Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 86 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

sūta uvāca |
iti tasya vacaḥ śrutvā nāradasya mahātmanaḥ |
aṃbarīṣaśca rājarṣirvismito vākyamabravīt || 1 ||
[Analyze grammar]

aṃbarīṣa uvāca |
mārgaśīrṣādikānmāsānhitvā puṇyānmahāmune |
sarvamāsādhikaṃ māsaṃ vaiśākhaṃ kiṃ praśaṃsasi || 2 ||
[Analyze grammar]

sarvebhyo'pyadhikaḥ kasmānmādhavo mādhavapriyaḥ |
ko vidhistatra kiṃ dānaṃ kiṃ tapaḥ kā ca devatā || 3 ||
[Analyze grammar]

tvatpādāṃbhojarajasā pāvitasya ca me mune |
upadeśaprasādena prasādaṃ kartumarhasi || 4 ||
[Analyze grammar]

dharmajño dharmamārgāṇāmuddhartāsi mahāmune |
tvameko'khilatattvārthavettā dharmopadeśakaḥ || 5 ||
[Analyze grammar]

kartopadeṣṭā maṃtā vānumaṃtāpi prayojakaḥ |
śāstravidbhirmunivara smaryaṃte samabhāginaḥ || 6 ||
[Analyze grammar]

vratasatratapodānairyatphalaṃ samavāpyate |
dharmopadeśanenaiva tatsarvamupalabhyate || 7 ||
[Analyze grammar]

tīrthasnānaṃ tapoyajñakarma yatkurute mune |
api tatphalabhāgīsyādyaḥ pravartayitā bhavet || 8 ||
[Analyze grammar]

yadyadācarati śreṣṭhastattadevetaro janaḥ |
sa yatpramāṇaṃ kurute lokastadanuvartate || 9 ||
[Analyze grammar]

tadarhati bhavāndharmamupadeṣṭuṃ tadadbhutam |
durllabho gurusaṃbodho deśakālopapattayaḥ || 10 ||
[Analyze grammar]

na kecana tathā bhāvāścetaḥ śītalayaṃtinaḥ |
rājyalābhādayo'pyete yathā tava samāgamaḥ || 11 ||
[Analyze grammar]

sūta uvāca |
atha maṃdamṛdusmerasphuraddaṃtaprabhānugaḥ |
aṃbarīṣaṃ pratyuvāca nārado munisattamaḥ || 12 ||
[Analyze grammar]

nārada uvāca |
śṛṇu rājanpravakṣyāmi hitāya jagatastava |
vidhirmādhavamāsasya yacchruto brahmaṇaḥ purā || 13 ||
[Analyze grammar]

durllabhaṃ bhārate varṣe janma tasmānmanuṣyatā |
mānuṣye durllabhe loke svasvadharmapravarttanam || 14 ||
[Analyze grammar]

tato'pi bhaktirbhūpāla vāsudeve'tidurllabhā |
tatrāpi durllabho māso mādhavo mādhavapriyaḥ || 15 ||
[Analyze grammar]

tamavāpya tato māsaṃ snānadānajapādikam |
kurvaṃti vidhinā ye tu dhanyāste kṛtino narāḥ || 16 ||
[Analyze grammar]

teṣāṃ darśanamātreṇa pāpino'pi vikilbiṣāḥ |
bhavaṃti bhagavadbhāvabhāvitā dharmakāṃkṣiṇaḥ || 17 ||
[Analyze grammar]

mādhave māsi yaiḥ snātaṃ prātarniyamasaṃyutaiḥ |
te koṭivarṣaparyaṃtaṃ krīḍaṃte naṃdane vane || 18 ||
[Analyze grammar]

yathā na vāridhisamo loke ko'pi jalāśayaḥ |
tathā māso na vaiśākhasadṛśo mādhavapriyaḥ || 19 ||
[Analyze grammar]

tāvatpāpāni tiṣṭhaṃti manuṣyāṇāṃ kalevare |
yāvatkilamaladhvaṃsī māso nāyāti mādhavaḥ || 20 ||
[Analyze grammar]

avaśiṣṭadinānyeva paṃcamāsasya tasya vai |
ekādaśīṃ samārabhya sarvamāsasamāni vai || 21 ||
[Analyze grammar]

vaiśākhe pūjito devo mādhavo madhuhā tu yaiḥ |
nānopacārai rājeṃdra taiḥ prāptaṃ janmanaḥ phalam || 22 ||
[Analyze grammar]

kiṃ kiṃ na durllabhataraṃ prāpyate māsi mādhave |
snānena parameśasya pūjanena yathāvidhi || 23 ||
[Analyze grammar]

na dattaṃ na hutaṃ japtaṃ na tīrthe maraṇaṃ kṛtam |
yairhi nārāyaṇo naiva dhyāto nikhilapāpahā || 24 ||
[Analyze grammar]

teṣāṃ janma nṛṇāṃ loke jñātavyaṃ niṣphalaṃ nṛpa |
dravyeṣu vidyamāneṣu kṛpaṇo yo bhavennaraḥ || 25 ||
[Analyze grammar]

adatvā mriyate yo hi tasya dravyaṃ nirarthakam |
tīrthasnānādi tapasā satkule janma labhyate || 26 ||
[Analyze grammar]

na dānena vinā bhūpa kiṃcidapyupatiṣṭhati |
vaiśākhasnānamāhātmyādapi paṃcadinātmakāt || 27 ||
[Analyze grammar]

satkule prāpyate janma vaibhavaṃ vividhaṃ tathā |
suputraḥ sukulaṃ bhūpa dhanadhānyaṃ varastriyaḥ || 28 ||
[Analyze grammar]

sujanmamaraṇaṃ cāpi subhogāḥ sukhameva ca |
sadā dāne'dhikā prītiraudāryaṃ dhairyamuttamam || 29 ||
[Analyze grammar]

prasādāttasya devasya viṣṇoścaiva mahātmanaḥ |
nārāyaṇasya jāyaṃte siddhayo bhūpa vāṃcchitāḥ || 30 ||
[Analyze grammar]

ūrje māsi tapo māsi mādhave mādhavapriye |
snātvā dāmodaraṃ bhaktyā mādhavaṃ madhusūdanam || 31 ||
[Analyze grammar]

viśeṣeṇa samabhyarcya datvā dānāni śaktitaḥ |
ehikaṃ sukhamāsādya naro haripadaṃ vrajet || 32 ||
[Analyze grammar]

anekajanmārjitapātakāvalī vilīyate mādhavamajjanena |
sūryodaye bhūpa yathā tamisraṃ vacaḥ svayaṃbhūridamādiśanme || 33 ||
[Analyze grammar]

cakāra viṣṇurvipulapracāraṃ māsasya vai mādhavasaṃjñakasya |
yamasya guptaṃ vacasā viciṃtya manuṣyalokaṃ gamitaṃ cakāra || 34 ||
[Analyze grammar]

tasmādasminsamāyāte mādhave māsi vaiṣṇavaiḥ |
snātvā puṇyajale tīrthe gaṃgāyāḥ pāvane nṛṇām || 35 ||
[Analyze grammar]

revāyā vā mahārāja yāmune śārade'thavā |
prātastvanudite bhānau vidhānena nṛpottama || 36 ||
[Analyze grammar]

pūjayitvā ca deveśaṃ mukuṃdaṃ madhusūdanam |
putrapautradhanaiḥ śreyo vāṃcchitāni sukhāni ca || 37 ||
[Analyze grammar]

anubhūya tapastvaṃte svargamakṣayamāpnuyāt |
evaṃ jñātvā mahābhāga madhusūdanamarcaya || 38 ||
[Analyze grammar]

snātvā samyagvidhānena vaiśākhe tu viśeṣataḥ |
devamārādhya govindaṃ nārāyaṇamanāmayam || 39 ||
[Analyze grammar]

prāpsyasi tvaṃ sukhaṃ putraṃ dhanāni ca hareḥ padam |
devadevaṃ namaskṛtya mādhavaṃ pāpanāśanam || 40 ||
[Analyze grammar]

prārabheta vratamidaṃ paurṇamāsyāṃ madhornṛpa |
yamaiśca niyamairyuktaḥ śaktyā kiṃcitpradāya ca || 41 ||
[Analyze grammar]

haviṣyabhugbhūmiśāyī brahmacaryavrate sthitaḥ |
kṛcchrāditapasā kṣāmo dhyāyannārāyaṇaṃ hṛdi || 42 ||
[Analyze grammar]

evaṃ prāpya ca vaiśākhīṃ dadyānmadhutilādikam |
bhojanaṃ dvijamukhyebhyo bhaktyā dhenuṃ sadakṣiṇām || 43 ||
[Analyze grammar]

acchidraṃ prārthayeccāpi tasya snānasya bhūsurān |
yathā lakṣmīḥ priyā bhūpa mādhavasya jagatpateḥ || 44 ||
[Analyze grammar]

tathaiva mādhavo māso madhusūdanavallabhaḥ |
evaṃ vidhiyuto martyaḥ snātvā dvādaśavatsaram || 45 ||
[Analyze grammar]

udyāpanaṃ carecchaktyā madhusūdanatuṣṭaye |
idaṃ mādhavamāsasya māhātmyaṃ kathitaṃ tava || 46 ||
[Analyze grammar]

yatpurā brahmaṇo vaktrācchrutamāsīnmayā nṛpa || 47 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vaiśākhamāsamāhātmye |
ṣaḍaśītitamo'dhyāyaḥ || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 86

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: