Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 91 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
devaśarmā mahāprājñaḥ samaṃ sumanasā tayā |
tīrthe kanakhale puṇye gaṃgāyāmativiśrute || 1 ||
[Analyze grammar]

vaiśākhe vidhinā snānaṃ cakre meṣasthite ravau |
pūjayāmāsa vidhivanmadhusūdanamacyutam || 2 ||
[Analyze grammar]

yamaiḥ saniyamairyuktaḥ śaktyā kiṃciddadau tataḥ |
haviṣyabhugbhūmiśāyī brahmacaryavratasthitaḥ || 3 ||
[Analyze grammar]

kṛcchrādi tapasā kṣāmo dhyāyannārāyaṇaṃ hṛdi |
tatra prāpya sa vaiśākhīṃ datvā madhutilādikam || 4 ||
[Analyze grammar]

viprebhyo bhojanaṃ datvā bhaktyā dhenuṃ sadakṣiṇām |
acchidraṃ prārthayāmāsa tatra snānasya bhūsurān || 5 ||
[Analyze grammar]

sāpi sādhvī ca suśroṇī patibhaktiparāyaṇā |
patiṃ śuśrūṣate nityaṃ snātvā saṃpūjya keśavam || 6 ||
[Analyze grammar]

tau daṃpatī tato yātau svagehaṃ sādhuharṣitam |
kṛtakṛtyāvathātmānau manyamānāvasaṃśayam || 7 ||
[Analyze grammar]

tena puṇyaprabhāveṇa kālena kiyatā kila |
babhūvuramitāstasya dhanadhānyāni saṃpadaḥ || 8 ||
[Analyze grammar]

tanayā vinayopetāścatvāraḥ śrutikovidāḥ |
dharmajñā vaiṣṇavā nityaṃ pitṛmātṛparāyaṇāḥ || 9 ||
[Analyze grammar]

babhūvuramitaprajñāḥ puruṣārthāya bodhitāḥ |
vikhyātā vidhitattvajñā brahmajñā brahmatatparāḥ || 10 ||
[Analyze grammar]

samagraguṇasaṃpannāḥ saṃpratiṣṭhaṃti kīrtayaḥ || 11 ||
[Analyze grammar]

tau daṃpatī sutasamagrasamṛddhasaukhyaṃ puṇyodayaṃ samupayujya tataścireṇa |
sthānaṃ paraṃ paramamīyaturasya bhaktyā śrīmādhave ca sukṛtasya nṛpaprasādāt || 12 ||
[Analyze grammar]

yathaiva mādhavaḥ sākṣādvidyālakṣmī dhavaḥ smṛtaḥ |
tathaiva mādhavo māso madhusūdanavallabhaḥ || 13 ||
[Analyze grammar]

idaṃ mādhavamāhātmyaṃ kiṃcitsaṃkṣepato'nagha |
mayā te kathitaṃ vīra yatpurā ca pituḥ śrutam || 14 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe nāradāṃbarīṣasaṃvāde vaiśākhamāsamāhātmye |
ekanavatitamo'dhyāyaḥ || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 91

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: