Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 87 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

| saptāśītitamo'dhyāyaḥ |
sūtauvāca |
iti tasya vacaḥ śrutvā nāradasya sa bhūpatiḥ |
praṇamya vismitaḥ prāha cintayanmanasā harim || 1 ||
[Analyze grammar]

aṃbarīṣa uvāca |
kathametadvimuhyāmaḥ svalpāyāsena vai mune |
prāpyate snānamātreṇa phalaṃ caivātidurllabham || 2 ||
[Analyze grammar]

nārada uvāca |
satyamuktaṃ tvayā rājannalpāyāsena yanmahat |
phalaṃ saṃprāpyate tatra śraddhatsva vidhibhāṣitam || 3 ||
[Analyze grammar]

dharmasya gatayaḥ sūkṣmā durjñeyā hīśvarairapi |
muhyaṃte cātra vidvāṃso'ciṃtyaśakti hareḥ kṛtau || 4 ||
[Analyze grammar]

viśvāmitrādayo rājandharmādhikyena bāhujāḥ |
brāhmaṇyaṃ samupāyātāḥ sūkṣmā dharmagatistvataḥ || 5 ||
[Analyze grammar]

ajāmilo'pi bhūpāla dāsīpatiriti śrutaḥ |
dharmapatnīparityāgī nityaṃ pāpapathisthitaḥ || 6 ||
[Analyze grammar]

mriyamāṇaḥ sutasnehātprocya nārāyaṇeti ca |
taddhyānanāmagrahaṇātpadaṃ lebhe sudurllabham || 7 ||
[Analyze grammar]

anicchayāpi dahati spṛṣṭo hutavaho yathā |
tathā dahati goviṃda nāmavyājādapīritam || 8 ||
[Analyze grammar]

kānīnasya muneḥ pautrā bhrātṛjāyābhigāminaḥ |
golakasya ca vai paṃḍoḥ putrāḥ kuṃḍāḥ svayaṃ tathā || 9 ||
[Analyze grammar]

te paṃcāpi ca bhūpāla pāṃḍavā draupadīratāḥ |
teṣāṃ ca puṇyaślokatvaṃ sūkṣmādharmagatistataḥ || 10 ||
[Analyze grammar]

vicitrāṇi ca karmāṇi vicitrā bhūtabhāvanāḥ |
vicitrāṇi ca bhūtā nivicitrāḥ karmaśaktayaḥ || 11 ||
[Analyze grammar]

kadācitsukṛtaṃ karma kūṭasthaṃ yadavasthitam |
kenacitkarmaṇā bhūpa śubhena parivardhate || 12 ||
[Analyze grammar]

phalaṃ dadāti sumahatkasminnapi ca janmani |
sūkṣmo dharmo'tigahano mīyate na yathā tathā || 13 ||
[Analyze grammar]

naitasya phaladānasya śrūyate bhūpaniścayaḥ |
yatkiṃcitsukṛtaṃ karmacchannaṃ pāpāṃtarairapi || 14 ||
[Analyze grammar]

tadāgatya kutaḥ kvāpi svaṃ phalaṃ ca prayacchati |
kṛtasya neha nāśo'sti puṇyasya duritasya ca || 15 ||
[Analyze grammar]

tathāpi bahubhiḥ puṇyairduritaṃ yāti dāruṇam |
yaduktaṃ bhavatā rājannāyāsādhikyato bhavet || 16 ||
[Analyze grammar]

mahatpuṇyaṃ ca tatrāpi kāraṇaṃ me niśāmaya |
svalpāyāsamahāyāsau yadyalpatva mahattvayoḥ || 17 ||
[Analyze grammar]

mahāpuṇyāstataste syuḥ saṃtataṃ karṣakādayaḥ |
maṃtroccāraṃ ca siṃhāderāyāsaṃ bahulaṃ tvataḥ || 18 ||
[Analyze grammar]

paṃcagavyaṃ praśastaṃ hi vratāṃgatvena no bhavet |
iti kartavyabāhulyaṃ mahattvaṃ ca tadalpatā || 19 ||
[Analyze grammar]

jalāgnyādipraveśasya prasajyeta vratāṃtarāt |
idamalpaṃ mahaccaitaditi naiva niyāmakam || 20 ||
[Analyze grammar]

phalaṃ yaccoditaṃ śāstre tadeva syānmahannṛpa |
yathālpanāśo mahatā mahannāśastathālpataḥ || 21 ||
[Analyze grammar]

kiṃ tvalpavisphuliṃgena tṛṇarāśiḥ pradahyate || 22 ||
[Analyze grammar]

hatyāyutaṃ pāpasahasramugraṃ gurvaṃganākoṭiniṣevaṇaṃ ca |
steyādi pāpāni ca kṛṣṇabhaktairajñānajātāni layaṃ hriyaṃte || 23 ||
[Analyze grammar]

viṣṇubhaktimatāvīra yatkiṃcitkriyate'lpakam |
sukṛtaṃ sādhuviduṣā tadakṣayaphalaṃ labhet || 24 ||
[Analyze grammar]

saṃdeho nātra karttavyo mādhavemāsi mādhavam |
samārādhya naro bhaktyā tattadvāṃcchitamāpnuyāt || 25 ||
[Analyze grammar]

apatyaṃ draviṇaṃ ratnaṃ dārāharmyaṃ hayā gajāḥ |
sukhāni svargamokṣau ca na dūre haribhaktitaḥ || 26 ||
[Analyze grammar]

evaṃ śāstroktavidhinā svalpenāpi na saṃśayaḥ |
pāpasya mahato'pi syātkṣayo vṛddhiḥ sukarmaṇaḥ || 27 ||
[Analyze grammar]

phalādhikyaṃ bhavedbhūpa tvādhikyādbhāvakarmaṇoḥ |
sūkṣmā dharmasya vijñeyā gatistu vividhairapi || 28 ||
[Analyze grammar]

priyo mādhavamāso'yaṃ mādhavasya mahātmanaḥ |
ekopyanuṣṭhito lokaiḥ samagrepsitadāyakaḥ || 29 ||
[Analyze grammar]

puṇyena gāṃgena jalena kāle deśe'pi yaḥ snānaparo'pi bhūpa |
ājanmato bhāvahato'pi dātā na śuddhimetīti mataṃ mamaitat || 30 ||
[Analyze grammar]

gaṃgāditīrtheṣu vasaṃti jīvā devālaye pakṣigaṇāśca nityam |
vināśamāyāṃti kṛtopavāsā bhāvojjhitā naiva gatiṃ labhaṃte || 31 ||
[Analyze grammar]

bhāvaṃ tato hṛtkamale nidhāya śrīmādhavaṃ mādhavamāsi bhaktyā |
yajeta yaḥ snānaparo viśuddhaḥ puṇyaṃ na śaktā vayamasya vaktum || 32 ||
[Analyze grammar]

prajvālya vahniṃ ghṛtatailasiktaṃ pradakṣiṇāvartaśikhaṃ svakāle |
praviśya dagdhaḥ kila bhāvaduṣṭo na svargamāpnoti phalaṃ na cānyat || 33 ||
[Analyze grammar]

śraddhatsvabhūpa tasmāttvaṃ mādhavasya phalaṃ prati |
svalpaṃ cāpi śubhaṃ karma vikarmaśatanāśanam || 34 ||
[Analyze grammar]

yathā harernāmabhayena bhūpa naśyaṃti sarve duritasya vṛṃdāḥ |
nūnaṃ ravau meṣagate vibhāte snānena tīrthe ca haristavena || 35 ||
[Analyze grammar]

tejasā vainateyasya pāpmānaḥ pannagā iva |
vidravaṃti ca vaiśākhasnānenoṣasi niścitam || 36 ||
[Analyze grammar]

gaṃgāyāṃ narmadāyāṃ vā snātvā meṣagate ravau |
pāpapraśamanastotraṃ yaḥ paṭhedbhaktibhāvataḥ || 37 ||
[Analyze grammar]

ekakālaṃ dvikālaṃ vā trisaṃdhyamapi bhūpate |
sa yāti paramaṃ sthānaṃ sarvapāpavivarjitaḥ || 38 ||
[Analyze grammar]

aṃbarīṣa mahatpuṇyaprāptaye kuru vīkṣaṇam |
mādhavemāsi vai snānaṃ prātarniyamasaṃsthitaḥ || 39 ||
[Analyze grammar]

yadānarttapure proktaṃ vasatāṃ varṣakoṭibhiḥ |
tatprātarmādhave māsi snānenaikena labhyate || 40 ||
[Analyze grammar]

ihārthe yatpurāvṛttaṃ tadākarṇaya bhūpate |
bhāryayā saha saṃvādaṃ devaśarmadvijanmanaḥ || 41 ||
[Analyze grammar]

revātīre supuṇye ca tīrthe cāmarakaṃṭake |
kauśikasya suto jāto devaśarmā dvijottamaḥ || 42 ||
[Analyze grammar]

dhanaputravihīnastu bahuduḥkhasamanvitaḥ |
dāridreṇa suduḥkhena sarvadaivaprapīḍitaḥ || 43 ||
[Analyze grammar]

putropāyaṃ dhanasyāpi divārātrau praciṃtayet |
ekadā tu priyā tasya sumanā nāma suvratā || 44 ||
[Analyze grammar]

bhartāraṃ ciṃtayopetamadhomukhamalakṣayat |
samālokya tadā kāṃtaṃ tamuvāca yaśasvinī || 45 ||
[Analyze grammar]

duḥkhajālairasaṃkhyaistu tava cittaṃ prakarṣitam |
vyāmohena pramūḍhosi tyaja ciṃtāṃ mahāmate || 46 ||
[Analyze grammar]

mama duḥkhaṃ samācakṣva svastho bhava sukhaṃ vraja |
nāsti ciṃtāsamaṃ duḥkhaṃ kāyaśoṣaṇameva hi || 47 ||
[Analyze grammar]

tāṃ saṃtyajya pravarteta sa sukhena pramodate |
ciṃtāyāḥ kāraṇaṃ vipra kathayasva mama prabho || 48 ||
[Analyze grammar]

nārada uvāca |
priyāvākyaṃ sa saṃśrutya devaśarmā mahāmatiḥ |
uvāca vacanaṃ prīto duḥkhito'pi satīsakhaḥ || 49 ||
[Analyze grammar]

devaśarmovāca |
yattvayā ciṃtitaṃ bhadre kiṃcidduḥkhasya kāraṇam |
tatsarvaṃ tu pravakṣyāmi śrutvā caivāvadhāryatām || 50 ||
[Analyze grammar]

na jāne kena pāpena dhanahīno'smi suvrate |
tathā putravihīno'smi etadduḥkhasya kāraṇam || 51 ||
[Analyze grammar]

sumanovāca |
śrūyatāmabhidhāsyāmi sarvasaṃdehanāśanam |
svarūpamupadeśasya sarvavijñānadarśanam || 52 ||
[Analyze grammar]

saṃtoṣa eva paramaṃ puṇyaṃ saukhyādikāraṇam |
asaṃtoṣaḥ paraṃ pāpamityāha bhagavānhariḥ || 53 ||
[Analyze grammar]

lobhaḥ pāpasya bījo'yaṃ moho mūlaṃ ca tasya vai |
asatyaṃ tasya hi skaṃdho mahāśākhā suvistarāt || 54 ||
[Analyze grammar]

madakauṭilya patrāṇi kubuddhyā puṣpitaḥ sadā |
anṛtaṃ tasya saugaṃdhyamajñānaṃ phalameva ca || 55 ||
[Analyze grammar]

kuḍyaṃ pāṣaṃḍacaurāśca krūrāḥ kūṭāśca pāpinaḥ |
pakṣiṇo mohavṛkṣasya mahāśākhāsamāśritāḥ || 56 ||
[Analyze grammar]

ajñānaṃ suphalaṃ tasya raso dharmaṃ phalasya hi |
bhāvodakena saṃvṛddhistasya śraddhā kratu priyā || 57 ||
[Analyze grammar]

adharmeṣu rasastasya utkledairmadhurāyate |
tādṛśaiśca phalaiścaivasaphalo lobhapādapaḥ || 58 ||
[Analyze grammar]

tasyacchāyāṃ samāśritya yo naraḥ parivartate |
phalāni tasya so'śnāti svapakvāni dinedine || 59 ||
[Analyze grammar]

phalānāṃ ca rasenāpi adharmeṇa tu poṣitaḥ |
sa saṃpuṣṭo bhavenmartyaḥ patanāya prayacchati || 60 ||
[Analyze grammar]

tasmācciṃtāṃ pariśritya svāmi lobhaṃ na kārayet |
dhanaputrakalatrāṇāṃ ciṃtāmetāṃ na kārayet || 61 ||
[Analyze grammar]

yo hi vidvānnacetkāṃta mūrkhāṇāṃ pathameva hi |
mṛṣā ciṃtayate nityaṃ divārātrau vimohitaḥ || 62 ||
[Analyze grammar]

śubhārthaṃ ca praviṃdāmi kathaṃ putrānahaṃ labhe |
evaṃ ciṃtayate nityaṃ divārātrau vimohitaḥ || 63 ||
[Analyze grammar]

kṣaṇamekaṃ prapaśyetsa ciṃtāmadhye mahatsukham |
punaścaitanyamāyāti mahāduḥkhena pīḍyate || 64 ||
[Analyze grammar]

ciṃtāmohau parityajya anuvartasva taṃ dvija |
saṃsāre nāsti saṃbaṃdhaḥ kena sārdhaṃ mahāmate || 65 ||
[Analyze grammar]

mitrāśca bāṃdhavāḥ putrāḥ pitāmātā sutāstathā |
svasaṃbaṃdhā bhavaṃtyete kalatrādi tathaiva ca || 66 ||
[Analyze grammar]

devaśarmovāca |
saṃbaṃdhaḥ kīdṛśo bhadre tanme vistarato vada |
yena jāyaṃti te sarve dhanaputrādi bāṃdhavāḥ || 67 ||
[Analyze grammar]

sumanovāca |
bhartaḥ paṃcavidhāḥ putrā jāyaṃte tānvadāmyaham |
nyāsāpahārakaṃ caikamṛṇasaṃbaṃdhinaṃ param || 68 ||
[Analyze grammar]

ripuṃ labhyamudāsīnamiti kāṃta bhavaṃti te |
lakṣaṇāni pravakṣyāmi teṣāmīśa pṛthakpṛthak || 69 ||
[Analyze grammar]

putrā mitrāḥ priyā bhāryā pitā mātā ca bāṃdhavāḥ |
svenasvena hi jāyaṃte saṃbaṃdhena mahītale || 70 ||
[Analyze grammar]

nyāsāpahārabhāvena yasya yena hṛtaṃ bhuvi |
nyāsasvāmī bhavetputro guṇavānrūpavānbhuvi || 71 ||
[Analyze grammar]

yena hyapahṛtaṃ nyāsaṃ tasya gehe na saṃśayaḥ |
nyāsāpahāraṇaṃ duḥkhaṃ sa dattvā dāruṇaṃ gataḥ || 72 ||
[Analyze grammar]

nyāsasvāmī suputro'bhūnnyāsāpahārakasya ca |
guṇavānrūpavāṃścaiva sarvalakṣaṇasaṃyutaḥ || 73 ||
[Analyze grammar]

bhaktiṃ ca darśayettasya putro bhūtvā dinedine |
priyavāṅmadhurovāgmī bahusnehaṃ vidarśayet || 74 ||
[Analyze grammar]

svīyaṃ dravyaṃ samudgrāhya prītimutpādya cātulām |
yathā tena pradattaṃ tannyāsāpaharaṇātparam || 75 ||
[Analyze grammar]

duḥkhamevaṃ mahābhāga dāruṇaṃ prāṇanāśanam |
tādṛśaṃ tasya so dadyātputro bhūtvā mahāguṇaḥ || 76 ||
[Analyze grammar]

alpāyuṣastathā bhūtvā maraṇaṃ copagacchati |
duḥkhaṃ datvā prayātyevaṃ prahṛtyaivaṃ punaḥpunaḥ || 77 ||
[Analyze grammar]

yadāha putraputreti pralāpaṃ hi karoti yaḥ |
tadā hāsyaṃ karotyeṣa kastu putro hi kasya ca || 78 ||
[Analyze grammar]

anenāpahṛtaṃ nyāsaṃ madīyaṃ pāpacāriṇā |
dravyāpahāraṇenāpi mama prāṇāgatāḥ kila || 79 ||
[Analyze grammar]

duḥkhena mahatā caiva asahyena ca vai purā |
tadā duḥkhaṃ mayā datvādravyamudgrāhyamuttamam || 80 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vaiśākhamāhātmye |
saptāśītitamo'dhyāyaḥ || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 87

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: