Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 85 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

aṃbarīṣa uvāca |
sādhusādhu muniśreṣṭha lokānugrahakāraka |
viṣṇordhyānaṃ tvayā proktaṃ saguṇaṃ nirguṇaṃ ca yat || 1 ||
[Analyze grammar]

adhunā lakṣaṇaṃ brūhi bhakteḥ sādhu kṛpākara |
yādṛśī kriyate yena yathā yatra yadā tathā || 2 ||
[Analyze grammar]

sūta uvāca |
ityuktamākarṇya nṛpottamasya muniḥ prahṛṣṭo nijagāda bhūpam |
śṛṇuṣva rājannikhilāghahāriṇīṃ bhaktiṃ hareste pravadāmi samyak || 3 ||
[Analyze grammar]

atha bhaktiṃ pravakṣyāmi vividhāṃ pāpanāśinīm |
vividhā bhaktiruddiṣṭā manovākkāyasaṃbhavā || 4 ||
[Analyze grammar]

laukikī vaidikī cāpi bhavedādhyātmikī tathā |
dhyānadhāraṇayā buddhyā vedānāṃ smaraṇaṃ hi yat || 5 ||
[Analyze grammar]

viṣṇuprītikarī caiṣā mānasī bhaktirucyate |
maṃtravedasamuccārairaviśrāṃtaviciṃtanaiḥ || 6 ||
[Analyze grammar]

jāpyaiścāraṇyakaiścaiva vācikī bhaktirucyate |
vratopavāsaniyamaiḥ pañceṃdriyajayena ca || 7 ||
[Analyze grammar]

kāyikī saiva nirdiṣṭā bhaktiḥ sarvārthasādhinī |
bhūṣaṇairhemaratnāṃkaiścitrābhirvāgbhireva ca || 8 ||
[Analyze grammar]

vāsaḥ pratisaraiḥ sūtraiḥ pāvakavyajanocchritaiḥ |
nṛtyavāditragītaiśca sarvabalyupahārakaiḥ || 9 ||
[Analyze grammar]

bhakṣyabhojyānnapānaiśca yā pūjā kriyate naraiḥ |
nārāyaṇaṃ samuddiśya bhaktiḥ sā laukikī matā || 10 ||
[Analyze grammar]

kāyikī saiva nirdiṣṭā bhaktiḥ sarvārthasādhikī |
ṛgyajuḥsāmajāpyāni saṃhitādhyayanāni ca || 11 ||
[Analyze grammar]

kriyaṃte viṣṇumuddiśya sā bhaktirvaidikocyate |
vedamaṃtrahaviryāgaiḥ kriyāyā vaidikī matā || 12 ||
[Analyze grammar]

darśe ca paurṇamāsyāṃ ca karttavyaṃ cāgnihotrakam |
prāśanaṃ dakṣiṇādānaṃ puroḍāśaṃ caru kriyā || 13 ||
[Analyze grammar]

iṣṭirdhṛtiḥ somapānaṃ yājñiyaṃ karma sarvaśaḥ |
agnibhūmyanilākāśa dyuti śaṃkara bhāskaram || 14 ||
[Analyze grammar]

tamuddiśyakṛtaṃ karma tatsarvaṃ viṣṇudaivatam |
ādhyātmikīti vividhā brahmabhaktisthitā nṛpa || 15 ||
[Analyze grammar]

sāṃkhyākhyāṃ yogasaṃjātāṃ śṛṇu bhūpa yathoditām |
caturviṃśati tattvāni pradhānādīni saṃkhyayā || 16 ||
[Analyze grammar]

acetanāni bhogyāni puruṣaḥ paṃcaviṃśakaḥ |
cetanaḥ sa samuddiṣṭo kartā bhoktā ca karmaṇām || 17 ||
[Analyze grammar]

ātmā nityovyayaścaiva adhiṣṭhātā prayojakaḥ |
puruṣo'vyakta nityaḥ syātkāraṇaṃ ca maheśvaraḥ || 18 ||
[Analyze grammar]

tattvasargo bhāvasargo bhūtasargaśca tattvataḥ |
saṃkhyāyāḥ parisaṃkhyāyāḥ pradhānaṃ ca guṇātmakam || 19 ||
[Analyze grammar]

jñātvā sādharmyavaidharmyaṃ pradhānaṃ ca vidharmi ca |
kāraṇaṃ brahmaṇaścaiva kāmitvamidamucyate || 20 ||
[Analyze grammar]

prayojyatvaṃ pradhānasya vaidharmyamidamucyate |
sarvatra kartṛtā brahma puruṣasyāpyakartṛtā || 21 ||
[Analyze grammar]

acetanapradhānena samatvamidamucyate |
tattvāṃtaraṃ ca tattvānāṃ kāryakāraṇameva ca || 22 ||
[Analyze grammar]

prayojanaṃ prayojyatvaṃ jñātvā tattvaprasaṃkhyayā |
saṃkhyātamucyate prājñairvijayārthaviciṃtakaiḥ || 23 ||
[Analyze grammar]

iti matvāsya sadbhāvaṃ tattvaṃ saṃkhyāṃ ca tattvataḥ |
brahmatattvādhikaṃ cāpi bhūtatattvaṃ vidurbudhāḥ || 24 ||
[Analyze grammar]

sāṃkhyaiḥ kṛtā bhaktireṣā bhaktirādhyātmikī smṛtā |
yogajāmapi te bhūpa śṛṇu bhaktiṃ vadāmyaham || 25 ||
[Analyze grammar]

prāṇāyāmaparo nityaṃ dhyānavānniyateṃdriyaḥ |
bhaikṣyabhakṣavratī cāpi sarvapratyāhṛtendriyaḥ || 26 ||
[Analyze grammar]

dhāraṇaṃ hṛdaye kṛtvā dhyāyamāno maheśvaram |
hṛtpadmakarṇikāsīnaṃ pītavastraṃ sulocanam || 27 ||
[Analyze grammar]

paśyannudyotitamukhaṃ brahmasūtrakaṭītaṭam |
śvetavarṇaṃ caturbāhuṃ varadābhayahastakam || 28 ||
[Analyze grammar]

yogajā mānasīsiddhirviṣṇubhaktiḥ parā smṛtā |
ya evaṃ bhaktimāndevaṃ viṣṇubhaktiḥ sa ucyate || 29 ||
[Analyze grammar]

evaṃ bhaktiḥ samuddiṣṭā vividhā nṛpanaṃdana |
sātvikī rājasī caiva tāmasībhedatastvimāḥ || 30 ||
[Analyze grammar]

nānāprakārā vijñeyā viṣṇoramitatejasaḥ |
yathāgniḥ susamṛddhārcciḥ karotyedhāṃsi bhasmasāt || 31 ||
[Analyze grammar]

pāpāni bhagavadbhaktistathā dahati tatkṣaṇāt || 32 ||
[Analyze grammar]

yāvajjano na śṛṇute bhuvi viṣṇubhaktiṃ sākṣātsudhārasamaśeṣarasaikasāram |
tāvajjarāmaraṇajanmaśatābhighātaduḥkhāni tāni labhate bahudehajāni || 33 ||
[Analyze grammar]

saṃkīrtitaściṃtitakīrtiraṃtaḥ śrutānubhāvo bhagavānanaṃtaḥ |
samaṃtato'ghavinihaṃti meghaṃ vāyuryathābhānurivāṃdhakāram || 34 ||
[Analyze grammar]

na dāna devārcana yāga tīrtha snāna śrutācāra tapaḥ kriyābhiḥ |
tathā viśuddhiṃ labhateṃ'tarātmā yathā hṛdisthe bhagavatyanaṃte || 35 ||
[Analyze grammar]

kathā viśuddhā naranātha tathyāstā eva pathyā harinātha tathyāḥ |
saṃkīrtitā yatra pavitramūrteḥ saṃśrūyate ca śrutasādhukīrtiḥ || 36 ||
[Analyze grammar]

dhanyosi dhīradharaṇīdhara dharmadhuryya dhyānaikatāna hṛdayaḥ puruṣottamasya |
yannaiṣṭhikīmatirasau tava saubhagaśrīḥ śrīkṛṣṇanāthasukṛtaḥ śravaṇe pravṛttā || 37 ||
[Analyze grammar]

anārādhya hariṃ bhaktyā varadaṃ viṣṇumavyayam |
kutaḥ śreyo bhavedbhūpa puruṣasyātmamāninaḥ || 38 ||
[Analyze grammar]

māyājaniramāyo'sau bhaktyā rājannamāyayā |
sādhyate sādhupuruṣaḥ svayaṃ jānāti tadbhavān || 39 ||
[Analyze grammar]

na vidyate te nṛpa dharmatattvamajñātametadvimalaṃ punarmām |
tvaṃ pṛcchase tīrthapadaṃ prasaṃgātkathārasaṃ vaiṣṇava gauraveṇa || 40 ||
[Analyze grammar]

nātaḥ paraṃ paramatoṣaviśeṣapoṣaṃ paśyāmi puṇyamucitaṃ ca paraspareṇa |
saṃtaḥ prasahya yadanaṃtaguṇānanaṃtaśreyonidhīnadhikabhāvabhujo bhujaṃti || 41 ||
[Analyze grammar]

brāhmaṇāḥ surabhī satya śraddhā yāga tapāṃsi ca |
śruti smṛti dayā dīkṣā śāṃtayastanavo hareḥ || 42 ||
[Analyze grammar]

ādityaścaṃdramā vāyurbhūmirāpoṃ'baraṃ diśaḥ |
brahmāviṣṇuśca rudraśca sarvabhūtamayo vibhuḥ || 43 ||
[Analyze grammar]

viśvarūpaḥ svayaṃ cakre jagadetaccarācaram |
svayaṃ brāhmaṇamāviśya sadānnamupabhuṃjate || 44 ||
[Analyze grammar]

tatastu tīrthāspadapādareṇūndharādharātmālaya bhūmidevān |
parātmanaḥ pūjaya puṇyalakṣmī sarvasvabhūtānakhilātmabhūtān || 45 ||
[Analyze grammar]

brāhmaṇaṃ viṣṇubuddhyyā yo vidvāṃsaṃ sādhu paśyati |
sa eva vaiṣṇavo yaśca svasvakarmaikaniṣṭhitaḥ || 46 ||
[Analyze grammar]

kiṃcidetanmayāproktaṃ rahasyaṃ samayo hi me |
snātuṃ gaṃtuṃ ca gaṃgāyāṃ na kathāvasaro'dhikaḥ || 47 ||
[Analyze grammar]

prāpto'yaṃ mādhavo māsaḥ puṇyo mādhavavallabhaḥ |
tasyāpi saptamī śuklā gaṃgāyāmatidurllabhā || 48 ||
[Analyze grammar]

vaiśākha śukla saptamyāṃ jāhnavī jahnunā purā |
krodhātpītā punastyaktā karṇaraṃdhrāttu dakṣiṇāt || 49 ||
[Analyze grammar]

tasyāṃ samarcayeddevīṃ gaṃgāṃ gaganamekhalām |
snātvā samyagvidhānena sa dhanyaḥ sukṛtī naraḥ || 50 ||
[Analyze grammar]

tasyāṃ yastarpayeddevānpitṝnmartyo yathāvidhi |
sākṣātpaśyati taṃ gaṃgā snātakaṃ gatapāpakam || 51 ||
[Analyze grammar]

na mādhava samo māso na gaṃgā sadṛśī nadī |
durllabhaḥ khalu yogo'yaṃ haribhaktyaiva labhyate || 52 ||
[Analyze grammar]

viṣṇupādodakodbhūtā brahmalokādupāgatā |
tribhiḥ srotobhiraśrāṃtā yā punāti jagattrayam || 53 ||
[Analyze grammar]

svargārohaṇaniḥśreṇī satatānaṃdakāriṇī |
anekaduritodgārahāriṇī durgatāriṇī || 54 ||
[Analyze grammar]

śrīmaheśajaṭājūṭavāsinī duḥkhanāśinī |
bhajamānajanasvāṃtakāntakeli vināśinī || 55 ||
[Analyze grammar]

sagarānvayanirvāṇakāriṇī dharmadhāriṇī |
trimārgacāriṇī devī lokālaṃkṛtikāriṇī || 56 ||
[Analyze grammar]

darśana sparśana snāna kīrttana dhyāna sevanaiḥ |
puṇyānapuṇyānpuruṣānpāvayaṃtī sahasraśaḥ || 57 ||
[Analyze grammar]

gaṃgā gaṃgeti gaṃgeti yaistrisaṃdhyamitīritam |
sudūrasthaiśca tatpāpaṃ haṃti janmatrayārjitam || 58 ||
[Analyze grammar]

yojanānāṃ sahasreṣu gaṃgāṃ yaḥ smarate naraḥ |
api duṣkṛtakarmāsau labhate paramāṃ gatim || 59 ||
[Analyze grammar]

vaiśākhe śukla saptamyāṃ durllabhā sā viśeṣataḥ |
prāpyate jagatīpāla hari vipra prasādataḥ || 60 ||
[Analyze grammar]

na mādhavasamo māso na mādhavasamo vibhuḥ |
gatohi duritāṃbhodhau majjamānajanasya yaḥ || 61 ||
[Analyze grammar]

dattaṃ japtaṃ hutaṃ snātaṃ yadbhaktyā māsi mādhave |
tadakṣayaṃ bhavedbhūpa puṇyaṃ koṭiśatādhikam || 62 ||
[Analyze grammar]

yathā deveṣu viśvātmā devo nārāyaṇo hariḥ |
yathā japyeṣu gāyatrī saritāṃ jāhnavī tathā || 63 ||
[Analyze grammar]

yathomā sarvanārīṇāṃ tapatāṃ bhāskaro yathā |
ārogyalābho lābhānāṃ dvipadāṃ brāhmaṇo yathā || 64 ||
[Analyze grammar]

paropakāraḥ puṇyānāṃ vidyānāṃ nigamo yathā |
maṃtrāṇāṃ praṇavo yadvaddhyānānāmātmaciṃtanam || 65 ||
[Analyze grammar]

satyaṃ svadharmavartitvaṃ tapasāṃ ca yathā varam |
śaucānāmarthaśaucaṃ ca dānānāmabhayaṃ yathā || 66 ||
[Analyze grammar]

guṇānāṃ ca yathā lobhakṣayo mukhyo guṇaḥ smṛtaḥ |
māsānāṃ pravaro māsastathāsau mādhavo mataḥ || 67 ||
[Analyze grammar]

tatra yatkriyate śrāddhaṃ yajña dānamupoṣaṇam |
tapo'dhyayanapūjādi tadakṣayaphalaṃ smṛtam || 68 ||
[Analyze grammar]

vaiśākhāṃtāni pāpāni sūryāṃtāni tamāṃsi ca |
parāpakārapaiśunya prāṃtāni sukṛtāni ca || 69 ||
[Analyze grammar]

kārtike māsi yatkiṃcittulāsaṃsthe divākare |
snānadānādikaṃ rājaṃstatparārdhaguṇaṃ bhavet || 70 ||
[Analyze grammar]

tasmātsahasraguṇitaṃ māghe makarage ravau |
tato'pi śatasaṃkhyātaṃ vaiśākhemeṣage ravau || 71 ||
[Analyze grammar]

te dhanyāste sukṛtino narā vaiśākha māsi ye |
prātaḥ snātvā vidhānena pūjayaṃti madhudviṣam || 72 ||
[Analyze grammar]

prātaḥsnānaṃ ca vaiśākhe yajñadānamupoṣaṇam |
haviṣyaṃ brahmacaryaṃ ca mahāpātakanāśanam || 73 ||
[Analyze grammar]

punaḥ kaliyuge rājannetadgopyaṃ bhaviṣyati |
aśvamedhādikaṃ yasmānmāhātmyaṃ mādhavasya yat || 74 ||
[Analyze grammar]

aśvamedhamakhaḥ puṇyaḥ kalau naiva pravartate |
eṣa mādhavamāsasya hayamedha samo vidhiḥ || 75 ||
[Analyze grammar]

aśvamedhasya yatpuṇyaṃ svargamokṣaphalapradam |
na vetsyaṃti kalau pāpā janā duritabuddhayaḥ || 76 ||
[Analyze grammar]

tasminbhavairnaraiḥ pāpairgaṃtavyaṃ narakārṇave |
atastu viralastasya pracāro yena nirmitaḥ || 77 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe vaiśākhamāsamāhātmye paṃcāśītitamo'dhyāyaḥ || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 85

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: