze grammar]

tatra majjaṃti revāyāṃ sevāyāṃ niratā hareḥ |
vaiśākhe vividhā lokā lokānaṃtyamabhīpsavaḥ || 107 ||
[Analyze grammar]

ye narmadāyāmiha śarmadāyāmaśuddhakāyānapi śodhayaṃti |
viśeṣato mādhavamāsi martyā bhavaṃti martyādhipalokalīlāḥ || 108 ||
[Analyze grammar]

ājanmano'ghasmaraṇena revā nihaṃti dṛṣṭā daśajanmajaṃ punaḥ |
snātā kathaṃ cicchatayonijātaṃ saṃsevitā yacchati rudralokam || 109 ||
[Analyze grammar]

sakalaṃ mādhavaṃ māsaṃ sā citrā narmadājale |
sasnau kiṃciddadau dānaṃ śaktyā vipreṣu nityaśaḥ || 110 ||
[Analyze grammar]

sarvapāpaharaṃ stotraṃ śṛṇoti śraddhayā hareḥ |
viprāṇāṃ tatra paṭhatāṃ saṃgādasya dvijanmanaḥ || 111 ||
[Analyze grammar]

nimajjya sā mādhavamāsi pūrṇe revājale tatra mahīsurebhyaḥ |
acchidramāsādya yathāvidhānaṃ tatrāpi citrāpi cakāra māsam || 112 ||
[Analyze grammar]

kuṭīrakaṃ taṃ tu navaṃ vidhāya sudevanāmāpi sa bhūmidevaḥ |
uvāsa revāsalile nimajjaṃścitroparodhādaniśaṃ dayātaḥ || 113 ||
[Analyze grammar]

atha kālena kiyatā kāladharmamupeyivān |
viprastadanu sā citrā cireṇaiva mṛtā nṛpa || 114 ||
[Analyze grammar]

tena mādhavamāsasya sukṛtena tadaiva sā |
putrī tavābhavannūnamadṛṣṭvā yamayātanām || 115 ||
[Analyze grammar]

tasya karmavipāko'yaṃ yadāptaṃ bhūpateḥ kulam |
vaiṣṇavaṃ viśadaṃ vīra duṣprāpyaṃ pāpakarmabhiḥ || 116 ||
[Analyze grammar]

divyādevī varaṃ nāma jātaṃ cāsyāṃ narottama |
yacca dattavatī cānnaṃ bhogyasaukhyasukhāni ca || 117 ||
[Analyze grammar]

brāhmaṇāya purā tasmai gaṇikātve'pi saṃgatā |
snātvā ca mādhave māsi kiṃcittatrāpi yaddadau || 118 ||
[Analyze grammar]

tasya dānasya sā bhuṃkte snānasya ca phalodayam |
pibate śītalaṃ toyaṃ miṣṭānnaṃ ca tathāniśam || 119 ||
[Analyze grammar]

divyānbhogānprabhuṃjānā vartate ca prabhorgṛhe |
bhuṃjate vidhidattaṃ ca duḥkhaśokādipīḍitā || 120 ||
[Analyze grammar]

yatpurā naranārīṇāṃ gṛhabhaṃgaratā'bhavat |
tasyakarmavipāko'yamasyāḥ kiṃcidupasthitaḥ || 121 ||
[Analyze grammar]

mādhavasnānamāhātmyādvinaiva yamayātanām |
mahāpāpāpi te vīra suṃdarī sā sutābhavat || 122 ||
[Analyze grammar]

etatte sarvamākhyātaṃ tava putryā viceṣṭitam |
sarvajanmabhavaṃ vīra karma duṣkarmasaṃbhavam || 123 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vaiśākhamāsamāhātmye citropākhyāne |
dvinavatitamo'dhyāyaḥ || 92 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 92

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: